________________
AGR95555555555555555
(४५) अणुओगदाराई
[२४]
55555555555555550Tort
HOTO555555555555555555555
SNOR95555555555555555555555555555555555555555555555FFODXONS
अपज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेण वि अंगुलस्स असंखेजइभाग: पज्जत्तयाणं जहन्नेणं अंगुलस्स संखेजतिभागं, उक्कोसेणं तिण्णि गाउयाई। [३] चउरिदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं चत्तारि गाउयाई, अपज्जत्तयाणं जहन्नेणं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं; पज्जत्तयाणं पुच्छा, जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं चत्तारि गाउयाई । ३५१. [१] पंचेदियतिरिक्खजोणियाणं पुच्छा, गोअमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । [२] जलयरपंचेदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! एवं चेव । सम्मुच्छिमजलयरपंचेंदियाणं एवं चेव । अपज्जत्तगसम्मुच्छिमजलयरपंचेदियाणं पुच्छा, जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेण वि अंगुलस्स असं०। पज्जत्तयसम्मुच्छिमजलयरपंचेंदियाणं पुच्छा, जहन्नेणं अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । गब्भवक्कंतियजलयरपंचेंदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । अपज्जत्तयाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं अंगु० असं० । पज्जत्तयाणं पुच्छा, गोयमा ! जहन्नेणं अंगु० संखे०, उक्कोसेणं जोयणसहस्सं। [३] चउप्पयथलयराणं पुच्छा. गो० ! जह० अंगुलस्स असं०, उक्कोसेणं छ गाउयाई । सम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जह० अंगु० असं०, उक्को० गाउयपहुत्तं० । अपज्जतगसम्मुच्छिमचउप्पयभलयराणं पुच्चा गो० जह० अंगु० असं० उक्को० अंगु० असं० पज्जत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो०! जहन्नेणं अंगु० संखे०, उक्को० गाउअपुहत्तं । गम्भवक्कं तियचउप्पयथलयरपंचेंदियाणं पुच्छा, गोयमा ! जह० अंगु० असं०, उक्को० छ गाउयाई । अपज्जत्तयगब्भवक्कंतियचउप्पयथलयरपंचेंदियाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पज्जत्तयाणं जहन्नेणं अंगु० संखे०, उक्कोसेणं छ गाउयाई । उरपरिसप्पथलयरपंचेंदियाणं पुच्छा, गो० ! जहन्नेणं अंगु० असं०, उक्कोसेणं जोयणसहस्सं । सम्मुच्छिमउरपरिसप्पथलयरपंचेंदियाणं पुच्छा, गो० ! जहन्नेणं अंगु० असंखे०, उक्कोसेणं जोयणपुहत्तं; अपज्जत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगुल० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणं जोयणपुहत्तं । गम्भवक्कंतियउरपरिसप्पथलयर० जह० अंगु० असं०, उक्कोसेणं जोयणसहस्स; अपज्जत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । भुयपरिसप्पथलयराणं पुच्छा, गो० ! जह० अंगु० असंखे०, उक्कोसेणं गाउयपुहत्तं । सम्मुच्छिमभुय० जाव जह० अंगु० असं०, उक्को० धणुपुहत्तं । अपज्जत्तगसम्मुच्छिमभुय० जाव पुच्छा, गो० ! जह० अंगु० असं०, उक्को० अंगु० असं० । पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणं धणुपुहत्तं । गब्भवक्कंतियभुय० जाव पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं गाउयपुहत्तं; अपज्जत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पज्जत्तयगब्भवक्वंतिय० जाव पुच्छा, गो० ! जह० अंगु० संखे०, उक्को० गाउयपुहत्तं । [४] खहयरपंचेदियतिरिक्खजोणियाणं०, गो० ! जह० अंगु० असं०, उक्को० धणुपुहत्तं । सम्मुच्छिमखहयराणं जहा भुयपरिसप्पसम्मुच्छिमाणं तिसु विगभेसुतहा भाणियव्वं । गब्भवक्कंतियाणं जह० अंगु० असं०, उक्कोसेणं धणुपुहत्तं; अपज्जत्तयाणं जहन्नेणं अंगु० असं०, उक्को० अंगु० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्को० धणुपुहत्तं । [५] एत्थं संगहणिगाहाओ भवंति । तं जहाजोयणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दोण्हं तु धणुपुहत्तं सम्मुच्छिम होइ उच्चत्तं ॥१०१|| जोयणसहस्स छग्गाउयाइं तत्तो य जोयणसहस्सं । गाउयपुहत्त भुयगे पक्खीसु भवे धणुपुहत्तं ॥१०२।। ३५२. [१] मणुस्साणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं तिन्नि गाउयाई। [२] सम्मुच्छिममणुस्साणं जाव गोयमा ! जहन्नेणं अंगु० असं०, उक्को० अंगु० असं०। [३] गब्भवक्कंतियमणुस्साणं जाव गोयमा ! जह० अंगु० असं०, उक्कोसेणं तिन्नि गाउयाई। अपज्जत्तगगब्भवक्तंतियमणुस्साणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं वि० अंगु० असं० पज्जत्तयग० पुच्चा, गो०! जह० अंगु० संखे० उक्कोसेणं तिन्नि गाउआई। ३५३. वाणमंतराणं भवधारणिज्जा उत्तरवेउब्विआ य जहा असुरकुमाराणं तहा भाणियव्वं । ३५४. जहा वाणमंतराणं तहा जोतिसियाणं । ३५५. [१] सोहम्मयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा प० । तं०-भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जा
सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ। तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं Meres555555555555555555555555 श्री आगमगणमंजषा - १७२५55555555555555555555555555FONOR
55555555555555555550xx
Education interna