________________
Ro955555555555555
(४५) अणुओगदाराई ___[१८]
5555555555%ERIOR दुयमुप्पिच्छं उत्तालं च कमसो मुणयव्वं । काकस्सरमणुनासं छ होसा होति गीयस्स ॥४७॥ पुण्णं रत्तं च अलंकियं च वत्तं तहेवमविघु₹ । महुरं समं सुललियं अट्ठ गुणा होति गीयस्स ॥४८|| उर-कंठ-सिरविसुद्धं च गिज्जते मउय-रिभियपदबद्धं । समताल पडुक्खेवं सत्तस्सरसीभरं गीयं ।।४९।। अक्खरसमं पयसमं तालसमं लयसमं गहसमं च । निस्ससिउम्ससियसमं संचारसमं झरा सत्त ।।५०|| निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च मियं महरमेव य ।।५१।। समं अद्धसमं चेव सव्वत्थ विसमं च जं । तिणि वित्तप्पयाराइं चउत्थं नोवलब्भइ ॥५२|| सक्कया पायया चव भणिईओ होति दुणि उ । सरमंडलम्मि गिज्जते पसत्था इसिभासिया।।५३।। [१२] केसी गायति महुरं? केसी गायति खरं च रुक्खं च ? । केसी गायति चउर ? केसी य विलंबियं? दुतं केसी? विस्सरं पुण केरिसी? ॥५४॥ पंचपदी सामा गायति महुरं, काली गायति खरंच रुक्खं च । गोरी गायति चउरं, काणा य विलंबियं, दुतं अंधा, विस्सरं पुण पिंगला ।।५५|| पंचपदी सन स्सरा तयो गामा मुच्छणा एक्कवीसति । ताणा एगूणपण्णासं सम्मत्तं सरमंडलं ॥५६।। सेत्तं सतनामे । २६१. से किं तं अट्ठनामे ? २ अट्ठविहा वयणविभत्ती पण्णत्ता । तं जहा. निद्देसे पढमा होति १ बितिया उवदेसणे २ । तइया करणम्मि कया ३ चउत्थी संपयावणे ४ ॥५७|| पंचमी य अपायाणे ५ छट्ठी सस्सामिवायणे ६ । सत्तमी सण्णिधाणत्थे ७ अट्ठमाऽऽमंतणी भवे ८॥५८॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं व त्ति १ । रितिया पुण उवदेसे भण कुणसु इमं व तं वत्ति २॥५९|| ततिया करणम्मि कया भाणियं व कयं व तेण व मए वा ३ । हंदि णमो साहाए हवति चउत्थी पयाणम्मि ४॥६०॥ अवणय गिण्ह य एत्तो इतो त्ति वा पंचमी अपायाणे ५। छट्ठी तस्स इमस्स व गयस्स वा सामिसंबंधे ६॥६१।। हवति पुण सत्तमीतं इमम्मि आधार काल भावे य७। आमंतणी भवे अट्ठमी उजह हे जुवाण ! त्ति ८॥६२|| से तं अट्ठणामे । २६२ [१] . से किं तं नवनामे ? २ णव कव्वरसा पण्णत्ता । तं जहा- वीरो १ सिंगारो २ अब्भुओ य ३ रोबो य ४ होइ बोधव्वो । वेलणओ ५ बीभच्छो ६ हासो ७ कलुणो ८ पसंतो य ९॥६३|| [२] तत्थ परिच्चायम्मि य १ तव-चरणे २ सत्तुजणविणासे य ३। अणणुसय-धिति-परक्कमचिण्हो वीरो रसो होइ ॥६४॥ वीरो रसो जहा- सोणाम महावीरो जोरजं पयहिऊण पव्वइओ। काम-क्कोहमहासत्तुपक्खनिग्घायणं कुणइ ।।