SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ (३९) * सर्वतः मैथुनविरताय श्रीसंयमधराय नमः ५ सर्वतः परिग्रहविरताय श्रीसंयमधराय नमः ६ सर्वतः रात्रिभोजन विरमणव्रतधराय श्रीसंयमधराय नमः ७ इरियासमितियुक्ताय श्रीसंयमधराय नमः ८ भाषासमितियुक्ताय श्रीसंयमधराय नमः ९ ओषणासमितियुक्ताय श्रीसंयमधराय नमः • आदान भंडाम त्तनिक्खेवणासमितियुक्ताय श्रीसंयमधराय नमः १ पारिष्ठापनिकासमितियुक्ताय श्रीसंयमधराय नमः २ मनोगुप्तियुक्ताय श्रीसंयमधराय नमः ३ वचनगुप्तियुक्ताय श्री संयमधराय नमः ४ कायगुप्तियुक्ताय श्रीसंयमधराय नमः ५ मनोदंडरहिताय श्रीसंयमधराय नमः ६ बचन दंडरहिताय श्रीसंयमधराय नमः ७ कायदंडरहिताय श्रीसंयमधराय नमः आ पदनुं आराधन करवाथी पुरंदर राजा तीर्थकर थया छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003286
Book TitleVishsthanak Tap Vidhi
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1979
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy