SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ NUG 24 25 2 4 4 4 4 4 4 4 4 4 4 4 4 (१८) जंबूदीवपन्नत्ति वक्खारो ३ [२६] जोग्गं च) सुरूवं दूइज्जमाणपंचचारुचामरामेलगं धरेतं अण (द, पण पां०) ब्भवाहं अभे (प्र० चे) लणयणं कोकासिअबहलपत्तलच्छं सयावरणनवकणगतविअतवणिज्जतालुजीहासयं सिरिआभिसेअघोणं पोक्खरपत्तमिव सलिलबिंदुजुअं अचंचलसरीरं चोक्खचरगपरिव्वायगोविव हिलीयमाणं खुरचलणपुव्वपुडेहिं धरणिअलं अभिहणमाणं २ दोवि य चलणे जमगसमगं मुहाओ विणिग्गमंतं च सिग्घयाए मुलाणतंतुउदगमवि णिस्साए पक्कमंत जाइकुलरूवपच्चयप-(२१३) सत्थबारसावत्तविसुद्धलक्खणं सुकुलप्पसूअं मेहाविं भद्दयं विणीअं अणुकतणुरू सुकुमाललोमनिद्धच्छाविं सुजायं अमरमणपवणगरूलजइणं चवलसिग्घगामिं इसिव खं तिखमं सुसीसमिव पच्चक्खयाविणीयं उदगहुतवहपासाणपं सुकद्दमस Q550D सक्करसवालुइल्लतडकडगविसमपब्भारगिरिदरीसु लंघणपिल्लणणित्थारणासमत्थं अचंडपाडियं दंडयातिं अणंसुपातिं अकालतालुं च कालहेसिं जिअनिद्दं गवेसंग जिअपरिसहं जच्चजातीअं मल्लिहाणि सुगपत्तसुवण्णकोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमेणं समभिरूढे कुवलयदलसामलं च रयणिकरमंडलनिभं सत्तुजणविणासणं कणगरयणदंडं णवमालिअपुप्फसुरहिगंधि णाणामणिलयभत्तिचित्तं च पहोतमिसिमिसिंततिक्खधारं दिव्वं खग्गरयणं लोके अणोवमाणं तं च पुणो वंसरूक्खसगट्ठिदंतकालायसविपुललोहदंडकवरवइरभेदकं जाव सव्वत्थ अप्पडिहयं किं पुण देहेसु जंगमाणं ? - पण्णासंगुलदीहो सोलस से अंगुलाई विच्छिण्णो । अद्धंगुलसोणीक्को जेट्ठपमा णो असी भणिओ ||१८|| असिरयणं, णरवइस्स हत्थाओ तं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ ता आवाडचिलाएहिं सद्धिं संपलग्गे आवि होत्था, तए णं से सुसेणे सेणावई ते आवाडचिलाए हयमहिअपवरवीरघाइअ जाव दिसोदिसिं पडिसेहेइ | ५७ | तए णं ते आवाड चिलाया सुसेणसेणावइणा हयमहिआ जाव पडिसेहिया समाणा भीआ तत्था वहिआ उव्विग्गा संजायभया अत्थामा अबला अवीरिआ अपुरिसक्कारपरक्कमा अधा (प्र० क) रणिज्जमितिकट्टु अणेगाई जोअणाई अवक्कमंति त्ता एगयओ मिलायंति त्ता जेणेव सिंधू महाणई तेणेव उवागच्छंति त्ता वालुआसंथारए संघरेति ता वालुआसंथारए दुरूहंति त्ता अट्ठममत्ताइं पगिण्हंति वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ जे तेसिं कुलदेवया मेहमुहा णामं णागकुमारा देवा मणसि करेमाणा २ चिट्ठति, तए णं तेसिमावाडचिलायाणं अट्ठमभत्तंसि परिणममाणंसि मेहमुहाणं णागकुमाराणं देवाण आसणाई चलंति, तए णं ते मेहमुहा नागकुमारा देवा आसणाई चलिआई पासंति त्ता ओहिं पउजंति त्ता आवाडचिलाए ओहिणा ओभोएति त्ता अण्णमण्णं सद्दावेति त्ता एवं वयासी एवं खलु देवाप्पि ! जंबुद्दीवे उत्तरद्धभरहे वासे आवाडचिलाया सिंधूए महाणईए वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ अम्हे कुलदेवए मेहमुहे णागकुमारे देवे मणसीकरेमाणा २ चिट्ठति, तं सेअं खलु देवाणुप्पिआ ! अम्हं आवाडचिलायाणं अंतियं पाउब्भवित्तएत्तिकट्टु अण्णमण्णस्स अंतियं एअमट्ठे पडिसुणेति ता ताए उक्किट्ठाए तुरिआए जाव वीतिवयमाणा २ जेणेव जंबुद्दीवे उत्तरद्धभरहे वासे जेणेव सिंधू महाणई जेणेव आवाडचिलाया तेणेव उवागच्छंति त्ता अंतलिक्खपडिवण्णा संखिखिणिआई पंचवण्णाई वत्थाई पवरपरिहिआ ते आवाडचिलाए एवं वयासी हंभो आवाडचिलाया ! जण्णं तुब्भे देवाणुप्पिआ ! वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ अम्हे कुलदेवए मेहमुहे णागकुमारे देवे मणसीकरेमाणा २ चिट्ठह तए णं अम्हे मेहमुहा नागकुमारा देवा तुब्भं कुलदेवया तुम्हं अंतियं पाउब्भूआ, तं वदह णं देवाणुप्पिआ ! किं करेमो किं आउट्टामो के वा भे समणसाइए ?, तए णं ते आवाडचिलया मेहमुहाणं णागकुमाराणं देवाणं अंतिए एअमट्ठे सोच्चाणिसम्म हट्ठतुट्ठचित्तमाणंदिया जाव हिअया उट्ठाए उट्ठेन्ति त्ता जेणेव मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति त्ता करयलपरिग्गहियं जाव अंजलिं कट्टु मेहमुहे नागकुमारे देवे जएणं विजएणं वद्भावेति ता एवं वयासी एस णं देवाणुप्पिया ! केई अपत्थि अपत्थए दुरंतपंतलक्खणे जाव हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उवरिं (प्र० अवर) विरिएणं हव्वमागच्छइ, तं तहा णं घत्तेह देवाणुप्पिआ ! जहा णं एस अम्हं विसयस्स उवरिं (प्र० अवर) विरिएणं णो हव्वमागच्छइ, तए णं ते मेहमुहा ागकुमारा देवा ते आवाडचिलाए एवं वयासी एस णं भो देवाणुप्पिआ ! भरहे णामं राया चाउरंतचक्कवट्टी महिद्धीए महज्जुई (प्र० त्ती) ए जाव महासोक्खे (प्र० सत्ते), णो खलु एस सक्को केणई देवेण वा दाणवेण वा किण्णरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा सत्यप्पओगेण वा अग्गिप्पओगेण वा विसपओगेण वा * श्री आगमगुणमंजूषा १२०८ ஈடு
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy