________________
PRO.9555555555555555
(१७) चंदपन्नति पाहुई.
११
.
[२७]
5555555555555OOR
C明明明明明明乐明明明明明明明明明明明明明明明明明明明明明明乐明明明明明明明明明明乐乐历乐乐乐乐乐56O
२ अहोरत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहि० ?, ता सत्तावीसं राइंदियाइं एक्कवीसं च सत्तट्ठिभागा राइंदियस्स राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता अट्ठसए एकूणवीसे मुहुत्ताणं सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहि०, ता एएसिं णं अद्धा दुवालसक्खुत्तकडा णक्खत्ते संवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहि०१, ता तिणि सत्तावीसे राइंदियसते एक्कावन्नं च सत्तट्ठिभागे राइंदियस्स राइंदियग्गेणं आहि०, ता से णं केवतिए मुहत्तग्गेणं आहि०१, ता णव मुहत्तसहस्सा अट्ठ य बत्तीसे मुहुत्तसए छप्पन्नं च सत्तट्ठिभागे मुहुत्तस्स मुहत्तग्गेणं आहि०, ता एएसिंणं पंचण्ह संवच्छराणं दोच्चस्स चंदसंवच्छरस्स चंदे मासे तीसतिमुहुत्तेणं २ अहोरत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहि० ?, ता एगूणतीसं राइंदियाइं बत्तीसं बावट्ठिभागा राइंदियस्स राइंदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता अट्ठपंचासीते मुहुत्तसए तीसं च बावट्ठिभागे मुहुत्तग्गेणं आहि०, ता एस णं अद्धा दुवालसखुत्तकडा चंदे संवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहि०?, ता तिन्नि चउप्पन्ने राइंदियसते दुवालस य बावट्ठिभागा राइंदियग्गेणं आहि०, ता सेणं केवतिए मुहुत्तग्गेणं आहि०?, ता दस मुहुत्तसहस्साइं छच्च पणुवीसे मुहुत्तसए पण्णासं च बावट्ठिभागे मुहुत्तग्गेणं आहि०, ता एएसिंणं पंचण्हं संवच्छराणं तच्चस्स उडुसंवच्छरस्स उडुमासे तीसतिसमुहुत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहि०?, ता तीसं राइंदियाणं राइंदियग्गेणं आहि०, ता से णं केवतिए मुहत्तग्गेणं पुच्छा, ता णव मुहुत्तसताइं मुहुत्तग्गेणं आहि०, ता एस णं अद्धा दुवालसखुत्तकडा उडुसंवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहि० ?, ता तिण्णि सढे राइंदियसते राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि०, ता दस मुहुत्तसहस्साइं अट्ठ य सयाइं मुहुत्तग्गेणं आहि०, ता एएसिंणं पंचण्हं संवच्छराणं चउत्थस्स आदिच्चसंवच्छरस्स आइच्चे मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवइए राइंदियग्गेण आहि० ?, ता तीसं राइंदियाइं अवद्धभागं च राइंदियस्स राइंदियग्गेणं०, ता से णं केवतिए मुहुत्तग्गेणं पुच्छा, ता णव पण्णरस मुहुत्तसए मुहुत्तग्गेणं आहि०, ता एस णं अद्धा दुवालसखुत्तकडा आदिच्चे संवच्छरे, ता से णं केवतिए राइंदिय० पुच्छा, ता तिन्नि छावढे राइंदियसए राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं पुच्छा, ता दस मुहुत्तसहस्साइं णव असीते मुहुत्तसते मुहुत्त०, ता एएसि णं पंचण्हं संवच्छराणं पंचमस्स अभिवड्डियसंवच्छरस्स अभिवड्डिते मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं पुच्छा, ता एक्कतीसं राइंदियाइं एगूणतीसं च मुहुत्ता सत्तरस य बावट्ठिभागे मुहुत्तस्स राइंदियग्गेणं आहि०, ता सेणं केवतिए मुहुत्त० पुच्छा, ता णव एगूणसटे मुहुत्तसते सत्तरसय बावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहि०, ता एसणं अद्धा दुवालवसखुत्तकडा अभिवड्डितसंवच्छरे, ता सेणं केवतिए राइंदियग्गेणं पुच्छा, तिण्णि तेसीते राइंदियसते एक्कवीसं च मुहुत्ता अट्ठारस बावट्ठिभागा मुहुत्तस्स राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं पुच्छा, ता एक्कारस मुहुत्तसहस्साइं पंच य; एक्कारस मुहुत्तसते अट्ठारस बावट्ठिभागा मुहुत्तस्स मुहुत्तग्गेणं आहि० । ७२। ता केवतियं ते नोजुगे राइंदियग्गेणं आहि० ?, ता सत्तरस एक्काणउते राइंदियसते एगूणवीसं च सत्तावण्णे बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता पणपण्णं चुण्णिया भागा राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता तेपण्णं मुहुत्तसहस्साइं सत्त य अउणापन्ने मुहुत्तसते सत्तावण्णं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता पणपण्णं चुण्णिया भागा मुहुत्तग्गेणं आहि०, ता केवतिए णं ते जुगप्पत्ते राइंदियग्गेणं आहि०?, ता अठतीसं राइंदियाई दस य मुहुत्ता चत्तारि य बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता दुवालस चुणिया भागा राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि०?, ता एक्कारस पण्णासे मुहत्तसए चत्तारि य बावट्ठिभागा बावट्ठिभागं च सत्तट्ठिहा छेत्ता
दुवालस चुण्णिया भागा मुहुत्तग्गेणं आहि०, ता केवतियं जुगे राइंदियग्गेणं आहि०? ता अट्ठारसतीसे राइंदियसते राइंदियग्गेणं आहि०, ता से णं केवतिए ॐ मुहुत्तग्गेणं आहि० ?, ता चउप्पणं मुहुत्तसहस्साई णव य मुहुत्तसताइं मुहुत्तग्गेणं आहि०, ता सेणं केवतिए बावट्ठिभागमुहुत्तग्गेणं आहि० ?, ता चउत्तीसं सतसहस्साइं
अद्वतीसं च बावट्ठिभागमुहुत्तसते मुहुत्तग्गेण आहि०७३। ता कता णं एते आदिच्चचंदसंवच्छरा समादीया समपज्जवसिया आहि०?, ता सढ़ि एए आदिच्चा मासा
बावट्ठी एते चंदा मासा एसणं अद्धा छखुत्तकडा दुवालसभयिता तीसं एते आदिच्चसंवच्छरा एक्कतीसं एते चंदसंवच्छरा, तताणं एते आदिच्चचंदसंवच्छरा समादीया Keros55555555555555555555 श्री आगमगुणमंजूषा -१९७४55555555555555555555555OK