________________
G05555555555555明
(१७) चंदपन्नति पाहुई - १०(२२) [२३]
555555555555555ONOR
C$$$$乐明明明明明明明明明明乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FM
मुहुत्तस्स चंदेण० ते णं दो अभीयी, तत्थ जे ते णक्खत्ता जेणं पण्णरस मुहत्ते चंदेण० ते णं बारस, तं०-दो सतभिसया दो भरणी दो अद्दा दो अस्सेसा दो साती दो जेट्ठा, तत्थ जे णं० तीसं मुहुत्ते चंदेण० ते णं तीसं, तं०-दो सवणा दो धणिट्ठा दो पुव्वभद्दवता दो रेवती दो अस्सिणी दो कत्तिया दो संठाणा दो पुस्सा दो महा दो पुव्वाफग्गुणी दो हत्था दो चित्ता दो अणुराधा दो मूला दो पुव्वासाढा, तत्थ जे ते णक्खत्ता जे णं पणतालीसं मुहुत्ते० ते णं बारस, तं०-दो उत्तरापोट्ठवता दो रोहिणी दो पुणव्वसू दो उत्तराफग्गुणी दो विसाहा दो उत्तरासाढा, ता एएसिंणं छप्पण्णाए णक्खत्ताणं अत्थि णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति, अत्थि णक्खत्ता जे णं छ अहोरत्ते एक्कवीसं च मुहत्ते सूरेण अत्थि णक्खत्ता जे णं तेरस अहोरत्ते बारस य मुहुत्ते सूरेण०, अत्थि णक्खत्ता जे णं वीसं अहोरत्ते तिन्नि य मुहुत्ते सूरेण०, एएसिंणं छप्पण्णाए णक्खत्ताणं कयरे णक्खत्ता जेणं तं चेव उच्चारेयव्वं, ता एतेसिंणं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जेणं चत्तारि अहोरत्ते छच्च मुंहुत्ते सूरेणं० ते णं दो अभीयी, तहेव जाव तत्थ जे ते णक्खत्ताजेणं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेणं जोयं जोएंति ते णं बारस तं०-' दो उत्तरापोट्ठवता जाव दो उत्तरासाढाओ।६०। ता कहं ते सीमाविक्खंभे आहि० ?, ता एतेसिंणं छप्पण्णाए णक्खत्ताणं अत्थि णक्खत्ता जेसिंणं छ सया तीसा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो, अत्थि णक्खत्ता जेसिंणं सहस्सं पंचोत्तरं सत्तसट्ठिभागतीसतिभागाणं सीमाविक्खंभो, अत्थि णक्खत्ता जेसिंणं दो सहस्सा दसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो, अत्थि णक्खत्ता जेंसिं णं तिन्नि सहस्सा पंचदसुत्तरं सत्तट्ठिभागतीसतीभागाणं सीमाविक्खंभो, ता है एतेसिंणं छप्पणाए णक्खत्ताणं कतरे णक्खत्ता जेसिंणं छ सया तीसा तं चेव उच्चारतव्वं जाव तिसहस्सं पंचदसुत्तरं सत्तसट्ठिभागतीसइभागाणं सीमाविक्खंभो?, ता एतेसिंणं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जेसिंणं छ सता तीसा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं दो अभीयी, तत्थ जे ते णक्खत्ता जेसिंणं सहस्सं पंचुत्तरं सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तं०-दो सतभिसया जाव दो जेट्ठा, तत्थ जे ते णक्खत्ता (२०७) जेसिंणं दो सहस्सा दसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं तीसं, तं०-दो सवणा जाव दो पुव्वाओ आसाढाओ, तत्थ जे ते णक्खत्ता जेसिं णं तिण्णि सहस्सा पण्णरसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तं०-दो उत्तरापोट्ठवता जाव उत्तरासाढा ।६१। एतेसिंणं छप्पण्णाए णक्खत्ताणं किं सता पादो चंदेण सद्धिं जोयं जोएंति ?, किं सया सायं चंदेणं सद्धिं जोयं जोएंति ?, एतेसिंणं छप्पण्णाए णक्खत्ताणं किं सया दुहा पविसिय २ चंदेणं० ?, ता एएसिंणं छप्पण्णाए णक्खत्ताणं न किंपि तं जं सया पादो चंदेण० नो सया सागं चंदेण० नो सया दुहाओ पविसित्ता २ चंदेण सद्धिं जोयं जोएंति, णण्णत्थ दोहिं अभीयाहिं, ता एते णं दो अभीयी पायंचिय २ चोत्तालीसमं अमावासं जोएंति, णो चेव णं पुण्णमासिणिं ।६। तत्थ खलु इमाओ बावढेि पुण्णमासिणीओ बावढि अमावासाओ पं०, ता एएसिंणं पंचण्हं संवच्छराणं पढम पुण्णमासिणिं चंदे कंसि देसंसि०?, ताजंसिणं देसंसि चंदे चरिमं बावढेि पुण्णमासिणिंजोएति ताए पुण्णमासिणिठ्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवातिणावित्ता एत्थ णं से चंदे पढमं पुण्णमासिणिं जोएति, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं पुण्णमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे पढमं पुण्णमासिणिं जोएति ताते पुण्णमासिणीट्ठाणातो मंडलं चउवीसेणं सएणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे दोच्चं पुण्णमासिणिं जोएति, ता एएसिं णं पंचण्हं संवच्छराणं तच्चं पुण पुच्छा, ता जंसि णं देसंसि चंदे दोच्चं पुण्णमासिणिं जोएति ताए पुण्णमासिणीठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता एत्थ णं तच्चं चंदे पुण्णमासिणिं जोएति, ता एतेसिं पंचण्हं संवच्छराणं दुवालसमं पुण्णमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे तच्चं पुण्णमासिणिं जोएति ताते पुण्णमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दोण्णि अट्ठरसीते भागसते उवायिणावेत्ता एत्थ णं से चंदे दुवालसमं पुण्णमासिणि जोएति, एवं खलु एतेणुवाएणं ताते २ पुण्णमासिणिट्ठाणाते मंडलं चउवीसेणं सतेणं छेत्ता दुबत्तीसभागे उवातिणावेत्ता तंसि २ देसंसितं तं पुण्णमासिणिं चंदे जोएति, ता एतेसिंणं पंचण्हं संवच्छराणं चरमं बावढेि पुण्णमासिणिं चंदे कंसि देसंसिजोएति?, ता
जंबुद्दीवस्स णं पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता दाहिणिल्लंसि चउब्भागमंडलंसि सत्तावीसं भागे उवायणावेत्ता aroros5555555555555555555 श्री आगमगुणमंजूषा - ११७० 555555555555555555555SNOR
OF明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听2