SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ PROI955555555555555 (३५) महानिसीह छेयसुत्तं (२) द्वि. अ. [७] CO乐乐乐乐乐乐乐乐乐乐乐乐乐乐玩玩乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听FM यखीयई॥५॥ वाससाहस्सियं केई, मन्नते एगदिणं (पुणो)। काल गमेति दुक्खेहि, मुणया पुन्नेहिं उज्झिया ।।६।। संखेवेत्थमिमं भणिय, सव्वेसिं जगजंतुणं । दुक्खं माणुसजाईण, गोयमा ! जंतं निबोधय ।।७।। जमणुसमयमणुभवंताणं, सयहा उव्वेवियाणवि । निम्विन्नाणंपि दुक्खेहिं, वेरग्गं न तहावि भवे ।।८।। दुविहं समासओ मणूएसुल दुक्खं सारीरमाणसं । घोरं पचंडमहरोइं, तिविहं एक्केक्कं भवे॥९|| घोरं जाण मुहुत्तत्तं, घोरपयंडंति समयवीसामं । घोरपयंडमहारोई, अणुसमयमविस्सामगं मुणे॥२०|| घोरं मणुस्सजाईणं, घोरपयंडं मुणे तिरिच्छीसु । घोरपयंडमहारोई, नारयजीवाण गोयमा !||१|| माणसं तिविहं जाणे, जहन्नमज्झुत्तमं दुहं । नत्थि जहन्नं तिरिच्छाणं, दुहमुक्कोसं तु नारयं ।।२।। जं तं जहन्नगं दुक्खं, माणुसं तं दुहा मुणे । सुहुमबायरभेएणं, निविभागे इतरे दुवे ॥३॥ संमुच्छिमेसु मणूएसुं, सुहुमं देवेसु बायरं । चवणकाले महिड्डीणं, आजम्मं आभिओगाणं ॥४॥ सारीरं नत्थि देवाणं, दुक्खेणं माणसेण य । अइबलियं वज्जिम हिययं, सयखंडं जं नवी फुडे ।।५।। णिविभागे य जे भणिए, दोन्नि मज्झुत्तमे दुहे । मणुयाणं ते समक्खाए, गब्भवक्कंतियाण उ॥६|| असंखेयाउमणुयाणं, दुक्खं जाणे विमज्झिमं संखेआउमणउस्साणं तु। दुक्खं चेवुक्कोसगं ।।७।। असोक्खं वेयणा वाही, पीडा दुक्खमणिव्वुई। अणरागमरई केसं, एवमादी एगठ्ठिया बहू |८|| सारीरेयरभेदंति, जंभणियं तं पवक्खई। सारीरं गोयमा! दुक्खं, सुपरिफुडं तमवधारय ॥९॥ वालग्गकोडिलक्खमयं, भागमित्तं छिवे धुवे। अचिरअणण्णपदेससरं, कुंथुमणहवित्तिं खणं॥३०॥ तेणविकरकत्तिसल्लेर्ड, हिययसु (मु) द्धसए तणू। सीयंती अंगमंगाई गुरू, उवेइ सव्वसरीरं सब्भंतरं, कंपे थरथरस्सय॥१॥ कुंथुफरिसियमेत्तस्स, जं सलसलसले तणुं। तमवसं भिन्नसव्वंगे, कलयलडझंतमाणसे ||२|| चिंतंतो हा किं किमेयं, बाहे गुरूपीडाकरं ?। दीहुण्हमुक्कनीसासे, दुक्खं दुक्खेण नित्थरे ||३|| किमयं ? कियचिरं बाहे ?, कियचिरेणेव णिट्ठिही ?। कहं वाऽहं विमुच्चीसं?, इमाउ दुक्खसंकडा॥४॥गच्छं चेहूँ सुवं उठें, धावं णासं पलामि उ। कं डुगयं ? किं व पक्खोडं ?, किंवा पत्थं करेमिऽहं ? ||५|| एवं तिवग्गवावारतिव्वोरूदुक्खंसंकडे। पविठ्ठो बाढं संखेज्जा, आवलियाओ किलिस्सियं ॥६|| मुणेऽहमेस कंडू मे, अण्णहा णो उवस्समे। ता एवज्झवसाएणं, गोयम ! निसुणेसु जं करे॥७|| अह तं कुंथु वावाए, जइ णो अन्नत्थ गयं भवे । कंडूयमाणोऽह भित्तादी, अणुघसमाणो किलिस्सए॥८॥ जइवा वावजतं कुंथु, कंडूयमाणो व इयरहा । तोतं अइरोइज्झाथमि, पविट्ट णिच्छयओ मुणे ॥९॥ अह किलमेतउभयण्णे, रोद्दज्झाणेयरस्स उ। कंडूयमाणस्स उण देह, सुद्धमट्टज्झाणं मुणे ॥४०॥ स मज्झेरोद्दज्झाणट्ठो, उक्कोसं नारगाउयं। दुभगित्थीपंडतेरिच्छी, अट्टज्झाणो समज्जिणे॥१॥ कुंथुपदफरिसजणियाओ, दुक्खाओ उवसमत्थिया। पच्छ हल्लफलीभूते, जमवत्यंतरं वए॥२॥ विवण्णमुहलावण्णे, अइदीणा विमणदुम्मणा । सुणे चुण्णे य मूढे से, मंददरदीहनिस्ससे ॥३।। अविस्सामदुक्खहेऊहिं, असुहं तेरिच्छनारयं । कम्म निबंधइत्ताणं, भमिही भवपरंपरं ॥४॥ एवं खओवसमाओ, तं कुंथुवइयरजं दुहं । कहकहवि बहुकिलेसेणं, जइ खणमेक्कं तु उवसमे।।५।। ता महकिलेसमुत्तिन्नं, सुहियं से अत्ताणयं । मन्नंतो पमुइओ हिट्ठो, सत्यचित्तो विचिट्ठई ॥६॥ चिंतई किल निव्वुओमि अहं, निद्दलियं दुक्खंपि मे। कंडुयणादीहिं सयमेव, न मुने एवं जहा मए ।।७। रोइज्झाणगएणं इहं, अट्टज्झाणे तहेवय। संवग्गइत्ता उतं दुक्खं, अणंताणंतगुणं कडं ।।८|जवाणुसमयमणवरयं, जहाराई तहा दिणं। दुहमेवाणुभवमाणस्स, वीसामो नो वसे (भवे) ज्ज मो॥९॥ खणंपि नरयतिरिएसु, सागरोवमसंखया । रसरस विलिज्जए हिययं, जंवा इच्वंतताणवि॥५०॥ अहवा किं कुंथुजणियाउ, मुक्को सो दुक्खसंकडा । खीणट्ठकम्मस रिसा मो, भवेज्ज जणुमेत्तेणेव उ॥१|| कुंथुमुवलक्खणं इहइं, सव्वं पच्चक्खं दुक्खदं । अणुभवमाणोविजं पाणी, ण याणंती तेण वक्खई ।।२।। अन्नेवि उ गुरुयरे, दुक्खे सव्वेसि संसारिणं । सामन्ने गोयमा ! ताकिं,तस्स ते णोदए गए ?||३|| हण मरहं जम्मजम्मेसुं, वायावि उ केइ भाणिरे। तमवीह जं फलं देज्जा, पावं कम्मं पवुज्जयं ।।४।। तस्सुदया बहुभवग्गहणे, जत्थ जत्थोववज्जइ । तत्थ तत्थ सहम्मतो, मारिज्जतो भमे सया ॥५॥ जे पुण अंगउवंगं वा, आक्खिं कण्णं च णासियं । कडिअट्ठिपट्ठिभंगं वा, कीडपयंगाइपाणिणं ।।६।। कयं वा कारियं वावि कज्जंतं वाऽह अणुमयं । तस्सुदया चक्कनालिवहे , पीलीही सो तिले जहा ॥७|| इक्कं वा णो दुवे तिण्णि, वीसं तीसं न पाविय । संखेज्जे वा भवग्गहणे, लभते दुक्खपरंपरं ॥८॥ असूया मुसाऽनिट्ठवयणं, जं पमायअन्नाणादोसओ। कंदप्पनाहवाएणं, अभिनिवेसेण वा पुरो (णो) |९|| भणियं भणावियं वावि, भन्नमाणं च अणुमयं । कोहा लोहा भया हासा, तस्सुदया एयं भवे ॥६०|| मूगो पूइमुहो HerCH$$555555555555555555555[ श्री आगमगुणमजूषा - १३६८ 555555555555555555555FGIOR GO乐乐听听听听听乐乐乐乐乐乐乐听听听听听听听明明军乐乐听听听听听听乐乐乐明明听听听听听听听听听
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy