________________
पुद्गलपप्रिंशिका। भावेण अप्पएसा, जे ते कालेण हुंति दुविहा वि । दुगुणादओ वि एवं, भावेणं जावऽणतगुणा ॥६॥ कालापएसयाणं, एवं इक्किक्कओ हवइ रासी। इक्किक्के गुणठाणम्मि एगगुण कालयाईसु ॥६॥ आहाणंतगुणत्तणमेवं कालापएसयाणं ति । जमणंतगुणट्ठाणेसु हुति रासी वि हु अणंता ॥७॥ भण्णइ एगगुणाण वि, अणंतभागम्मि जं अणंतगुणा। तेणासंखगुण चिय, हवंति नाणंतगुणिकत्तं ॥८॥ एवं तो भावमिणं, पडुच्च कालापएसया सिद्धा । परमाणुपोग्गलाइसु, दवे वि हु एस चेव गमो ॥९॥ एमेव होइ खित्ते, एगपएसावगाहणाईसु । ठाणंतरसंकति, पडुच्च कालेण मग्गणया ॥१०॥ संकोअविकोअंपि हु, पडुच ओगाहणाइ एमेव । तह सुहुमबायरथिरेयरे य सद्दाइपरिणामं ॥११॥ एवं जो सम्वो वि अ, परिणामो पुग्गलाण इह समए । तं तं पडुच्च एसिं, कालेणं अप्पएसत्तं ॥१२॥ काणेण अप्पएसा, एवं भावापएसएहितो। हुंति असंखिजगुणा, सिद्धा परिणामबाहुल्ला ॥१३॥ इत्तो दवाएसेण अप्पएसा हवंतऽसंखगुणा । के पुणते ? परमाणू , कह ते बहुअ ?त्ति तं सुणसु॥१४॥ अणु-संखिजपएसिअ-असंख-ऽणंतप्पएसिआ चेव । चउरो चिअ रासी पुग्गलाण लोए अणंताणं ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org