SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ६ ६ ६ ६ ६ ६ (१८) जंबूदीयपत्रत्ति वक्खारो ४ [५१] फ्र 'आसपुरा सीहंपुरा महापुरा चेव हवइ विजयपुरा । अवराइआ य अवरा असोय तह (२१८) वीअसोगा य ॥ ६२॥ इमे वक्खारा, तं० - अंके पम्हे आसीविसे सुहावहे, एवं इत्थ परिवाडीए दो दो विजया कूडसरिसणामया भाणियव्वा दिसा विदिसाओ य भाणियव्वाओ सीओयामुहवणं च भाणियव्वं, सीओयाए दाहिणिल्लं उत्तरिल्लं च, सीओयाए उत्तरिल्ले पासे इमे विजया, तं० वप्पे सुवप्पे महावप्पे, चउत्थे वप्पयावई । वग्गू य सुवग्गू य, गंधिले गंधिलावई ॥ ६३ ॥ रायहाणीओ इमाओ तं०'विजया वेजयंती य, जयंती अपराजिया । चक्कपुरा खग्गपुरा हवइ अवज्झा अउज्झा य ॥ ६४ ॥ इमे वक्खारा तं० - चंद० सूर० नाग० देवपव्वए, इमाओ ईओ या महाण दाहिणिल्ले कूले खीरोया सीहसोया अंतरवाहिणीओ गईओ, उम्मिमालिणी फेणमालिणी गंभीरमालिणी उत्तरिल्लविजयाणंतराउत्ति, इत्थ परिवाडीए दो दो कूडा विजयसरिसणामया भाणिअव्वा, इमे दो दो कूडा अवद्विआ तं०-सिद्धाययणकूडे पव्वयसरिसणामकूडे । १०३ । कहिं णं भंते ! जंबुद्दीवे महाविदेहे वासे मंदरे णामं पव्वए पं० १, गो० ! उत्तरकुराए दक्खिणेणं देवकुराए उत्तरेणं पुव्वविदेहस्स पच्चत्थिमेणं अवरविदेहस्स वासस्स पुरत्थिमेणं जंबुद्दीवस्स बहुमज्झदेसभाए एत्थ णं जंबुद्दीवे मंदरे णामं पव्वए पं० णवणउतिजोअणसहस्साइं उद्धंउच्चत्तेणं एगं जोअणसहस्सं उव्वेहेणं मूले दसजोयणसहस्साइं णवई च जयाई दस य एगारसभाए जोयणस्स विक्खंभेणं धरणियले दस जोयणसहस्साइं विक्खंम्भेणं तयणंतरं चणं मायाए २ परिहायमाणे २ उवरितले एगं जोयणसहस्सं विक्खम्भेणं मूले एक्कत्तीस जोयणसहस्साइं णव य दसुत्तरे जोयणसए तिण्णि य एगारसभाए जोयणस्स परिक्खेवेणं धरणियले एक्कत्तीस जोयणसहस्साइं छच्च तेवीसं जोयणसए परिक्खेवेणं उवरितले तिण्णि जोयणसहस्साइं एगं च बावट्टं जोयणसयं किंचिविसेसाहियं परिक्खेवेणं मूले विच्छिण्णे मज्झे संखित्ते उवरिं तणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे सण्हे०, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते वण्णओ, मंदरे णं भंते! पव्वए कइ वणा पं० १, गो० ! चत्तारि वणा पं० तं० भद्दसाल० णंदण० सोमणस० पंडगवणे, कहिं णं भंते! मंदरे पव्वए भद्दसालवणे णामं वणे पं० ?, गो० धरणियले एत्थ णं मंदरे पव्वए भद्दसालवणे णामं वणे पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे सोमणसविज्जुप्पंहगंधमायणमालवंतेहिं वक्खारपव्वएहिं सीआसीओयाहि य महाणईहिं अट्ठभागपविभत्ते मंदरस्स पुरत्थिमपच्चत्थिमेणं बावीसं जोयणसहस्साइं आयामेणं उत्तरेणं दाहिणेणं च अद्वाइज्जाइं जोअणसयाई विक्खंम्भेणं, सेणं एग परमवरवेश्याए एगेण य वणसंडेणं सव्वओ समन्ता संपरिक्खित्ते दुण्हवि वण्णओ भाणिअव्वो किण्हे किण्होभासे जाव देवा आसयन्ति०, मन्दरस्स णं पव्वयस्स पुरत्थिमेणं भद्दसालवणं पण्णासं जोअणाई ओगाहित्ता एत्थ णं महं एगे सिद्धाययणे पं० पण्णासं जोयणाई आयामेणं पणवीसं जोअणाई विक्खम्भेणं छत्तीसं जोअणाई उद्धंउच्चत्तेणं अणेगखम्भसयसण्णिविट्ठे वण्णओ, तस्स णं सिद्धाययणस्स तिदिसिं तओ दारा पं०, ते णं दारा अट्ठ जोयणाइं उद्धंउच्चत्तेणं चत्तारि जोयणाइं विक्खंभेणं तावइयं चेव पवेसेणं सेआ वरकणगधूभिआगा जाव वणमालाओ भूमिभागो य भाणियव्वा, तस्स णं बहुमज्झदेसभाए एत्थ णं महंगा मणिपेढिया पं० अजोयणाई आयामविक्खंभेणं चत्तारि जोयणाईं बाहल्लेणं सव्वरयणामई अच्छा०, तीसे णं मणिपेढिआए उवरिं देवच्छन्दए अट्ठजोयणाई आयमविक्खंभेणं साइरेगाइं अट्ठजोयणाइं उद्धंउच्चत्तेणं जाव जिणपडिमा वण्णओ देवच्छन्दगस्स जाव धूवकडुच्छुआणं, मंदरस्स णं पव्वयस्स दाहिणेणं भद्दसालवणं पण्णासं एवं चउदिसिपि मंदरस्स भद्दसालवणे चत्तारि सिद्धाययणा भाणियव्वा, मंदरस्स णं पव्वयस्स उत्तरपुरत्थिमेणं भद्दसालवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं चत्तारि णंदापुक्खरिणीओ पं० तं० पउमा पउमप्पभा चेव, कुमुद्दा कुमुदप्पभा, ताओ णं पुक्खरिणीओ पण्णासं जोयणाई आयामेणं पणवीसं जोयणाई विक्खम्भेणं दसजोअणाई उव्वेहेणं वण्णओ वेइआवणसंडाणं भाणिअव्वो, चउद्दिसिं तोरणा जाव तासिं णं पुक्खरिणीणं बहुमज्झदेसभाए एत्थ णं महं एगे ईसाणस्स देविंदस्स देवरण्णो पासायवडिंसए पं० पञ्चजोयणसयाई उद्धंउच्चत्तेणं अद्वाइज्जाइं जोअणसयाइं आयामविक्खम्भेणं अब्भुग्गयमूसिय एवं सपरिवारो पासायवडिंसओ भाणियव्वो, मंदरस्स दाहिणपुरत्थिमेणं पुक्खरिणीओ उप्पलगुम्मा णलिणा उप्पला उप्पलुज्जला तं चैव पमाणं मज्झे पासायवडिंसओ सक्कस्स सपरिवारो तेणं MOTOR श्री आगमगुणमंजूषा - १२३३
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy