SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ (१८) जंबूदीवपन्नत्ति वक्खारो ३ दिसीभागं अवक्कमंति त्ता वेउव्विअसमुग्घाएणं समोणंति, एवं जहा विजयस्स तहा इत्थंपि जाव पंडगवणे एगओ मिलायंति त्ता जेणेव दाहिणड्ढे भरहे वासे जेणेव विणी राहाणी तेणेव उवागच्छंति त्ता विणीअं रायहाणि अणुप्पयाहिणीकरेमाणा जेणेव अभिसेअमंडवे जेणेव भरहे राया तेणेव उवागच्छंति त्ता तं महत्थं महग्घं महरिहं महारायाभिसेअं उवट्ठवेति, तए णं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभणंसि तिहिकरणदिवसणक्खत्तर्मुहुत्तसि उत्तरपोट्ठवयाविजयंसि तेहिं साभाविएहि य उत्तरवेउव्विएहि य वरकमलपइट्ठाणेहिं सुरभिवरवारिपडिपुण्णेहिं जाव महया २ रायाभिसेएणं अभिसिंचति, अभिसेओ जहा विजयस्स, अभिसिंचित्ता पत्तेयं २ अंजलि कट्टु ताहिं इट्ठाहिं जहा पविसंतस्स भणिआ जाव विहराहित्तिकट्टु जयजयसद्दं पउंजंति. तए णं तं भरहं रायाणं सेणावइरयणे जाव पुरोहियरयणे तिणि य सट्टा सूअसया अट्ठारस सेणिप्पसेणीओ अण्णे य बहवे जाव सत्थवाहप्पभिइओ एवं चेव अभिसिंचति तेहिं वरकमलपइट्ठाणेहिं तहेव जाव अभिधुतिय सोलस देवसाहस्सी एवं चेव णवरं पम्हसुकुमालाए जाव मउडं पिणद्धेति, तयाणंतरं च णं दद्दरमलयसुगंधगंधिएहिं गंधेहिं गायाहिं अब्भुक्खेति दिव्वं च सुमणोदामं पिणद्धेति किं बहुणा ?. गंठिमवेढिम जाव विभूसियं करेंति, तए णं से भरहे राया महया २ रायाभिसेएणं अभिसिंचिए समाणे कोडुंबिअपुरिसे सद्दावेइ त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिआ ! हत्थिखंधवरगया विणीयाए रायहाणीए सिंधाडगतिगचउक्क चच्चरजावमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ उस्सुक्कं उक्करं उक्किट्टं अदिज्जं अमिज्जं अभडप्पवेसं अदंडकुदंडिमं सपुरजणजाणवयं जाव दुवालससंवच्छरिअं पमोअं घोसेह त्ता ममेअमाणत्तिअं पच्चप्पिणहत्ति, तए णं ते कोडुंबिअपुरिसा भरहेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठचित्तमाणंदिआ पीइमणा हरिसवसविसप्पमाणहियया विणएणं वयणं पडिसुणेति त्ता खिप्पामेव हत्थिखंधवरगया जाव घोसंति त्ता एअमाणत्तिअं पच्चप्पिणंति, तए णं से भरहे राया महया २ रायाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुट्ठेइ त्ता इत्थिरयणेणं जाव णाडगसहस्सेहिं संपरिवुडे अभिसेअपेढाओ पुरत्थिमिल्लेणं तिसोवाणपडिरूएणं पच्चोरूहइ त्ता अभिसेअमंडवाओ पडिणिक्खमइ त्ता जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ त्ता अंजणगिरिकूडसण्णिभं गयवइं नरवई दूरूढे, तए णं तस्स भरहम्स रण्णो बत्तीसं रायसहस्सा अभिसेअपेढाओ उत्तरिल्लेणं तिसोवाणपडिरूवणं पच्चोरूहंति, तए णं तस्स भरहस्स रण्णो सेणावइरयणे जाव सत्थवाहप्पभिइओ अभिसेअपेढाआ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरूहंति, तए णं तस्स भरहस्स रण्णो आभिसेक्कं हत्थिरयणं दूरूढम्स समाणम्स इमे अट्ठट्ठमंगलगा पुरओ जाव संपत्थिआ, जोऽविअ अइगच्छमाणस्स गमो पढमो जाव कुबेरावसाणो सो चेव इहंपि को सक्कारजढो णेअव्वो जाव कुबेरोव्व देवराया केलाससिहरिसिंगभूअं, तए णं से भरहे राया मज्जणघरं अणुपविसइ त्ता जाव भोअणमंडवंसि सुहासणवरगए अट्टमभत्तं पारेइ त्ता भोअणमंडवाओ पडिणिक्खमइ त्ता उप्पिं पासायवरगए फुट्टमाणेहि मुइंगमत्थएहिं जाव भुंजमाणे विहरड़, तए णं से भरहे राया दुवालससंवच्छरिअंसि पमोअंसि णिव्वत्तंसि समाणंसि जेणेव मज्जणघरे तेणेव उवागच्छइ त्ता जाव मज्जणघराओ पडिणिक्खमइ त्ता जेणेव वाहिरिआ उवट्ठाणसाला जाव सीहासणवरगए पुरत्थाभिमुहे णिसीअइ त्ता सोलस देवसहस्से सक्कारेइ सम्माणेइ त्ता पडिविसज्जेइ त्ता बत्तीसं रायवरसहस्सा सेणावइरयणं जाव पुरोहियरयणं एवं तिण्णि सट्टे सूआरसए अट्ठारस सेणिप्पसेणीओ अण्णे य बहवे राईसरतलवरजावसत्थवाहप्पभिइओ सक्कारेइ सम्माणेइ त्ता पडिविसज्जेति त्ता उप्पिं पासायवरगए जाव विहरइ | ६८ | भरहस्स रण्णो चक्करयणे दंडरयणे असिरयणे छत्तरयणे एते णं चत्तारि एगिदियरयणा आउघरसालाए समुप्पण्णा चम्मरयणे मणिरयणे कागणिरयणे णव य महाणिहओ एए णं सिरिघरंसि समुप्पणा सेणावइरयणे गाहावइरयणे वद्धइरयणे पुरोहिअरयणे एए णं चत्तारि मणुअरयणा विणीआए रायहाणीए समुप्पण्णा आसरयणे हत्थिरयणे एए णं दुवे पंचिदिअरयणा वेतद्धगिरिपायमूले समुप्पण्णा सुभद्दा इत्थीरयणे उत्तरिल्लाए विज्जाहरसेढीए समुप्पण्णे । ६९ । तए णं से भरहे राया चउद्दसण्हं रयणाणं णवण्हं महाणिहीणं सोलसण्हं देवसहस्साणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकल्लाणिआसहस्साणं बत्तीसाए जणवयकल्लाणि आसहस्साणं बत्तीसाए बत्तीसइबद्धाणं णाडगसहस्साणं तिण्हं सट्टीणं सूयारसयाणं अट्ठारसण्हं सेणिप्पसेणीणं चउरासीईए आससयसहस्साणं चउरासीईए दंतिसयसहस्साणं चउरासीईए रहसयसहस्साणं छण्णउईए मणुस्सकोडीणं बावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयसहस्साणं छण्णउईए 5 श्री आगमगुणमंजूषा १२१५ SONO 新 [३३]
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy