SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ $$$%%%%SIC MOR955555555555555555555555555555555555555555555555550For POR585%%%%%%%%%%% मानकामनाराका 五历历$ $$$R CE वा दप्पेण वा पमाएण वा असती चुक्कखलिएण वा, दिया वाराओवा एमओवा परिसागओवा सुत्ते वा जागरमाणे वा तिविहंतिविहेणं मणेणं वायाएकाएणं एतेसिमेव पयाणं जे केई विराहगे भवेज्जा से णं भिक्खू भुज्जो २ निंदणिजे गरहणिज्ने खिंसणिज्ने दुगुंछणिज्जे सव्वलोगपरिभूए बहुवाहिवेयणापरिगयसरीरे उक्कोसठिईए अणंतसंसारसागरं परिभमेज्जा, तत्थ णं परिभममाणे खणमेक्कंपिन कहिचि कदाइ निव्वुइं संपावेज्जा, तोपमायगोयरगयस्सणं मे पावाहमाहमहीणसत्तकाउरिसस्स इहइं चेव समट्ठिया एमहंती आवई जेण ण सक्को अहमेत्थं जुत्तीखमं किंचि पडिउत्तरं पयाउंजे, तहा परलोगे य अणंतभवपरंपरं भममाणो घोरदारूणाणंतसो य दुक्खस्स भागीभविहामिऽहं मंदभग्गोत्ति चिंतयंतोऽवलक्खिओ सो सावज्जायरिओ गोयमा! तेहिं दुरायारपावकम्मदुठ्ठसोयारेहिं जहा णं अलियखरमच्छरीभूओ एस, तओ संखुद्धमणं खामच्छरीभूयं कलिऊणं च भणियं तेहिं दुठ्ठसोयारेहिं जह जाव णं नो छिन्नमिणमो संसयं ताव णं उठं वक्खाणं अत्थि, ता एत्थं तं परिहारगं वायरेज्जा जं पोढजुत्तीखमं कुग्गहणिम्महणपच्चलंति, तओ तेण चितियं जहा नाहूं अदिन्नेणं परिहारगेण चुक्किमो मेसिं, ता किमित्थ परिहारगं दाहामित्ति चिंतयंतो पुणोवि गोयमा ! भणिओ सो तेहिं दुरायारेहिं जहा किमळं चिंतासागरे णिमज्जिऊणं ठिओ?, सिग्घमेत्थं किंचि परिहारगं वयाहि, णवरं तं परिहारगं भणिज्जा जं जहुत्तत्थीकि (त्थिक्क) याए अव्वभिचारी, ताहे सुइरं परितप्पिऊणं हियएणं भणियं सावज्जयरिएणं जहा एएणं अत्थेणं जगगुरूहिं वागरियं जं अओगस्स सुत्तत्थं न दायव्वं, जआ 'आमे घडे निहत्तं जहा जंलं तं घडं विणासेइ । इय सिद्दतरहस्सं अप्पाहारं विणासेइ ॥१२८|| ताहे पुणोवि तेहिं भणियं जहा किमेयाई अरडबरडाई असंबद्धाइं दुब्भासियाई पलवह ?, जइ परिहारगंण दाउं सक्के ता उप्फिड मुयसु आसणं ऊपर सिग्धं इमाओ ठाणाओं, किं देवस्स रूसेज्जा जत्थ तुमंपि पमाणीकाऊणं सव्वसंघेणं समयसम्भावं वायरेउंजे समाइट्ठो?, तओ पुणोवि सुइरं परितप्पिऊणं गोयमा ! अन्नं परिहारमलभमाणेणं अंगीकाऊणं दीहसंसार भणियं च सावज्जायरिएणं जहा णं उस्सग्गाववायेहिं आगमो ठिओ, तुब्भे ण याणहेय, एगंतो मिच्छत्तं, जिणाणमाणामणेगंतो, एयं च वयणं गोयमा ! गिम्हायवसंताविएहिं सिहिउलेहिं व अहिणवपाउससजलघणोरल्लिमिव सबहुमाणं समाइच्छियं तेहिं दुठ्ठसोयारेहिं, तओ एगवयरदोसेणं गोयमा | निबंधिऊणाणतं संसारियत्तणं अपडिमिऊणं च तस्स पावसमुदायमहाखंधमेलावगस्स मरिऊण उववन्नो वाणमंतरेसु सो सावज्जायरिओ तओ चुओ समाणो उववन्नो पवसियभत्ताराए पडिवासुदेवपुरोहियधूयाए कुच्छिसि, अहऽन्नया वियाणिउं तीए जणणीए पुरोहियभज्जाए जहा णं हा हा हा दिन्नं मसिकुच्चयं सव्वनियकुसलस्स इमीए दुरायाराए मज्झ धूयाए साहियं च पुरोहियस्स, तओ संतप्पिऊण सुइर बहुं च हियएण साहारेउ निव्विसया कया सा तेणं पुरोहिएणं, एमहंता असज्झदुन्निवारअयसभीरूणा, अहऽन्नया थेवकालंतरेणं कहिचि थाममलभमाणी सीउण्हवायविज्झडिया खुरका (हछा) मकंठा दुब्भिक्खदोसेणं पविठ्ठा दासत्ताए रसवाणियगस्स गेहे, तत्थ य बहूणं मज्जपाणगाणं संचियं साहरेइ अणुसमयमुच्छिद्रुगंति, अन्नया अणुदियं साहरमाणीए तमुच्चिठ्ठगं दट्ठणं च बहुमज्जपाणगे मज्जमावियमाणे पोग्गलं च समुद्दिसते तहेव तीए मज्जमंसस्सोवरि दोहलगं समुप्पन्नं जाव णं तं बहुमज्जपाणं नडनट्टछत्तचारणभडोड्डचेडतक्करासरिसजातीसु सुज्झियं खुरसीसपुंछकन्नठ्ठिमयगयं उच्चिटुं वच्छू (उल्लू) रखंडं तं समुद्दिसिउं समारहा, ताहे तेसु चेव उच्चिठ्ठकोडियगेसु जंकिंचि णाहीए मज्झं विवक्कं तमेवासाइउमारद्धा, एवं च कइवयदिणाइक्कमेणं मज्जमंसस्सोवरि दढं गेही संजाया, ताहे तस्सेव रसवाणिज्जगस्सगेहाउ परिमुसिऊणं किंचि कंसदूसदविणजायं अन्नत्थ विक्किणिऊणं मजं समंतं परिभंजस, तावणं विन्नायं तेण रसवाणिज्जगेण, साहियं च नरवइणो, तेणावि वज्झा समाइठ्ठा, तत्थ य राउले एसो गोयमा ! कुलधम्मो जहाणं जा काइ आवन्नसत्ता नारी अवराहदोसेणं सा जाव णं नो पसूया ताव णं नो वावाएयव्वा, तेहिं विणिउत्तगणिगिंतगेहिं सगेहे नेऊण पसूइसमयं जाव णियंतिया रक्खेयव्वा, अहऽन्नया णीया तेहिं हरिएसजाईहिंसगेहिं, कालकमेण पसूया य दारगं तं सावज्जायरियजीवं, तओ पसूयमेत्ता चेव तं बालयं उज्झिऊण पणठ्ठा मरणभयाहितत्था सा गोयमा ! दिसिमेक्कं गंतूणं, वियाणियं च तेहिं पावेहिं जहा पणछा सा पावकम्मा, साहियं च नरवइणो सूणाहिवईहिं जहाणं देव ! पणठ्ठा सा दुरायारा कयलिगब्भोवमं दारगमुज्झिऊणं, रन्नावि पहिभणियं-जहाणं जइ नाम सा गया ता गच्छउतं बालगं पडिबालेज्जासु, सव्वहा तहा कायव्वं जहा तं बालगंण वावज्जे, गिण्हेसु इमे पंचसहस्सा दविणजायस्स, तओ नरवइणो संदेसेणं सुयमिव mero555555555555555555555555 श्री आगमगुणमजूषा - १४०७ 5555555555555555555555555556 GO步步步步步步步步步步步步步步勇事历历%$$$$$$$$$$$$$$$$$$$
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy