SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ roo5555555555555 (४४) नंदीसूर्य 国军五$$ $$2CE Pणो चेव णं जाणइ के वेस सद्दाइ ?, तओ ईहं पविसइ तओ जाणइ अमुगे एस सद्दाइ, तओ अवायं पविसइ तओ से उवगयं हवइ, तओ णं धारणं पविसइ तओ णं धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं । [२] से जहाणामए केइ पुरिसे अव्वत्तं सदं सुणेज्जा तेणं सद्दे त्ति उग्गहिए, णो चेव णं जाणइ के वेस सद्दाइ ?, तओ ईहं पविसइ ततो जाणति अमुगे एस सद्दे, ततो णं अवायं पविसइ ततो से उवगयं हवइ, ततो धारणं पविसइ तओ णं धारेइ संखेज वा कालं असंखेनं वा कालं । एवं अव्वत्तं रूवं, अव्वत्तं गंधं, अव्वत्तं रसं, अव्वत्तं फासं पडिसंवेदेज्जा। [३] से जहाणामए केइ पुरिसे अव्वत्तं सुमिणं पडिसंवेदेज्जा, तेणं सुमिणे त्ति उग्गहिण, ण पुण जाणति के वेस सुमिणे ? त्ति, तओ ईहं पविसइ तओ जाणति अमुगे एस सुमिणे त्ति, ततो अवायं पविसइ ततो से उवगयं हवइ, ततो धारणं पविसइ तओ णं धारेइ संखेज्नं वा कालं असंखेज्नं वा कालं । सेत्तं मल्लगदिट्ठतेणं । ५९. तं समासओ चउव्विहं पण्णत्तं, तं जहा दव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं आभिणिबोहियणाणी आएसेणं सव्वदव्वाइं जाणइ ण पासइ १ । खेत्तओ णं आभिणिबोहियणाणी आएसेणं सव्वं खेत्तं जाणइ ण पासइ २ । कालओ णं आभिणिबोहियणाणी आएसेणं सव्वं कालं जाणइ ण पासइ ३ । भावओ णं आभिणिबोहियणाणी आएसेणं सव्वे भावे जाणइ ण पासइ ४।६०. उग्गह ईहाऽवाओ य धारणा एव होति चत्तारि। आभिणिबोहियणाणस्स भेयवत्थू समासेणं ॥७२।। अत्थाणं उग्गहणं तु उग्गह, तह वियालणं ईहं। ववसायं तु अवायं, धरणं पुण धारणं बिति ॥७३।। उग्गहो एक्कं समयं, ईहा-ऽवाया मुहुत्तमद्धं तु । कालमसंखं संखं च धारणा होति णायव्वा ॥७४।। पुढे सुणेति सइं, रूवं पुण पासती अपुढे तु । गंधं रसं च फासं च बद्ध-पुढे वियागरे।।७५|| भासासमसेढीओ सई जं सुणइ मीसयं सुणइ । वीसेढी पुण सई सुणेति णियमा पराघाए।७६।। ईहा अपोह वीमंसा मग्गणा यम गवेसणा । सण्णा सती मती पण्णा सव्वं आभिणिबोहियं ।७७|| से तं आभिणिबोहियणाणपरोक्खं । [सुत्ताई ६१-१२०. सुयणाणं ] ६१. से किं तं सुयणाणपरोक्खं ? सुयणाणपरोक्खं चोद्दसविहं पण्णत्तं । तं जहा-अक्खरसुयं १ अणक्खरसुयं २ सण्णिसुयं ३ असण्णिसुयं ४ सम्मसुयं ५ मिच्छसुयं ६ सादीयं ७ अणादीयं ८ सपज्जवसिय ९ अपज्जवसिय १० गमियं ११ अगमियं १२ अंगपविट्ठ १३ अणंगपविट्ठ १४ । ६२. से किं तं अक्खरसुयं ? अक्खरसुयं तिविहं पण्णत्तं । तं जहा-सण्णक्खरं १ वंजणक्खरं २ लद्धिअक्खरं ३ । ६३. से किं तं सण्णक्खरं ? सण्णक्खरं अक्खरस्स संठाणाऽऽगिती। सेत्तं सण्णक्खरं १।६४. से किं तं वंजणक्खरं ? वंजणक्खरं अक्खरस्स वंजणाभिलावो। सेत्तं वंजणक्खरं २। ६५. से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धीयस्स लद्धिअक्खरं समुप्पज्जइ, तं जहा-सोइंदियलद्धिअक्खरं १ चक्खिदियलद्धिअक्खरं २ घाणेदियलद्धिअक्खरं ३ रसणिदियलद्धिअक्खरं ४ फासेंदियलद्धिअक्खरं ५ णोइंदियलद्धिअक्खरं ६ । सेत्तं लद्धिअक्खरं ३ । सेत्तं अक्खरसुयं १।६६. से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं । तं जहा- ऊससियं णीससियं णिच्छूढं खासियं च छीयं च । णिस्सिंधियमणुसारं अणक्खरं छेलियादीयं ।।७८॥ से तं अणक्खरसुयं २।६७. से किं तं सण्णिसुयं ? सण्णिसुयं तिविहं पण्णत्तं । तं जहा-कालिओवएसेणं १ हेऊवएसेणं २ दिविवादोवदेसणं ३।६८. से किं तं कालिओवएसेणं ? कालिओवएसेणं जस्स णं अत्थि ईहा अपोहो मग्गया गवसणा चिंता वीमंसा से णं सण्णि त्ति लब्भइ, जस्स णं णत्थि ईहा अपोहो मग्गणा गवेसणा चिंता वीमंसा से णं असण्णीति लब्भइ । सेत्तं कालिओवएसेणं १ । ६९. से किं तं हेऊवएसेणं ? हेऊवएसेणं जस्स णं अत्थि अभिसंधारणपुब्विया करणसत्ती से णं सण्णीति लब्भइ, जस्सणं णत्थि अभिसंधारणपुब्विया करणसत्ती से मणं असण्णि त्ति लब्भइ । सेत्तं हेऊवएसेणं २ । ७०. से किं तं दिट्ठिवाओवएसेणं ? दिट्ठिवाओवएसेणं सण्णिसुयस्स खओवसमेणं सण्णी लब्भति, असण्णिसुयस्स खओवसमेणं असण्णि लब्भति । सेतं दिट्ठिवाओवएसेणं ३ । सेतं संण्णिसुयं ३। से तं असण्णिसुयं ४।७१. [१] से किं तं सम्मसुर्य ? सम्मसुयं जं इमं अरहतेहिं म भगवंतेहिं उप्पण्णणाण-दंसणधरेहिं तेलोक्कणिरिक्खिय-महिय-पूइएहिं तीय-पच्चुप्पण्ण-मणागय-जाणएहिं सव्वण्णूहि सव्वदरिसीहिंपणीयं दुवालसंगं गणिपिडगं, फ तं जहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपण्णत्ती ५ णायधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ OSC明明明明明明明明明明明明明明明明明明明明明明明明明明明明明乐乐乐明明明明明明明明明听听听听听听听听GO GO乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听心思 NeY5555555555555555555555555 श्री आगमगुणमजूषा-१६९२5555555555555555555555555996OR
SR No.003282
Book TitleAgam 44 Chulika 01 Nandi Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages25
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F015, & agam_nandisutra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy