________________
ॐॐॐॐॐॐॐॐ
(४५) अणुओगदाराई य। अविसेसिए पोग्गलत्थिकाए, विसेसिए परमाणुपोग्गले दुपएसिए जाव अणतपएसिए । से तं दुनामे । २१७. से किं तं तिनामे ? २ तिविहे पण्णत्ते । तं जहाव्वणामे १ गुणणामे २ पज्जवणामे य ३ । २१८. से किं तं दव्वणामे ? २ छव्विहे पण्णत्ते । तं जहा धम्मत्थिकाए १ अधम्मत्थिकाए २ आंगासत्थिकाए ३ जीवत्थिकाए ४ पोग्गलत्थिकाए ५ अद्धसमए ६ अ से तं दव्वणामे। २१९. से किं तं गुणणामे ? २ पंचविहे पण्णत्ते । तं जहा वण्णणामे १ गंधणामे २ रसणामे ३ फासणामे ४ संठाणणामे ५ । २२०. से किं तं वण्णनामे ? पंचविहे पण्णत्ते । तं जहा कालवण्णनामे १ नीलवण्णनामे २ लोहियवण्णनामे ३ हालिद्दवण्णनामे ४ सुक्किलवण्णनामे ५ । से तं वण्णनामे । २२१. से किं तं गंधनाये ? २ दुविहे पण्णत्ते । तं जहा सुरभिगंधनामे य १ दुरभिगंधनामे य २ । से तं गंधना । २२२. से किं तं रसनामे ? २ पंचविहे पण्णत्ते । तं जहा - तित्तरसणामे १ कडुयरसणामे २ कसायरसणामे ३ अंबिलरसणामे ४ महुररसणामे य ५ । से तं रसनामे । २२३. से किं तं फासणामे ? २ अट्ठविहे पण्णत्ते । तं जहा- कक्खडफासणामे १ मउयफासणामे २ गरुयफासणामे ३ लहुयफासणामे ४ सीतफासणामे ५ उसिणफासणामे ६ जिद्धफासणामे ७. क्खफासणा८ । सेतं फासणामे । २२४. से किं तं संठाणणामे १ २ पंचविहे पण्णत्ते । तं जहा- परिमंडलसंठाणणामे १ वट्टसंठाणणामे २ तंससंठाणणामे ३ चउरंसठाणणामे ४ आयातसंठाणणामे ५ । से तं संठाणणामे । से तं गुणणामे । २२५. से किं तं पज्जवनामे ? २ अणेगविहे पण्णत्ते । तं जहा एगगुणकालए
काल जावतगुणकालए, एगगुणनीलए दुगुणनीलए जाव अणंतगुणनीलए, एवं लोहिय- हालिद्द-सुक्किला वि भाणियव्वा । एगगुणसुरभिगंधे दुगुणसुरभिगंधे जाव अणंतगुणसुरभिगंधे, एवं दुरभिगंधो वि भाणियव्वो । एगगुणतित्ते दुगुणतित्ते जाव अणंतगुणतित्ते, एवं कडुय कसाय - अंबिल - महुरा वि भाणियव्वा । गुणकडे दुगणकक्खडे जाव अनंतगुणकक्खडे, एवं मउय गरूय-लहुय - सीत- उसिण- णिद्ध - लुक्खा वि भाणियव्वा । से तं पज्जवणामे । २२६. तं पुण णामं तिविहं इत्थी १ पुरिसं २ णपुंसगं ३ चेव । एएसिं तिण्हं पि य अंतिम्मि परूवणं वोच्छं ||१८|| तत्थ पुरिसस्स अंता आ ई ऊ ओ य होति चत्तारि । ते चेव इत्थियाए हवंति ओकारपरिहीणा ||१९|| अंति य इति य उति य अंता उ णपुंसगस्स बोद्धव्वा । एतेसिं तिण्डं पि य वोच्छामि निदंसणे एतो ||२०|| आकारंतो राया ईकारंतो गिरी य सिहरी य । ऊकारंतो विण्हू दुमो ओअंताओ पुरिसाणं ॥ २१॥ आकारंता माला ईकारंता सिरी य लच्छी य। ऊकारंता जंबू बहू य अंता उ इत्थीणं ||२२|| अंकारंतं धन्नं इंकारंतं नपुंसकं अच्छिं । उंकारंतं पीलुं महुं च अंता णपुसाणं ॥ २३ ॥ से तं तिणामे । २२७. से किं तं चतुणामे ? २ चउव्विहे पण्णत्ते । तं जहा-आगमेणं १ लोवेणं २ पयईए ३ विगारेणं ४ । २२८. से किं तं आगमेणं ? २ पद्मानि पयांसि कुण्डानि । से तं आगमेणं । २२९. से किं तं लोवेणं ? २ ते अत्र तेऽत्र, पटो अत्र पटोऽत्र, घटो अत्र घटोऽत्र, रथो अत्र रथोऽत्र । से तं लोवेणं । २३०. से किं तं पगतीए ? अग्री एतौ पटू इमौ शाले एते, माले इमे । से तं पगतीए । २३१. से किं तं विकारेणं ? २ दण्डस्य अग्रं दण्डाग्रम्, सा आगता साऽऽगता, दधि इदं दधीदम्, नदी ईहते नदीहते, मधु उदकं मधूदकम्, बहु ऊहते बहूहते। से तं विकारेणं । से तं चणा । २३२. से किं तं पंचनामे ? २ पंचविहे पण्णत्ते । तं जहा नामिकं १ नैपातिकं २ आख्यातिकं ३ औपसर्गिकं ४ मिश्रं ५ च । अश्व इति नामिकम्, खल्विति नैपातिकम्, धावतीत्याख्यातिकम् परि इत्यौपसर्गिकम्, संयत इति मिश्रम् । से तं पंचनामे । २३३. से किं तं छनामे ? २ छव्विहे पण्णत्ते । तं जहा - उदइए १ उवसमिए २ खइए ३ खओवसमिए ४ पारिणामिए ५ सन्निवातिए ६ । २३४. से किं तं उदइए ? २ दुविहे पण्णत्ते । तं जहा उदए य १ उदयनिप्फण्णे य २ । २३५. से किं तं उदए ? २ अट्टण्हं कम्मपगडीणं उदएणं। से तं उदए । २३६. से किं तं उदयनिप्फण्णे ? २ दुविहे पण्णत्ते । तं जहा- जीवोदयनिप्फन्ने य १ अजीवोदयनिप्फन्ने य २ । २३७. से किं तं जीवोदयनिप्फन्ने ? २ अणेगविहे पण्णत्ते । तं जहा णेरइए तिरिक्खजोणिए मणुस्से देवे, पुढविकाइए जाव वणस्सइकाइए तसकाइए, कोहकसायी जाव लोहकसायी, इत्थीवेदए पुरिसवेदए णपुंसगवेदए, कण्हलेसे एवं नील० काउ० तेउ० पम्ह० सुक्कलेसे, मिच्छादिट्ठी अविरए अण्णाणी आहारए छउमत्थे सजोगी संसारत्थे असिद्धे । से तं जीवोदयनिप्फन्ने । २३८. से किं तं अजीवोदयनिप्फन्ने ? २ चोद्दसविहे पण्णत्ते । तं जहा ओरालियं वा सरीरं १ ओरालियसरीरपयोगपरिणामियं वा दव्वं २ वेउव्वियं वा सरीरं ३ वेउव्वियसरीरपयोगपरिणामियं वा दव्वं ४ एवं आहारगं सरीरं ६ तेयगं सरीरं ८ कम्मगं सरीरं श्री आगमगुणमंजूषा १७१५
ॐ
98
[१४]