६५।। [३] सिंगारो नाम रसो रतिसंजोगाभिलाससंजणणो । मंडण-विलास-बिब्बोय-हास-लीला-रमणलिंगो ॥६६|| सिंगारो रसो जहा- महुरं विलासललियं हिययुम्मादणकरं जुवाणाणं । सामा सदुद्दामं दाएती मेहलादामं ॥६७|| [४] विम्हयकरो अप्पुवो व भूयपुव्वो व जो रसो होइ । सो हास-विसायुप्पत्तिलक्षणो अब्भुतो नाम ||६८।। अब्भुओ रसो जहाअब्भुयतरमिह एत्तो अन्नं किं अत्थि जीवलोगम्मि । जं जिणवयणेणऽत्था तिकालजुत्ता वि णज्जति ? ||६९॥ [५] भयजणणरूव-सइंधकारचिंता-कहासमुप्पन्नो। सम्मोह-संभम-विसाय-मरणलिंगो रसो रोहो ॥७०|| रोद्दो रसो जहा- भिउडीविडंबियमुहा ! संदट्ठोठ्ठ ! इय रुहिरमोकिण्ण ! । हणासि पसुं असुरणिभा ! भीमरसिय ! अतिरोद्द ! रोद्दोऽसि ॥७१|| [६] विणयोवयार-गुज्झ-गुरुदारमेरावतिक्कमुप्पण्णो । वेलणओ नाम रसो लज्जा-संकाकरणलिंगो ॥७२॥ वेलणओ रसो जहा- किं लोइयकरणीओ लज्जणियतरं ति लज्जिया होमो । वारिज्जम्मि गुरुजणो परिवंदइ जं वहूपोत्तिं ॥७३॥ [७] असुय-कुणव-दुईसणसंजोगब्भासगंधनिप्फण्णो । निव्वेयऽविहिंसालक्खणो रसो होइ बीभत्सो॥७४।। बीभत्सो रसो जहा- असुइमलभरियनिज्झर समावदुग्गंधि सव्वकालं पि । धण्णा उ सरीरकलिं बहुमलकलुसं विमुंचंति॥७५।। [८] रूय-वय-वेस-भासाविवरियविलंबणासमुप्पन्नो। हासो मणप्पहासोपकासलिंगो रसो होति ॥७६|| हासो रसो जहा- पासुत्तमसीमंडीयपडिबुद्धं देयरं पलोयंती । ही ! जह थणभरकंपणपणमियमज्झा हसति सामा ॥७७|| [९] पियविप्पयोग-बंध-वह-वाहि-विणिवाय-संभमुप्पन्नो । सोचिय-विलवियपव्वाय-रुन्नलिंगो रसो कलुणो॥७८॥ कलुणो रसो जहा- पज्झातकिलामिययं आहागयपप्पुयच्छियं बहुसो । तस्स वियोगे पुत्तय ! दुब्बलयं ते मुहं जायं ॥७९॥
[१०] निहोसमणसमाहाणसंभवो जो पसंतभावेणं । अविकारलक्खणों सो रसो पसंतो त्ति णायव्वो ।।८०॥ पसंतो रसो जहा- सब्भावनिम्विकारं उवसंत-पसंतF सोमदिट्ठीयं । ही ! जह मुणिणो सोहति मुहकमलं पीवरसिरीयं ॥८१।। एए णव कव्वरसा बत्तीसादोसविहिसमुप्पण्णा । गाहाहिं मुणेयव्वा, हवंति सुद्धा व मीसा वा फू १८२।। सेतं नवनामे।२६३. से किं तं दसनामे ? दसविहे पण्णत्तेतं जहा - गोण्णे १ णो गोण्णे २ आयाणपदेणं ३ पडिपक्खपदेणं ४ पाहण्णयाए ५ अणादियसिद्धतेणं trerof
555555555555555555 श्री आगमगणमंजपा-१00555555555555555555555555550ROR
CC$$$$$$$$$$听听乐乐乐乐乐听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐听听听听听听听听听得
9058555听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$23