SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ (१८) जंबूदीवपत्रत्ति वक्खारो ४ [ ५३ ] ॐॐॐॐॐॐॐॐॐॐॐॐ पुरत्थिमेणं उत्तरपुरत्थिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं वइरकूडे बलाहया देवी रायहाणी उत्तरेणं, कहिं णं भंते ! णन्दणवणे बलकूडे णामं कूडे पं० ?, गो० ! मन्दरस्स पव्वयस्स उत्तरपुरत्थिमेणं एत्थ णं णन्दणवणे बलकूडे णामं कूडे पं०, एवं जं चेव हरिस्सकूडस्स पमाणं रायहाणी य तं चेव बलकूडस्सवि, णवरं लो देवो रायहाणी उत्तरपुरत्थिमेणं । १०५। कहिं णं भंते ! मन्दरए पव्वए सोमणसवणे णामं वणे पं० १, गो० ! णन्दणवणस्स बहुसमरमणिज्जाओ भूमिभागाओ अद्धतेवट्ठि जोअणसहस्साइं उद्धं उप्पइत्ता एत्थ णं मन्दरे पव्वए सोमणसवणे णामं वणे पं० पंचजोयणसयाई चक्कवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए जे णं मन्दरं पव्वयं सव्वओ समन्ता संपरिक्खित्ताणम चिट्ठा, चत्तारि जोयणसहस्साइं दुण्णि य बावत्तरे जोयणसए अट्ठ य इक्कारसभाए जोयणस्स वाहिं गिरिविक्खम्भेणं तेरस जोयणसहस्साइं पंच य एक्कारे जोयणसए छच्च इक्कारसभाए जोअणस्स बाहिं गिरिपरिरएणं तिण्णि जोअणसहस्साइं दुण्णि य बावत्तरे जोअणसए अट्ठय इक्कारसभाए जोयणस्स अंतो गिरिविक्खम्भेणं दस जोअणसहस्साइं तिण्णि य अउणापण्णे जोअणसए तिण्णि य इक्कारसभाए जोअणस्स अंतो गिरिपरिरएणं, से णं एगाए पउमवरवेइआए एगेण य वणसंडेण सव्वओ समन्ता संपरिक्खित्ते वण्णओ किण्हे किण्होभासे जाव आसयन्ति०, एवं कूडवज्जा सच्चेव णन्दणवणवत्तव्वया भाणियव्वा, तं चेव ओगाहिऊण जाव पासायवडेंसगा सक्कीसाणाणं । १०६ । कहिं णं भंते ! मन्दरपव्वए पंडगवणे णामं वणे पं० ?, गो० ! सोमणसवणस्स बहुसमरमणिज्जाओ भूमिभागाओ छत्तीसं जोअणसहस्साइं उद्धं उप्पइत्ता एत्थ णं मन्दरे पव्वए सिहरतले पंडगवणे णामं वणे पं० चत्तारि चउणउए जोंयणसए चक्कवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए, जे णं मंदरचूलिअं सव्वओ समन्ता संपरिक्खि ताणं चिट्ठइ तिण्णि जोयणसहस्साइं एगं च बावट्टं जोयणसयं किंचिविसेसाहिअं परिक्खेवेणं, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं जाव किण्हे० देवा आसयन्ति०, पंडगवणस्स बहुमज्झदेसभाए एत्थ णं मंदरचूलिआ णामं चूलिआ पं० चत्तालीसं जोयणाई उद्धंउच्चत्तेणं मूले बारस जोयणाइं विक्खंम्भेणं मज्झे अट्ठ जोयणाइं विक्खम्भेणं उप्पि चत्तारि जोयणाई विक्खम्भेणं मूले साइरेगाइं सत्तत्तीसं जोयणाइं परिक्खेवेणं मज्झे साइरेगावं पणवीसं जोयणाइं परिक्खेवेणं उप्पिं साइरेगाइं बारस जोयणाइं परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुआ गोपुच्छसंठाणसंठिआ सव्ववेरूलिआमई अच्छा०, साणं एगाए पउमवरवेइआए जाव संपरिक्खित्ता, उप्पिं बहुसमरमणिज्जे भूमिभागे जाव सिद्धाययणं कोसं आयामेणं अद्धकोसं विक्खम्भेणं देसूणगं कोसं उद्धंउच्चत्तेणं अणेगखंभसय जाव धूवकडुच्छुगा, मन्दरचूलिआए णं पुरतिमणें पंडगवणं पण्णासं जाई गाहित्ता एत्थ णं महं एगे भवणे पं०, एवं जच्चेव सोमणसे पुव्ववण्णिओ गमो भवणाणं पुक्खरिणीणं पासायवडेंसगाण य सो चेव णेअव्वो जाव सक्कीसाणवडेंसगा तेणं चेव परिमाणेणं । १०७ । पण्डगवणे णं भंते ! वणे कइ अभिसेअसिलाओ पं० १, गो० ! चत्तारि अभिसेअसिलाओ पं० तं० पंडुसिला पण्डुकंबलसिला रत्तसिला रत्तकम्बलसिला, कहिं णं भंते! पण्डगवणे पण्डुसिला णामं सिला पं० ?, गो० ! मन्दरचूलिआए पुरत्थिमेणं पंडगवणपुरत्थिमपेरंते एत्थणं पंडगवणे पंडुसिला णामं सिला पं० उत्तरदाहिणायया पाईणपडीणविच्छिण्णा अर्द्धचन्दसंठाणसंठिआ पंचजोयणसयाई आयामेणं अद्वाइज्जाइं जोयणसयाइं विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वकणगामई अच्छा० वेइआवणसंडेणं सव्वओ समंता संपरिक्खित्ता वण्णओ, तीसे णं पण्डुसिलाए चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पं० जाव तोरणा वण्णओ, तीसे णं पण्डुसिलाए उप्पिं बहुसमरमणिज्जे भूमिभागे पं० जाव देवा आसयंति०, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए उत्तरदाहिणेणं एत्थ णं दुवे अभिसेयसीहासणा पं० पञ्चधणुसयाई आयामविक्खंभेणं अद्वाइज्जाई धणुसयाइं बाहल्लेणं सीहासणवण्णओ भाणिव्वो विजयदुसवज्जोत्ति, तत्थ णं जे से उत्तरिले सीहासणे तत्थ णं बहूहिं भवणवइवाणमंतरजोइसियवेमाणिएहिं देवेहिं देवीहिं य कच्छाइआ तित्थयरा अभिसिच्वंति, तत्थ णं जे से दाहिणिल्ले सिंहासणे तत्थ णं बहूहिं भवणजाववेमाणिएहिं देवेहिं देवीहिं य वच्छाईया तित्थयरा अभिसिंच्चति, कहिं णं भंते! पंडवणे पंडुकबलसिला णामं सिला पं० १, गो० ! मंदरचूलिआए दक्खिणेणं पंडगवणदाहिणपेरंते एत्थ णं पंडगवणे पंडुकंबलासिला णामं सिला पं० पाईणपडीणायया एवं तं चेव पमाणं वत्तव्वया य भाणियव्वा जाव तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सींहासणे पं० तं चैव सीहासणप्पमाणं, श्री आगमगुणमंजूषा १२३५ ॐ
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy