________________
2005555555555555
(१७) चंदपन्नति पाहुडं - १०.(२४ [२५]
$$
$
$$$
$$2CE
明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听
छेत्ता तीसं चुण्णिया भागा सेसा, ता एतेसिंणं पंचण्हं संवच्छराणं दुवालसमं पुण्णामासिणिं पुच्छा, ता उत्तराहिं आसाढाहिं, उत्तराणं च आसाढाणं छव्वीसं मुहुत्ता छव्वीसं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता चउप्पण्णं०, तंसमयं च सूरे केणं पुच्छा, ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता अट्ठ य बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता वीसं चुणिया भागा सेसा, ता एतेसिंणं पंचण्हं संवच्छराणं चरमं बावट्ठि पुण्णमासिणिं चंदे केणं णकखत्तेणं जोएंति ? ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं चरमसमए, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स एकूणवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेत्तीसं चुणिया भागा सेसा।६७। एतेसिंणं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं णक्खत्तेणं जोएति ?, ता अस्सेसाहिं, अस्सेसाणं एक्को मुहुत्तो चत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता छावट्ठी चुण्णिया० भागा० सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता अस्सेसाहिं चेव, अस्सेसाणं एक्को मुहत्तो चत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता छावट्ठी चुणिया भागा सेसा, ता एएसिंणं पंचण्ह० दोच्चं अमावासं चंदे पुच्छा, उत्तराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता पण्णट्ठी चुणिया भागा सेसा, तंसमयं च णं सूरे केणं पुच्छा, ता उत्तराहिं चेव फग्गुणीहिं, उत्तराणं फग्गुणीणं तं चेव जाव पण्णट्ठी चुणिया भागा सेसा, ता एतेसिंणं पंचण्हं संवच्छराणं तच्वं अमावासं चंदे पुच्छा, ता हत्थेणं, हत्थस्स चत्तारि मुहुत्ता तीसं च बावट्ठिभागा मुहुत्तस्स बावट्टि भागं च सत्ताद्विधा छेत्ता बावट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं पुच्छा, हत्थेणं चेव, जं चेव चंदस्स, ता एएसिंणं पंचण्हं संवच्छराणं दुवालसमं अमावासं चंदे केणं पुच्छा, ता अबाहिं, अद्दाणं चत्तारि मुहुत्ता दस य बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता चउपण्णं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं पुच्छा, ता अद्दाहिं चेव, जं चेव चंदस्स, ता एएसिंणं पंचण्हं संवच्छराणं चरिमं बावढि अमावासं चंदे केणं पुच्छा ?, पुणव्वसुणा, पुणव्वसुस्स बावीसं मुहुत्ता छायालीसं च बासट्ठिभागा मुहुत्तस्स सेसा, तंसमयं च णं सूरे केणं पुच्छा ?, ता पुणव्वसुणा चेव, पुणव्वसुस्स णं जहा चंदस्स ।६८। ता जेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाणि अट्ठ एकूणवीसाणि मुहुत्तसताइं चउवीसं च बावट्ठिभागे मुंहुत्तस्स बावट्ठिभागं च सत्तट्टिधा छेत्ता बावढि चुण्णियाभागे उवायिणावेत्ता पुणरवि से चंदे अण्णेणं तारिसएणं चेवणक्खत्तेणं जोय जोएति अण्णंसि देसंसि, ताजेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि सेणं इमाइं सोलसअट्ठतीस मुहुत्तसताइं अउणापण्णं च बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता पण्णट्ठी चुण्णियाभागे उवायिणावेत्ता पुणरवि से णं चंदे तेणं चेव णक्खत्तेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाइं चउप्पण्णमुहुत्तसहस्साई णव य मुहत्तसताई उवादिणावित्ता पुणरवि से चंदे अण्णेणं तारिसएणं नक्खत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि २ देसंसि से णं इमं एगं मुहुत्तसयसहस्सं अट्ठाणउतिं च मुहुत्तसताइं उवायिणावित्ता पुणरवि से चंदे तेण चेव णक्खत्तेणं जोयं जोएइ तंसि देसंसि, ताजेणं अज्ज णक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि से णं इमाई तिण्णि छावट्ठाइं राइंदियसताइं उवादिणावेत्ता पुणरवि से सूरिए अण्णेणं तारिसएणं चेव नक्खत्तेणं जोयं जोएति तंसि देसंसि, ताजेणं अज्ज नक्खत्तेणं सूरे जोयंजोएति तंसि देसंसि सेणं इमाइं सत्तदुतीसं राइंदियसताई उवाइणावेत्ता पुणरवि से सूरे तेणं चेव नक्खत्तेणं जोयं जोएति तंसि देसंसि, ताजेणं अज्ज णक्खत्तेणं
सूरे जोयं जोएति जंसि देसंसि से णं इमाई अट्ठारस वीसाइं राइंदियसताइं उवादिणावेत्ता पुणरवि से सूरे अण्णेणं तारिसएणं चेव णक्खत्तेणं जोयं जोएति तंसि में देसंसि, ता जेणं अज्ज णक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि से णं इमाइं छत्तीसं सट्ठाइं राइंदियसयाइं उवाइणावित्ता पुणरवि से सूरे तेणं चेव णक्खत्तेणं जोयं है जोएति तंसि देसंसि।६९। ता जया णं इमे चंदे गतिसमावण्णए भवति तता णं इतरेवि चंदे गतिसमावण्णए भवति जता णं इतरे चंदे गतिसमावण्णए भवति तता णं ॐ इमेवि चंदे गतिसमावण्णए भवति, ता जया णं इमे चंदे जुत्ते जोगेणं भवति तता णं इतरेवि चंदे० जया णं इयरे चंदे० तता णं इमेवि चंदे०, एवं सूरेवि गहेवि २ णक्खत्तेवि, सताविणं चंदा जुत्ता जोएहिं सताविणं सूरा जुत्ता जोगेहिं सयाविणं गहा जुत्ता जोगेहिं सयाविणं नक्खत्ता जुत्ता जोगेहिंदुहतोविणं चंदा जुत्ता जोगेहिं
श्री आगमगुणमंजूषा - ११७२
E
O:
TAGO乐乐乐乐55听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听的