SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ROO555555555555555 (३५) महानिसीह छेयसुत्तं (२) अट्ठम अ. [७७] 555555555555555ONOR O'C5听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 मुल्लं करेज्ज, तो गिण्हसुणं दस कोडीओ दविणजायस्स, सुज्जसिवेणं भणियं-जं महाराओ पसायं करेति, णवरं इणमो आसण्णपव्वयसन्निहिए अम्हाणं गोउलं तत्थ एगं च जोयणं जाव गोणीणं गोयरभूमी तं अकरभरं तं विमुंचसुत्ति, तओ नरवइणा भणियं-जहा एवं भवउत्ति, एवं च गोयमा ! सव्वमदरिद्दमकरभरं गोउलं काऊणं तेणं अणुच्चरियनामधेजेण परिणीया सा निययधूया सुज्जसिरी सुज्जसिवेणं, जाया परोप्परं तेसिं पीई, जाव णं नेहाणुरागरंजियमाणसे गमिति कालं किंचि ताव णं दठ्ठणं गिहागए साहुणो पडिनियत्ते हाहाकंदं करेमाणी पुट्ठा सुज्जसिवेणं सुज्जसिरी-जहा पिए ! एयं अदिठ्ठपुव्वं भिक्खायरजुयलयं दळुणं किमेयावत्थं गया सि ?, तओ तीए भणियं-जहा णणु मज्झ सामिणी एरिसी, महया भक्खन्नपाणेणं पत्तभरणं करियं, तओ य हठ्ठतुठ्ठमाणसा उत्तमंगेणं चलणग्गे पणमयंतीता, मए अज्ज एएसं परिदसणेणं सा संभरियत्ति, ताहे पुणोवि पुट्ठा सा पावा तेणं-जहा णं पिए ! का उ तुझं सामिणी अहेसि ?, तओ गोयमा ! णं दढं ऊसुरूसुवंतीए समणुगग्गरविसंथुलंसुगगिराए साहियं सव्वंपि णिययवुत्तंतं तस्सेति, ताहे विण्णायं तेण महापावकम्मेण-जहा णं निच्छयं एसा सा ममंगया सुज्जसिरी, ण अण्णाय महिलाए एरिसा रूवकंतीदित्तीलावण्णसोहग्गसमुदयसिरीभवेज्जति चितिऊणं भणिउमाढत्तो-तंजहा 'एरिसकम्मरयाणं जं न पडे धडहडितयं वज्ज । (णूण इमे) चिंतेइ सोवि जहित्थीउ चिओ मे कत्थ सुज्झिस्सं?॥२२॥ ति भणिऊणं चितिउं पयत्तो सो महापावयारी जहा णं किं छिंदामि अयं सहत्थेहिं तिलंतिल सगत्तं ? किं वा णं तुंगगिरियडाउ पक्खिविउं दढं संचुन्नेमि इणमो अणंतपावसंघायसमुदयं दुर्छ ? किं वा णं गंतूणं लोहयारसालाए सुतत्तलोहखंडमिव घणखंडाहिँ चुन्नावेमि सुइरमत्ताणगं ? किं वा णं फालावेऊण मज्झोमज्झीए तिक्खकरवत्तेहि अत्ताणगं पुणो संभरावेमि अंतो सुकढियतउयतंबकंसलोहलोणूससज्जियाखारस्स ? किंवा णं सहत्थेणं छिंदामि उत्तमंग ? किं वा णं पविसामि मयरहरं ? किं वा णं उभयरूक्खेसु अहोमुहं विणिबंधाविऊणमत्ताणगं हेठ्ठा पज्जलावेमि जलणं?, किं बहुणा ?,' णिद्दहेमि कठेहिं अत्ताणगंति चितिऊणं जावणं मसाणभूमीए गोयमा! विरइया महती चिई,ताहे सयलजणसन्निज्मंसुइरं निदिऊण अत्ताणगं साहियं च सव्वलोगास्सजहा णं मए एरिसं एरिसं कम्मं समायरियंति भणिऊणं आरूढो चिइयाए, जाव णं भवियव्क्याए निओगेणं तारिसदव्वचुन्नजोगाणुसंसठ्ठ ते सव्वेवि दारूत्तिकाऊणं फूइज्जमाणेवि अणेगपयारेहिं तहावि णं ण पयलिए सिही, तओ य णं धिद्धिकारेणोक्हओ सयललोगवयणेहिं जहा भो भो पिच्छ पिच्छ हुयासणंपि ण पज्जले पावकम्मकारिस्सत्ति भणिऊणं निद्धाडिए ते बेऽवि गोउकालाओ, एयावसरंमि उ अण्णासन्नसन्निवेसाओ आमए णं भत्तपाणं गहाय तेणेव मग्गेणं उज्जाणाभिमुहे मुणीण संघाडगे, तं च दठ्ठणं अणुमग्गेणं गए ते बेऽवि पाविट्टे, पत्ते य उज्जाणं जाकणं पेच्छंति सयलगुणोहधारिं चउनाणसमन्नियं बहुसीसगणपरिकिन्नं देविंदनरिंदवंदिज्जमाणपायारविंद सुगहियनामधिज्नं जगाणंदं नाम अणगारं, तं च दळूण चितिय तेहिं-जहा णं दे मनमामि विसोहिपायं एस महायसेत्ति, चिंतिऊणं ॥ तओ पणामपुव्वगेणं उवविठू ते जहोइए भूमिभागे पुरओ गणहरस्स, भणिओ य सुज्जसिवो तेणा गाणह्मारिणा-जहाणं भो भो देवाणुप्पिया ! णीसल्लमालोएत्ताणं लहुं करेसु सिग्धं असेसपाविठ्ठकम्मनिठ्ठवर्ण पायच्छित्तं, एसा उण आवन्नसत्ता एयाए पायच्छित्तं णस्थिजाकणं णो पसूया, लाहे गोयमा ! सुमहच्वंतपरममहासंवेगगए से णं सुज्जसिवे, आजम्मओ नीसल्लालोयणं पयच्छिऊणं जहोवइट्ठ घोर सुदुक्करं महंतं पायच्छित्तं अणुचरित्ताणं तओ अच्चतविसुद्धपरिणामो सामण्णमब्भुट्ठिऊणं छव्वीसं संवच्छरेतेरस य राइदिए अच्वंतधोरवीरूग्णकट्ठदुक्करतवसंजमं समणुचरिऊणं जावणं एगदुतिचऊपंचछम्मासिएहिं खामणेहिं खदेऊणं निप्पडिकम्मसरीरत्ताए अपमाययाए सव्वत्थामेसु अणवरयमहन्निसाणुसमयं सययं सज्झायज्झाणाईसुणं णिद्दहिऊणं सेसकम्मामलं अउव्वकरणेणं खवगसेढीए अंतगडकेवली जाए सिद्धे य।६। से भयवं ! तं तारिसं महापावकम्मं समायरिऊणं तहावी कहं एरिसे णं से सुज्जसिवे लहुं थेवेणं कालेणं परिनिव्वुडेत्ति ?, गोयमा ! तेणं जारिसभावठ्ठिएणं आलोयणं विइन्नं जारिससंवेगगएणं तं तारिसं घोरदुक्करं महंतं पायच्छित्तं समणुठ्ठियं जारिसं सुविसुद्धसुहज्झवसाएणं तं तारिसं अच्चंतघोरवीरूग्गकट्ठसुदुककरतवसंजमकिरियाए वट्टमाणेणं अखंडियअविराहिये मूलुत्तरगुणे परिवालयंतेणं निरइयारं सामन्न णिव्वाहियं जारिसेणं रोघट्टज्झाणविप्पमुक्केणं णिठ्ठियरागदोसमोहम्छित्तमयभयगारवेणं मज्झत्थभावेणं अदीणमाणसेणं दुवालस वासे संलेहणं काऊणं पाओवगममणसणं पडिवन्नं तारिसेणं AMERIRAMERIKISSSS3555 आगममुणमंजूषा- १५३८5 59555555555555555543 SOTIOK O2O乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听贝听听听听听听听听听听听听听听听听听听听听听听听听听2 HORO5555555555
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy