SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ H७%9599999999999 (एटा जब्दीवपत्ति वक्खारो ३ [३१] 535993590393eos Seos 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听C रमंता य कीलंता य सासेंता य सावेंता य जावेंता य रावेंता य सोभेता य (प्र० सोभावेता य) आलोअंता य जयजयसई पउंजमाणा पुरओ अहाणुपुव्वीए संपट्ठिआ, एवं उववाइअगमेणं जाव तस्स रण्णो पुरओ महआसा आसधरा उभओ पासिंणागा णागधरा पिट्ठओ रहा रहसंगेल्ली अहाणुपुव्वीए संपट्ठिआ, तए णं से भरहाहिवे णरिदे हारोत्थयसुकयरइअवच्छे जाव अमरवइसण्णिभाए इद्धीए पहिअकित्ती चक्करयणदेसिअमग्गे अणेगरायवरसहस्साणुआयमग्गे जाव समुद्दरवभूअंपिव करेमाणे २ सव्विद्धीए जाव णिग्घोसणाइयरवेणं गामागरणगरखेडकब्बडमडंब जाव जोअणंतरिआहिं वसहीहिं वसमाणे २ जेणेव विणीआ रायहाणी तेणेव उवागच्छइ त्ता विणीआए रायहाणीए अदूरसामंते दुवालसजोअणायामं जाव खंधावारणिवेसं करेइ त्ता वद्धइरयणं सद्दावेइ त्ता जाव पोसहसालं अणुपविसइ विणीआए रायहाणीए अट्ठमभत्तं पगिण्हइत्ता जाव अट्ठमभत्तं पडिजागरमाणे २ विहरइ, तएणं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमइत्ता कोडुंबिअपुरिसे सद्दावेइत्ता तहेव जाव अंजणगिरिकूडसण्णिभं गयवइं णरवई दूरूढे तंचेव सव्वं जहा हेट्ठा णवरिंणव महाणिहिओ चत्तारि सेणाओ ण पविसंति सेसो सो चेव गमो जाव णिग्घोसणाइएणं विणीआए रायहाणीए मज्झमज्झेणं जेणेव सए गिहे जेणेव भवणवरवडिंसगपडिदुवारे तेणेव पहारेत्थ गमणाए, तए णं तस्स भरहस्स रण्णो विणीअं रायहाणिं मज्झंमज्झेणं अणुपविसमाणस्स अप्पेगइआ देवा विणीअं रायहाणिं सब्भंतरबाहिरिअं आसिअसम्मज्जिओवलित्तं करेंति अप्पे० मंचाइमंचकलिअं करेंति एवं सेसेसुवि पएसु अप्पे० णाणाविहरागवसणुस्सियधयपडागमंडितभूमिअं अप्पे० लाउल्लोइअमहिअं अप्पे० जाव गंधवट्टिभूअं करेति, अप्पे० हिरण्णवासं वासिति सुवण्ण० रयण० वइर० आभरण० वासेति, तए णं तस्स भरहस्स रण्णो विणीअं रायंहाणिं मज्झंमज्झेणं अणुपविसमाणस्स जाव महापहेसु बहवे अत्थत्थिआ कामत्थिआ भोगत्थिआलाभत्थिआ इद्धिसिआ किब्बिसिआ कारोडिआ कारवाहि (प्र० भारि) आ संखिया चक्किया णंगलिआ मुहमंगलिआ पूसमाणया है वद्धमाणया लंखमंखमाइआ ताहिं ओरालाहिं इट्ठाहिं कंताहिं पिआहिं मणुन्नाहिं मणामाहिं सिवाहिं धण्णाहिं मंगल्लाहिं सस्सिरीआहिं हिअयगमणिज्जाहिं हिअयपल्हायणिज्जाहिं वग्गूहि अणवरयं अभिणंदंता य अभिथुणंता य एवं वयासी-जय जय णंदा ! जय जय भद्दा ! भद्दे ते अजिअं जिणाहिं जिअं पालयाहि जिअमज्झे वसाहि इंदोविव देवाणं चंदोविव ताराणं चमरोविव असुराणं धरणेविव नागाणं बहूई पुव्वसयसहस्साई बहुईओ पुव्वकोडीओ बहुईओ पुव्वकोडाकोडीओ विणीआए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स य केवलकप्पस्स भरहस्स वासस्स सगामागरणगरखेड-कब्बडमडंब-दोणमुंहपट्टणासमसण्णिवेसेसु सम्म पयापालणोवज्जिअलद्धजसे महया जाव आहेवच्चं पोरेवच्चं जाव विहराहित्तिकटु जयजयसई पउंजंति, तए णं से भरहे राया णयणमालासहस्सेहिं पिच्छिज्जमाणे २ वयणमालासहस्सेहिं अभिथुव्वमाणे २ हिअयमालासहस्सेहिं उण्णंदिज्जमाणे २ मणोरहमालासहस्सेहिं विच्छिप्पमाणे २ कंतिरूवसोहग्गगुणेहिं पत्थिज्जमाणे २ अंगुलिमालासहस्सेहिं दाइज्जमाणे २ दाहिणहत्थेणं बहूणं णरणारीसहस्साणं अंजलिमालासंहस्साई पडिच्छेमाणे २ भवणपतीसहस्साई समइच्छमाणे २ तंतीतलतालतुडिअगीअवाइअरवेणं मधुरेणं मणहरेणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे २ जेणेव सए गिहे जेणेव भवणवरवडिंसयपडिदुवारे तेणेव उवागच्छइ त्ता आभिसेक्कं हत्थिरयणं ठवेइ त्ता आभिसेक्काओ हत्थिरयणाओ पच्चोरूहइ त्ता सोलस देवसहस्से सक्कारेइ सम्माणेइत्ता बत्तीसं रायसहस्से सक्कारेइ सम्माणेइ त्ता सेणावइरयणं सक्कारेइ० एवं गाहावइरयणं वद्धइरयणं पुरोहियरणं त्ता तिण्णि सढे सूअसए अट्ठारस सेणिप्पसेणीओ अण्णेवि बहवे राईसरजावसत्थवाहप्पभिईओ सक्कारेइ सम्माणेइ त्ता पडिविसज्जेइ, इत्थीरयणेणं बत्तीसाए उडुकल्लाणिआसहस्सेहिं बत्तीसाए जणवयकल्लाणिआसहस्सेहिं बत्तीसाए बत्तीसइबद्धेहिं णाडयसहस्सेहिं सद्धिं संपरिवुडे भवणवरवडिंसगं अईइ जहा कुबेरोव्व देवराया केलाससिहरिसिंगभूअं, तए णं से भरहे राया मित्तणाइणिअगसयणसंबंधिपरिअणं पच्चुवेक्खइत्ता जेणेव मज्जणघरे तेणेव उवागच्छइ त्ता जाव मज्जणघराओ पडिणिक्खमइ त्ता जेणेव भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेड् त्ता उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धेहिं णाडएहिं उवलालिज्जमाणे २ उवणच्चिज्जमाणे २ उवगिज्जमाणे २ महया जाव भुंजमाणे विहरइ।६७। तए णं तस्स भरहस्स रण्णो अण्णया कयाई रज्जधुरं चिंतेमाणस्स इमेआरूवे जाव समुप्पज्जित्था-अभिजिए णं मए णिअगबलवीरिअपुरिसक्कारपरक्कमेण oros55 श्री आगमगुणमंजूषा - १२१३॥55555555555555555555555562OK 明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy