________________
AG9555555555555555
(१७) चंदपन्नति पाहुडं - १९,२०
३
३]
समुदं धायतिसंडे णं दीवे वट्टे वलयाकारसंठिते जाव चिट्ठति, ता धायइसंडे ण दीवे समचक्कवालसँठिते एवं विक्खंभो परिक्खेवो जोतिसं जहा जीवाभिगमे जाव तारातो, ता धायतिसंडं णं दीवं कालोए णामं समुद्दे किं वट्टे वलयाकारसंठिते जावं चिट्ठति, ता कालोए णं समुद्दे किं समचक्कवालसंठिते विसम० एवं विक्खंभो परिक्खेवो जोतिसं च भाणियव्वं जाव तारातो, ता कालोअण्णं समुदं पुक्खरवरे णं दीवे वट्टे वल जाव चिट्ठति, ता पुक्खरवरे णं दीवे णं समचक्कवाल विक्खंभो परिक्खेवो जोतिसं जाव तारातो, पुक्खरवरस्सणं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभाए एत्थ णं माणुसुत्तरे णामं पव्वते वट्टे वलयाकारसंठिते पं०, जेणं पुक्खरवरं दीवं दुहा विभयमाणे २ चिट्ठति तं०-अब्भंतरपुक्खरद्धं च बाहिरपुक्खरद्धं च, ता अब्भितरपुक्खरद्धे णं कि समचक्कवालसं० एवं विक्खंभो परिक्खेवो जोतिसं गहातो य जाव एगससीपरिवारो तारागणकोडिकोडिणं, ता पुक्खरवरं णं दीवं पुक्खरोदे समुद्दे वट्टे वल जाव चिट्ठति, एवं विक्खंभो परिक्खेवो जोतिसं च भाणितव्वं जहा जीवाभिगमे जाव संयभूरमणे ।(सूर्य० १००-१ गा०३२-८८) ★★★।१०१॥ एगूणवीसइमं पाहुडं १९ ॥★★★ता कहं ते अणुभागे
आहियत्ति वइज्जा ?, तत्थ खलु इमातो दो पडिवत्तीतो पं०, तत्थेगे एव०-ता चंदिमसूरिया णं णो जीवा अजीवा णो घणा झुसिरा णो बायरबोदिधरा कलेवरा णत्थि कणं तेसिं उट्ठाणेति वा कम्मेति वा बलेइ वा वीरिएइ वा पुरिसकारपरक्कमेइ वा णो ते विज्जु लवंति णो असणिं लवंति णो थणितं लवंति, अहे णं बायरे वाउयाए
संमुच्छति अहे णं बायरवाउयाए समुच्छित्ता विज्जुपि लवंति असणिपि लवंति थणितंपि लवंति०, एगे पुण एव०-ता चंदिमसूरिया णं जीवा णो अजीवा घणा णो झुसिरा बादरबोदिधरा णो कलेवरा अत्थि णं तेसिंणं उट्ठाणेइ वा जाव पुरिसक्कारपरक्कमेति वा ते विज्जुपि लवंति असणिपि लवंति थणियंपि लवंति०, वयं पुण एवं वदामो-ता चंदिमसूरिता णं देवा महिड्डिया जाव महासुक्खा वरवत्थधरा वरगंधधरा वरमल्लधरा वराभरणधरा अव्वोच्छित्तिणयट्ठताए अण्णे चयंति अण्णे उववज्जति आहि०।१०२। ता कह ते राहुकम्मे आहि०१. तत्थ खलु इमातो दो पडिवत्तीतो पं०, तत्थ एगे एव०-ता अत्थि णं से राहुदेवे जेणं चंदं सूरं च गेण्हति, एगे पुण०ताणत्थि णं से राहुदेवे जेणं चंदं च सूरं च गेण्हति, तत्थ जे ते एव०-ता अत्थिणं से राहू देवे जेणं चंदं सूरं च गेण्हति ते णं एव०-ता राहूणं देवे चंदं सूरं च गेण्हमाणे बुद्धंतेणं गिण्हित्ता बुद्धंतेणं मुयति बुद्धंतेणं गिण्हित्ता मुद्धंतेणं मुंयति मुद्धंतेणं गिण्हित्ता बुद्धंतेणं मुयति मुद्धंतेणं गिण्हित्ता मुद्धतेणं मुयति वामभयंतेणं गिण्हित्ता वामभुयंतेणं मुंयइ वामभुयतेणं गिण्हित्ता दाहिणभुयंतेणं मुयइ दाहिणभुयंतेणं गेण्हित्ता वामभुयतेणं मुयति दाहिण यतेणं गिण्हित्ता दाहिण यंतेणं मुयति, तत्थ जे ते एव०-ताणत्थि णं से राहु देवे जेणं चंदं सूरं च गेण्हति ते णं एव०-तत्थ खलु इमे पण्णरस कसिणा पोग्गला पं०, तं०-सिंधाडए जडिलए खत्तए खरते अंजणे खंजणे सीतले हिमसीतले केलासे अरूणप्पहे पणिज्जए भमुव (नभसू) रए कविलए पिंगलए राहू, ता जता णं एए पण्णरस कसिणा कसिणा पोग्गला सता चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तता णं मणुस्सलोगे मणुस्सा वतंति एवं खलु राहू चंदं वा सूरं वा गिहिति, ता जता णं एए पण्णरस कसिणा कसिणा पोग्गला णो सता चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति णो खलु तदा माणुसलोयम्मि मणुस्सा एवं वदंति-एवं खलु राहू चंदं सूरं वा गेण्हति एगे एवमाहंसु, वयं पुण एवं वयामो ता राहू णं देवे महिड्ढीए जाव महासुक्खे वरवत्थधारी जाव वराभरणधारी, राहुस्स णं देवस्स णव णामधेज्जा पं० २०-सिंघाडते जडिलए खत्तते खरए ददुरे मगरे मच्छे कच्छपे किण्हसप्पे, राहुस्सणं देवस्स विमाणा पंचवण्णा पं० सं०-किण्हा णीला लोहिता हालिद्दा सुकिल्ला, अत्थि कालए
राहुविमाणे खंजणवण्णाभे पं० अत्थि णीलए राहुविमाणे लाउयवण्णाभे पं० अत्थि लोहिए राहु० मंजिट्ठावण्णाभे अत्थि पीते० हालिद्दवण्णाभे अत्थि सुकिल्लए। 9 भासरासिवण्णाभे पं०, जया णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेसं पुरच्छिमेणं आवरित्ताणं पच्चच्छिमेणं वीईवयइ तताणं क पुरच्छिमेणं चंदे उवदंसेति पच्चच्छिमेणं राहू, जया णं राहू आगच्छमाणे वा जाव परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं पच्चत्थिमेणं आवरित्ता पुरच्छिमेणं
明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听乐乐乐乐乐乐5C网
GinEducation international 2010-03
EERALDoccolaeonl LIOKOK5595546436558649555555555 श्री आगमगुणमंजूषा-१९८०555555555555555555544S OR