SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ (६१) (एक लोगस्सनो काउस्सग्ग चंदेसु निम्मलयरा सुधी. न आवडे तो चार नवकार.) लोगस्स उज्जोअगरे, धम्म तित्थयरे जिणे ; अरिहंते वित्त इस्सं, चउधोसं पि केवलो ॥१॥ उसभमजिअं च वंदे, संभवमभिगंदणं च सुमइं च; पउमप्पहं सुपासं, जिणं च चंदप्प हं वंदे ॥२॥ सुविहिं च पुप्फदंतं, सीअल सिज्ज स वासुपुज्ज च; विमलमणंतं च जिणं, धम्म संति च वंदामि ॥३॥ कुंथं अरं च · मल्लि, वंदे मुणि सुव्वयं नमि जिणं च वंदामि; रिठ्ठनेमि पास तह वद्धमाणं च ॥४॥ एवं मए अभिथुआ, विहुय र यमला पहीण जरमरणा; चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु ॥५॥कित्तिय नंदिय माहिया, जे ए लोगस्स उत्तमा सिद्धा; आरुग्ग बोहिलाभ, समाहिवरमुत्तमं दितु ॥ ६ ॥ चंदेसु निम्मल बरा, आइच्चेसु अहियं पयासयरा; सागर वर गंभीरा, सिद्धा सिद्धि मम दिसंतु ॥७॥ इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहिआए, मत्थएण बंदामि। इच्छाकारेण संदिर ह भगवन् ! चैत्यवंदन करुं? इच्छं सकलकुशलवल्ली, पुष्करावर्तमेघो, दुरिततिमिरआनुः, कल्पवृक्षोपमानः, भवजलनिधिपोतः, सर्गसंपत्तिहेतुः स भवतु सतसं वः, श्रेयसे शांतिनाथः श्रेयसे पार्थ नाथ: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003286
Book TitleVishsthanak Tap Vidhi
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1979
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy