SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ FOTO$$$$$$$$$$$$$$ (३५) महानिसीह छेयसुत्तं (२) पं. अ. [४३] NOR95555555555555555555555555555$$$$45555555FOCTOR ससुरासुरजगणमंसिए वीर। भुवणेक्कपायडजसे जहभणियगुणट्टिए गणिणो॥१२६॥ से भयवं! जे णं केई अमुणियसमयसम्भावे होत्था विहीएइ वा अविहीएइ वा कस्सई गच्छायारस्स वा मंडलिधम्मस्स वा छत्तीसइविहस्स णं सप्पभेयनाणदंसणचरित्ततववीरियायारस्स वा मणसा वा वायाए वा काएण वा कहिचि अन्नयरे ठाणे केइ गच्छहिवई आयरिएइ वा अंतोविसुद्धपरिणामेवि होताणं असई चोक्केज्न वा खलेज्ज वा परुवेमाणे वा अणुढेमाणे वा से णं आराहगे उयाहु अणाराहगे ?,' गोयमा ! अणाराहगे, से भयवं ! केणं अटेणं एवं वुच्चइ जहा णं गोयमा ! अणाराहगे ?. गोयमा ! णं इमे दुवालसंगे सुयनाणे अणप्पवसिए अणाइ. निहणे सब्भूयत्थपसाहणे अणाइसंसिद्धे सेणं देविंदवंदाणं अतुलबलवीरिएसरियसत्तपरक्कममहापुरिसायारकंतिदित्तिलावन्नरूवसोहग्गाइसयकलाकलावच्छिड्डमंडियाणं अणंतनाणीणं सयंसंबुद्धाणं जिणवराणं अणाइसिद्धाणं अणंताणं वट्टमाणसमयसिज्झमाणाणं अन्नेसिंच आसन्नपुरकडाणं अणंताणं सुगहियनामधेज्जाणं महायसाणं महासत्ताणं महाणुभागाणं तिहुयणिक्कतिलयाणं तेलोक्कनाहाणं जगपवराणं जगेक्कबंधूणं जगगुरूणं सव्वन्नूणं सव्वदरिसीण पवरवरधम्मतित्थंकराणं अरहंताणं भगवंताणं भूरभविस्साईयणागयवट्टमाणनिखिलासेसकसिणसगुणसपज्जयसव्ववत्थुविदियसब्भावाणं असहाए पवरे एकमेक्कमग्गे, सेणं सुत्तत्ताए अत्थत्ताए गंथत्ताए, तेसिपि णं जहट्ठिए चेव पन्नवणिज्जे जहट्ठिए चेवाणुट्ठणिज्जे जहट्ठिए चेव भासणिज्जे जहट्ठिए चेव वायणिज्जे जहट्ठिए चेव परूवणिज्जे जहट्टिए चेव वायरणिज्जे जहट्ठिए चेव कहणिज्जे से णं इमे दुवालसंगे गणिपिडगे, तेसिपि णं देविंदवंदवंदाणं णिखिलजगविदियसदव्वसपज्जवगइआगइ(इति)हासबुद्धिजीवाइतत्ते जाणए वत्थुसहावाणं अलंघणिज्जे अणइक्कमणिज्जे अणासायणिज्जे तहा चेव इमे दुवालसंगे सुयनाणे सव्वजगज्जीवपाणभूयसत्ताणं एगंतेणं हिए सुहे खमे नीसेसिए आणुगामिए पारगामिए पसत्थे महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए दुक्खक्खयाए कम्मक्खयाए मोक्खयाए संसारूत्तारणयाएत्तिकटु उवसंपज्जित्ताणं विहरिंसु, किमुतमन्नेसिति, ता गोयमा ! जे णं केइ अमुणियसमयसब्भावेइ वा विइयसमयसारेइ वा अविहीएइ वा गच्छाहिवई वा आयरिएइ वा अंतोविसुद्धपरिणामेवि होत्था,ई गच्छायारमंडलिधम्मा छत्तीसइविही आयारादिजावणं अन्नयरस्स वा आवस्सगाइकरणिज्जस्सणं पवयणसारस्स असती चुक्केज्ज वाखलेज्ज वा तेणं इमे दुवालसंगे सुयनाणे अन्नहा पयरेज्जा, जे णं इमे दुवालसंगसुयणाणनिबद्धंतरोवगयं एक्कं पयअक्खरमवि अन्नहा पयरे सेणं उम्मग्गे पयंसेज्ना, जे णं उम्मग्गे पयंसेसे णं अणाराहगे भवेज्जा, ता एएणं अटेणं एवं वुच्चइ जहा णं गोयमा ! एगंतेणं अणाराहगे।२२। से भयवं ! अत्थि केई जणमिणमो परमगुरूणंपी अलंघणिज्जं परमसरण्णं फुडं पयडं पयडपयडं परमकल्लाणं कसिणकम्मट्ठदुक्खनिट्ठवणं पवयणं अइक्कमेज वा पइक्कमेज वा लंघेज वा खंडेज्ज वा विराहेज वा आसाइज वा से मणसा वा वयसा वा कायसा वा जाव णं वयासी ?. गोयमा ! णं अणंतेणं कालेणं परिवट्टमाणेणं संपयं दस अच्छेरगे भविंसु, तत्थ णं असंखेज्जे अभव्वे असंखेज्जे मिच्छादिट्ठी असंखेज्जे सासायणे दव्वलिंगमासीय सच्छंदत्ताए डंभेणं सक्कारिज्जते एच्छेए धम्मिगत्तिकाऊणं बहवे अदिट्ठकल्लाणे जइणं पवयणमब्भुवगम्मति (२८६) तमन्भुवगमिय रसलोलत्ताए विसयलोलत्ताए दुइंतिदियदोसेणं अणुदियहं जहट्ठियं मग्गं निट्ठवंति उम्मग्गं च उस्सप्पयंति, ते य सव्वे तेणं कालेणं इमं परमगुरूणंपि अलंघणिज्ज पवयणं जाव णं आसायंति|२३|से भयवं ! कयरेऽणतेणं कालेणं दस अच्छेरगे भविंसु ? गोयमा ! णं इमे तेणं कालेणं ते अणं दस अच्छेरगे भवंति, तंजहा-तित्थयराणं उवसग्गे गब्भसंकामणे वामतित्थयरे तित्थयरस्सणं देसणाए अभव्वसमुदाएणं परिसाबंधे सविमाणाणं चंदाइच्चाणं तित्थयरसमवसरणे आगमणे वासुदेवाणं संखझुणीए अन्नयरेण वा रायकउहेण परोप्परमेलावगे इहइं तु भारहे खेत्ते हरिवंसकुलुप्पत्तीए चमरूप्पाए एगसमएणं अट्ठसयसिद्धिगमणं असंजयाणं ई. पूयाकारगेत्तिा२४सेभयवं! जेणं केई कहिचि कयाई पमायदोसओ पवयणमासाएज्जा सेणं किं आयरियपयंपावेज्जा?, गोयमा ! जेणं केई कहिंची कयाई पमायदोसओ 1. असई कोहेण वा माणेण वा मायाए वा लोभेण वा रागेण वा दोसेण वा भएण वा हासेण वा मोहेण वा अन्नाणदोसेण वा पवयणस्स णं अन्नयरट्ठाणे वइमित्तेणंपिक अणायारं असमायारिं यरुवेमाणे वा अणुमन्नेमाणे वा पवयणमासाएज्जा से णं बोहिंपी णो पावे, किमंग आयरियपयलंभं ?, से भयवं ! किं अभव्वे मिच्छादिट्ठी 9 आयरिए भवेज्जा ?, गोयमा ! भवेज्जा एत्थं च णं इंगालमद्दगाई नाए, से भयवं! किं मिच्छादिट्ठी निक्खमेज्जा ? गोयमा ! निक्खमेज्जा, से भयवं ! कयरेणं लिंगेणं से ल 55555555 श्री आगमगुणमजूषा - १४०४95455 5555555HOTOR COC明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听历听听听听听听听乐听听听听听听听听 。
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy