SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ PROOF555555555555 (४३) उत्तरउज्झयणं (चउत्थं मूलसुत) अ. २९ [३०] $ $$$$$ $5555 CICF听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听C सुहसाए २९ अप्पडिबद्धया ३० विवित्तसयणासणसेवणया ३१ विणिवट्टणया ३२ संभोगपच्चक्खाणे ३३ उवहिपच्चक्खाणे ३४ आहारपच्चक्खाणे ३५ कसायपच्चक्खाणे ३६ जोगपच्चक्खाणे ३७ सरीरपच्चक्खाणे ३८ सहायपच्चक्खाणे ३९ भत्तपच्चक्खाणे ४० सम्भावपच्चक्खाणे ४१ पडिरुवया ४२ वेयावच्चे ४३ सव्वगुणसंपु(१५)ण्णया ४४ वीयरागया ४५ खंती ४६ मुत्ती ४७ मद्दवे ४८ अज्जवे ४९. भावसच्चे ५० करणसच्चे ५१ जोगसच्चे ५२ मणगुत्तया ५३ वइगुत्तया ५४ कायगुत्तया ५५ मणसमाहारणया ५६ वइसमाहारणया ५७ कायसमाहारणया ५८ नाणसंपन्नया ५९ दंसणसंपन्नया ६० चरित्तसंपन्नया ६१ सोइंदियनिग्गहे ६२ चक्खिदियनिग्गहे ६३ घाणिदियनिग्गहे ६४ जिब्भिदियनिग्गहे ६५ फासिदियनिग्गहे ६६ कोहविजए ६७ माणविजए ६८ मायाविजए ६९ लोहविजए ७० पेजदोस-मिच्छादसणविजए ७१ सेलेसी ७२ अकम्मया ७३ ॥२।। ११०३. संवेगेणं भंते ! जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणपइ । अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ, अणंताणुबंधिकोह-माण-माया-लोभे खवेई, कम्मं न बंधइ, तप्पच्चइयं च णं मिच्छत्तविसोहिं काऊण दंसणाराहए भवइ, दंसणविसोहीए यणं विसुद्धाए अत्थेगइए तेणेव भवग्गणेणं सिज्झइ। सोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमइ १ ॥३॥ ११०४. निव्वेएणं भंते ! जीवे किं जणयइ ? निव्वेएणं दिव्व-माणुस-तेरिच्छिएसु कामभोगेसु निव्वेयं हव्वमागच्छइ, सव्वविसएसु विरज्जइ, सव्वविसएसु विरज्जमाणे आरंभपरिच्चायं करेइ, आरंभपरिच्चायं करेमाणे संसारमग्गं वोच्छिंदइ, सिद्धिमग्गपडिवन्ने य भवइ२॥४॥११०५. धम्मसद्धाएणं भंते ! जीवे किंजणयइ ? धम्मसद्धाएणं सायासोक्खेसु रज्जमाणे विरज्जइ, अगारधम्मं च णं चयइ, अणगारे णं जीवे सारीर-माणसाणं दुक्खाणं छेयण-भेयण-संजोगाईणं वोच्छेयं करेइ, अव्वाबाहं च सुहं निव्वत्तेइ ३ ॥५॥ ११०६. गुरु-साहम्मियसुस्सूसणयाए णं भंते ! जीवे किं जणयइ ? गुरु-साहम्मियसुस्सूसणयाए णं विणयपडिवत्तिं जणयइ । विणयपडिवन्ने य णं जीवे अणवासायणसीले नेरइय-तिरिक्खजोणिय-मणुस्स-देवदुग्गईओ निरंभइ, वण्णसंजलण-भत्ति-बहुमाणयाए मणुस्स-देवसोग्गईओ निबंधइ, सिद्धिसोग्गइं च विसोहेइ, पसत्थाइं च णं विणयमूलाई सव्वकज्जाइं साहेइ, अन्ने य बहवे जीवे विणइत्ता भवइ ४॥६॥ ११०७. आलोयणयाए णं भंते ! जीवे किं जणयइ ? आलोयणयाए णं माया-नियाण-मिच्छादरिसणसल्लाणं मोक्खमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ । उज्जुभावपडिवन्ने य णं जीवे अमाई इत्थीवेय नपुंसगवेयं च न बंधइ, पुव्वबद्धं च णं निज्जरेइ ५॥७॥११०८. निंदणयाए णं भंते ! जीवे किं जणयइ ? निंदणयाए णं पच्छाणुतावं जणयइ। पच्छाणुतावेणं विरज्जमाणे करणगुणसेढिं पडिवज्जइ। करणगुणसेढीपडिवन्ने य अणगारे मोहणिज्ज कम्मं उग्याएइ ६॥८॥ ११०९. गरहणयाए णं भंते ! जीवे किं जणयइ ? गरहणयाए णं अपुरेक्कारं जणयइ । अपुरेक्कारगए णं जीवे अप्पसत्येहितो जोगेहितो नियत्तेइ, पसत्थेहि य पवत्तइ । पसत्थजोगपडिवन्ने य णं अणगारे अणंतघाई पज्जवे खवेइ७॥९॥ ११११. चउवीसत्थएणं भंते ! जीवे किं जणयइ ? चउवीसत्थएणं दंसणविसोहिं जणयइ ९॥११॥१११२. वंदणएणं भंते ! जीवे किं जणयइ ? वंदणएणं नीयागोयं कम्मं खवेइ, उच्चागोयं निबंधइ, सोहग्गं च णं अप्पडियं आणाफलं निव्वत्तेइ, दाहिणभावं च णं जणयइ १०॥१२॥ १११३. पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाई पिहेइ । पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते ॥ सुप्पणिहिए विहरइ ११ ॥१३॥ १११४. काउस्सग्गेणं भंते ! जीवे किं जणयइ ? काउस्सग्गेणं तीय-पडुप्पन्न पायच्छित्तं विसोहेइ । विसुद्धपायच्छित्ते य जीवे निव्वुयहियए ओहरियभरु व्व भारवहे पसत्थझाणोवगए सुहंसुहेणं विहरइ १२ ।।१४।।१११५. पच्चक्खाणेणं भंते ! जीवे किं जणयइ ? पच्चक्खाणेणं आसवदाराई निरुंभइ १३॥१५॥१११६. थय-थुइमंगलेणं भंते ! जीवे किंजणयइ ? थय-थुइमंगलेणं नाण-दंसण-चरित्तबोहिलाभं जणयइ। नाण-दंसण-चरित्तबोहिलाभसंपण्णे जीवे अंतकिरियं कप्प-विमाणोववत्तियं आराहणं आराहेइ १४ ॥१६॥ १११७. कालपडिलेहणाए णं भंते ! जीवे किं जणयइ ? कालपडिहणाए नाणावरणिज्ज कम्म खवेइ १५॥१७||१११८. पायच्छितकरणेणं भंते ! जीवे किं जणयइ। पायच्छित्तकरणेणं पावकम्मविसोहिं जणयइ, निरइयारे यावि भवइ । सम्मं च णं पायच्छित्तं पडिवज्जमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं च आयारफलं च आराहेइ १६॥१८॥ १११९. खमावणयाए णं भंते ! जीवे किं जणयइ ? खमावणयाए णं reO555555 55555) श्री आगमगुणमंजूषा - १६६९555555555555 5 $$5 . WOO听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐听听听听听听听听听听听听听乐5CC
SR No.003279
Book TitleAgam 41 Mool 02 Ogh Niryukti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages54
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_oghniryukti
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy