SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ (१८) जंबूदीवपन्नत्ति ९ वक्खारो [२] बावणं च जोअणाई देसूणं च अद्धजोअणं दारस्स य २ अबाहाए अंतरे पं० 'अउणासीइ सहस्सा बावण्णं चेव जोअणा हुंति। ऊणं च अद्धजोअण दारंतर जंबुद्दीवस्स ||१||९| कहिं णं भंते । जंबुद्दीवे दीवे भरहे णामं वासे पं० ?, गो० ! चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणेणं दाहिणलवणसमुद्दस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे भरहे णामं वासे पं०, खाणुबहुले कंटक० विसम० दुग्ग० पव्वय० पवाय० उज्झर० णिज्झर० खड्डा० दरी० ई० दह० रूक्ख० गुच्छ० गुम्म० लया० वल्ली० अडवी० सावय० तण० तक्कर० डिम्ब० डमर० दुब्भिक्ख० दुक्काल० पासंड० किवण वणीमग० ईति० मारि० कुवुट्टि० अणावुट्ठि० राय० रोग० संकिलेसबहुले अभिक्खणं २ संखोहषहुले पाईणपडीणायए उदीणदाहिणविच्छिण्णे उत्तराओ पलिअंकसंठाणसंठिए दाहिणओ धणुपिट्टसंठिए तिधा लवणसमुद्दं पुट्ठे गंगासिंधूहिं महाणईहिं वेअड्ढेण य पव्वएण छब्भागपविभत्ते जंबुद्दीवदीवणउयसयभागे पंचछव्वीसे जोअणसए छच्च एगूणवीसइभाए जो अणस्स विक्खंभेणं, भरहस्स णं वासस्स बहुमज्झदेसभाए एत्थ णं वेअड्ढे णामं पव्वए पं०, जेणं भरहं वासं दुहा विभायमाणे २ चिट्ठइ, तं० - दाहिणइढभरहं च उत्तरइढभरहं च । १०। कहिं णं भंते जंबुद्दीवे दीवे दाहिणद्धे भरहे णामं वासे पं० ?, गो० ! वेयद्धस्स पव्वयस्स दाहिणेणं दाहिणलवणसमुद्दस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे दाहिणद्धभरहे णामं वासे पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिए तिहा लवणसमुद्दं पुट्ठे गंगासिंधूहिं महाणईहिं तिभागपविभत्ते दोण्णि अतीसे जोअणसए तिण्णि अ एगूणवीसइभागे जोयणस्स विक्खंभेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुद्दं पुट्ठा पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दं पुट्ठा पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुद्दं पुट्ठा णव जोयणसहस्साई सत्त य अडयाले जोयणसए दुवालस य एगूणवीसभाए जोयणस्स आयामेणं तीसे धणुपुट्टे दाहिणेणं णव जोयणसहस्साइं सत्त छावट्टे जोयणसए इक्कं च एगूणवीसइभागे जोयणस्स किंचिविसेसाहिअं परिक्खेवेणं पं०, दाहिणद्धभरहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पं० १, गो० ! बहुसमरशमणिज्जे भूमिभागे पं०, से जहाणामए आलिंगपुक्खरेइ वा जाव णाणाविहपञ्चवण्णेहिं मणीहिं तणेहि य उवसोभिए, तं० कित्तिमेहिं चेव अकित्तिमेहिं चेव, दाहिणद्धभरहे णं भंते! वासे मणुयाणं केरिसाए आयारभावपडोयारे पं० ?, गो० ! ते णं मणुआ बहुसंघयणा बहुउच्चत्तपज्जवा बहुआउपज्जवा बहूई वासाई आउं पालेति त्ता अप्पेगइया णिरयगामी अप्पेगइया तिरिंय० अप्पेगइया मणय० अप्पेगइया देव० अप्पेगइआ सिज्झति बुज्झति मुच्वंति परिणिव्वायंति सव्वदुक्खाणमंतं करेति । ११ । कहिं णं भंते ! जंबुद्दीवे दीवे भरहे वासे वेयदे णामं पव्वए पं० ?, गो० ! उत्तरद्धभरहवासस्स दाहिणेणं दाहिणन्द्र भरहवासस्स उत्तरेणं पुरत्थिमलवणसमुहस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबु भरहे वासे वेअद्धे णामं पव्वए पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुद्दं पुट्ठे पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दं पुट्ठे पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुद्दं पुट्ठे पणवीसं जोयणाई उद्धंउच्चत्तेणं छ सकोसाइं जोअणाई उव्वेहेणं पण्णासं जोअणांइं विक्खंभेणं तस्स बाहा पुरत्थिमपच्चत्थिमेणं चत्तारि अट्ठासीए जोयणसए सोलस य एगूणवीसइभागे जोअणस्स अद्धभागं च आयामेणं पं०, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुद्दे पुट्ठा पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दं पुट्ठा पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुद्दं पुट्ठा दस जोयणसहस्साइं सत्त य वीसे जोअणसए दुवास य एगूणवीस भागे जोअणस्स आयामेणं तीसे धणुपट्टे दाहिणेणं दस जोअणसहस्साइं सत्त य तेआले जोयणसए पण्णरस य एगूणवीसइभागे जोयणस्स परिक्खेवेणं रूअगसंठाणसंठिए सव्वरययामए अच्छे सण्हे लण्हे घट्टे मट्ठे णीरए णिम्मले णिप्पंके णिक्कंकडच्छाए सप्पभे जाव पडिरूवे, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं अ वणसंडेहिं सव्वओ समंता संपरिक्खित्ते, ताओ णं पउमवरवेइयाओ अद्धजोयणं उद्धंउच्चत्तेणं पंच धणुसयाई विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ भाणियव्वो, ते णं वणसंडा देसूणाई दो जोअणाई विक्खंभेणं पउमवरवेइयासमगा आयामेण किण्हा किण्होभासा जाव वण्णओ, वेयद्धस्स णं ******* १९८४ 35.
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy