SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (रसा जंबूदीवपत्ति वक्स्वारो २ १३) %%%% %% %%% %% %%% % FONION 明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听5CM खीरोदगेणं ण्हावंति त्ता सरसेणं गोसीसवरचंदेणं अणुलिंपत्ति त्ता अहताई दिव्वाइं देवदूसजुअलाइं णिअंसंति त्ता सव्वालंकारविभूसिआई करेति, तए णं से सक्के देविदे देवराया ते बहवे भवणवइजाववेमाणिए देवे एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! ईहामिगउसभतुरयजाववणलयभत्तिचित्ताओ तओ सिबियाओ विउव्वह, एगं भगवओ तित्थगरस्स एगं गणहराणं एग अवसेसाणं अणगाराणं, तए णं ते बहवे भवणवइजाववेमाणिआ देवा तओ सिबिआओ विउव्वंति, एगं भगवओ तित्थगरस्स एगं गणहराणं एगं अवसेसाणं अणगाराणं, तएणं से सक्के देविद देवराया विमणे णिराणंदे अंसुपुण्णणयणे भगवओ तित्थगरस्स विणट्ठजम्मजरामरणस्स सरीरगं सीअं आरूहेति त्ता चिइगाए ठवेइ, तए णं ते बहवे भवणवइजाववेमाणिआ देवा गणहराणं अणगाराण य विणट्ठजम्मजरामरणाणं सरीरगाइं सीअं आरूहेति त्ता चिइगाए ठवेति, तए णं से सक्के देविदे देवराया अग्गिकुमारे देवे सद्दावेइ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! तित्थगरचिइगाए जाव अणगारचिइगाए अगणिकायं विउव्वह त्ता एअमाणत्तियं पच्चप्पिणह, तए णं ते अग्गिकुमारा देवा विमणा णिराणंदा अंसुपुण्णणयणा तित्थगरचिइगाए जाव अणगारचिइगाए य अगणिकायं विउव्वंति, तए णं से सक्के देविदे देवराया वाउकुमारे देवे सद्दावेइ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! तित्थगरचिइगाए जाव अणगारचिइगाए य वाउक्कायं विउव्वह त्ता अगणिकायं उज्जालेह त्ता तित्थगरसरीरग गणहरसरीरगाइं अणगारसरीरगाइं च झामेह, तए णं ते वाउकुमारा देवा विमणा णिराणंदा अंसुपुण्णणयणा तित्थगरचिइगाए जाव विउव्वंति अगणिकायं उज्जालेति त्ता तित्थगरसरीरगं जाव अणगारसरीरगाणि य झामेति, तए णं से सक्के देविदे देवराया ते बहवे भवणवइजाववेमाणिए देवे एवं वयासी-खिप्यामेव भो देवाणुप्पिया ! तित्थगरचिइगाए अणगारचिइगाए जाव अगुरूतुरूक्कघयमधुं च कुंभग्गसो य भारग्गसो य साहरह, तए णं ते भवणवइ जाव तित्थगर जाव भारग्गसो य साहरंति, तए णं से सक्के देविद देवराया मेहकुमारे देवे सद्दावेइ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! तित्थगरचिइगं जाव अणगारचिइगं च खीरोदगेणं णिव्ववेह, तएणं ते मेहकुमारा देवा तित्थगरचिइगं जाव णिव्वावेति, तए णं से सक्के देविदे देवराया भगवओ तित्थगरस्स उवरिल्लं दाहिणं सकहं गेण्हइ ईसाणे देविदे देवराया उवरिल्लं वामं सकहं गेण्हइ चमरे असुरिद असुरराया हेडिल्लं दाहिणं सकहं गेण्हइक बली वइरोअणिदेवयरोअणराया हिडिल्लं वामं सकहं गेण्हइ अवसेसा भवणवइजाववेमाणिआ देवा जहारिहं अवसेसाई अंगमंगाई केई जिणभत्तीए केई जीअमेअंतिकटटु केई धम्मोत्तिकटटु गेण्हंति, तए णं से सक्के देविदे देवराया बहवे भवणवइजाववेमाणिए देवे एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! सव्वरयणामए महइमहालए तओ चेइअथूभे करेह, एगं भगवओ तित्थगरस्स चिइगाए एगं गणहरचिइगाए एगं अवसेसाणं अणगाराणं चिइगाए, तए णं ते बहवे जाव करेंति, तए णं ते बहवे भवणवइजाववेमाणिआ देवा तित्थगरस्स परिणिव्वाणमहिमं करेति त्ता जेणेव नंदीसरवरे दीवे तेणेव उवागच्छन्ति, तए णं से सक्के देविद देवराया पुरच्छिमिल्ले ई अंजणगपव्वए अट्ठाहिअं महामहिमं करेति, तए णं सक्कस्स देविंदस्स० चत्तारि लोगपाला चउसु दहिमुहगपव्वएसु अट्ठाहियं महामहिमं करेंति, ईसाणे देविदे देवराया उत्तरिल्ले अंजणगे अट्ठाहिअं० तस्स लोगपाला चउसु दहिमुहगेसु अठ्ठाहियं० चमरो य दाहिणिल्ले० तस्स लोगपाला (२११) दहिमुहगपव्वएसु० बली पच्चत्थिमिल्ले० तस्स लोगपाला दहिमुहगेसु, तएणं ते बहवे भवणवइवाणमंतर जाव अट्ठाहिआओ महामहिमाओ करेति त्ता जेणेव साइं२ विमाणाइंजेणेव साइं २ भवणाइं जेणेव साओ २ सभाओ सुहम्माओ जेणेव सगा २ माणवगा चेइअखंभा तेणेव उवागच्छंति त्ता वइरामएसु गोलवट्टसमुग्गएसु जिणसकहाओ पक्खिवंति त्ता अग्गेहि वरेहिं मल्लेहि य गंधेहि य अच्चेति त्ता विउलाई भोगभोगाइं भुंजमाणा विहरंति ।३४। तीसे णं समाए दोहिं सागरोवमकोडाकोडीहिं काले वीइक्कते अणंतेहिं वणपज्जवेहिं तहेव जाव अणंतेहिं उट्ठाणकम्म जाव परिहायमाणे एत्थ णं दूसमसुसमाणामं समा काले पडिवज्जिसु समणाउसो!, तीसे णं समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे पं०?, गो० ! बहुसमरमणिज्जे भूमिभागे पं०, से जहाणामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोभिए, तं०-कित्तिमेहि चेव अकित्तिमेहिं चेव, तीसे णं भंते ! समाए भरहे वासे मणुआणं केरिसए आयारभावपडोयारे पं०?, गो० ! तेसिंणं मणुआणं छविहे संघयणे छव्विहे संठाणे बहूई $5555听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 doyoफ श्री आगमगणमजषा-१११५ ॥ ॥ EEEEEEEEEEEEELERNOR
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy