________________
Ro1955
(१७) चंदपन्नति पाहुई - १२,१३
[२९]
历历明明明明明明明明明事事如
DC明明明明明明明明明明明明明明明明明乐乐明明明明明乐明明明明明明明明乐乐乐乐乐乐乐乐乐乐
सूरे० ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए ।७७। तत्थ खलु इमे दसविधे जोए पं० तं०- वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्ते
छत्तातिच्छत्ते जुअणद्धे घणसंमद्दे (घण) पीणिते मंडकप्पुत्ते णामं दसमे, एतेसिंणं पंचण्हं संवच्छराणं छत्तातिच्छत्तं जोयं चंदे कंसि देसंसि जोएति?, ता जंबुद्दीवस्स के पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छित्ता दाहिणपुरच्छिमिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवादिणावेत्ता'
अट्ठावीसतिभागं वीसधा छेत्ता अट्ठारसभागे उवादिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं दाहिणपुरच्छिमिल्लं चउन्भागमंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छत्तं 5 जोयं जोएति, तं०- उप्पिं चंदा मज्झे णक्खत्ते हेट्ठा आदिच्चे, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता चित्ताहिं, चित्ताणं चरमसमए * ७८॥ बारसमं पाहुडं १२॥★★★ता कहं ते चंदमसो वड्डोवड्डी आहि० ?, ता अट्ठ पंचासीते मुहुत्तसते तीसं च बावट्ठिभागा मुहुत्तस्स, ता दोसिणाप क्खाओ अन्धगारपक्खमयमाणे चंदे चत्तारि बायालसते छत्तालीसं च बावट्ठिभागे मुहुत्तस्स जाइं चंदे रज्जति तं०- पढमाए पढमं भागं जाव पण्णरसीए पन्नरसं भागं, चरिमसमए चंदे रत्ते भवति अवसेसे समए चंदे रत्ते य विरत्ते य भवति, इयण्णं अमावासा, एत्थ णं पढमे पव्वे अमावासे, ता अंधारपक्खातो णं दोसिणापक्खं अयमाणे चंदे चत्तारि बायाले मुहुत्तसते छत्तालीसं च बावट्ठिभागा मुहुत्तस्स जाइं चंदे विरज्जति, तं० - पढमाए पढमं जाव पण्णरसीए पण्णरसमं भागं, चरिमे समये चंदे विरत्ते भवति अवसेससमए चंदे रत्ते य विरत्ते य भवति, इयण्णं पुण्णमासिणी, एत्थ णं दोच्चे पव्वे पुण्णमासिणी।७९। तत्थ खलु इमाओ बावट्ठी पुण्णमासिणीओ
बावट्ठी अमावासाओ पं०, बावट्ठी एते कसिणा रागा बावट्ठी एते कसिणा विरागा, एते चउव्वीसे पव्वसते एते चउव्वीसे कसिणरागविरागसते, जावतियाणं पंचण्हं ॐ संवच्छराणं समया एगेणं चउव्वीसेणं समयसतेणूणका एवतिया परित्ता असंखेज्जा देसराग विरागसता भवंतीतिमक्खाता, ता अमावासातो णं पुण्णमासिणी
चत्तारि बाताले मुहत्तसते छत्तालीसं बावट्ठिभागे मुहुत्तस्स आहि०, ता पुण्णमासिणीतो णं अमावासा चत्तारि बायाले मुहुत्तसते छत्तालीसं बावट्ठिभागे मुहुत्तस्स आहि०, ता अमावासातो णं अमावासा अट्ठपंचासीते मुहुत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स आहि०, ता पुण्णमासिकतो णं पुण्णमासिणी अट्ठपंचासीते मुहुत्तसते तीसं बावट्ठिभागे मुहुत्तस्स आहि०, एस णं एवतिए चंदे मासे एस णं एवतिए सगले जुगे ।८० ता चंदेणं अद्धमासेणं चंदे कति मंडलाई चरति ?, ता चोद्दस चउब्भागमंडलाइं चरति एगं च चउवीससतभागं मंडलस्स, ता आइच्वेणं अद्धमासेणं चंदे कति मंडलाइं चरति ?, ता सोलस मंडलाइं चरति, सोलसमंडलचारी तदा अवराई खलु दुवे अट्ठकाइं जाइं चंदे केणइ असामण्णकाई सयमेव पविट्ठित्ता २ चारं चरति, कतराई खलु दुवे अट्ठकाइं जाइं चंदे जाव पविट्टित्ता २ चारं चरति ?, इमाइं खलु ते दुवे अट्ठगाई जाव चरति तं०- निक्खममाणे चेव अमावासंतेणं पविसमाणे चेव पुण्णमासितेणं, एताइं जाव चरइ, ता पढमायणगते चंदे दाहिणाते भागाते पविसमाणे सत्त अद्धमंडलाई जाई चंदे दाहिणाते जाव चरति, कतराई खलु ताई सत्त अद्धमंडलाइं जाव चरति ?, इमाई खलु ताई सत्त अद्धमंडलाइं जाई जाव चरति ?, तं०- बिदिए अद्धमंडले चउत्थे छढे अट्ठमे दसमे बारसे चउदसमे अद्धमंडले, एताइं खलु ताई सत्त अद्धमंडलाई जाव पविसमाणे चारं चरति, ता पढमायणगते चंदे उत्तराते भागाते पविसमाणे छ अद्धमंडलाइं तेरस य सत्तट्ठिभागाइं अद्धमंडलस्स जाइं चंदे उरत्ताते भागाए पविसमाणे चारं चरति, कतराई खलु ताइंछ अद्धमंडलाई जाव चारं चरति ?, इमाइं खलु ताई छ अद्धमंडलाइं० तं०- तईए पंचमे सत्तमे नवमे एक्कारसमे तेरसमे अद्धमंडले पन्नरसममंडलस्स तेरस सत्तट्ठिभागाइं, एताई खलु ताई छ अद्धमंडलाई तेरस य सत्तट्ठिभागाइं अद्धमंडलस्स जाइं चंदे उत्तराते भागाते पविसमाणे चारं चरति, एतावया च पढमे चंदायणे समत्ते भवति, ताणक्खत्ते अद्धमासे नो चंदे अद्धमासे चंदे अद्धमासे नो णक्खत्ते अद्धमासे, ता नक्खत्ताओ अद्धमासानो ते चंदे चंदेणं अद्धमासेणं किमधियं चरति ?, एगं अद्धमंडलं चत्तारि य सत्तट्ठिभागाइं अद्धमंडलस्स सत्तट्ठिभागं च एक्कतीसाए छेत्ता णव भागाइं, ता दोच्चायणगते चंदे पुरच्छिमाते भागाते णिक्खममाणे सत्तई चउप्पण्णाई जाइं चंदे परस्स चिन्नाई पडिचरति सत्त तेरसकाई जाइं चंदे अप्पणा चिण्णाई चरति, ता दोच्चायणगते चंदे पच्चत्थिमाए भागाए निक्खममाणे छ '
ONO$$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听
MOR95555
GinEducation international 2010-03,
OLDuata.comonale Only sch
h iK9595555555555श्री आगमगुणमंजूषा- ११७६45555599
E
MOF