________________
४
(१७) चंदपन्नति (१) पाहुडे, पाहुड पाहुडं ७, ८ [७]
णं मंडलवया समचदुक्कोणसंठिता पं० एगे ए०, एगे पुण० सव्वावि मंडलवता विसमचउक्कोणसंठिया पं० एगे एव०, एगे पुण० ता सव्वावि मंडलवया समचक्कवालसंठिया पं० एगे एव०, एगे पुण० -ता सव्वावि मंडलवता विसमचक्कवालसंठिया पं० एगे एव०, एगे पुण० ता सव्वावि मंडलवता चक्कद्धचक्कवालसंठिया पं०, एगे पुण० - ता सव्वावि मंडलवता छत्तागारसंठिया पं० एगे एव०, तत्थ जे ते एवमाहंसु-ता सव्वावि मंडलवता छत्ताकारसंठिता पं० एतेणं णएणं णायव्वं, णो चेवणं इतरेहिं, पाहुडगाहाओ भाणियव्वाओ ★★★ 1१९॥१-७॥★★★ ता सव्वावि णं मंडलवया केवतियं बाहल्लेणं केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं आहि० ?, तत्थ खलु इमा तिण्णि पडिवत्तीओ पं०, तत्थेगे एव० - ता सव्वावि णं मंडलवता जोयणं बाहल्लेणं एवं जोयणसहस्सं एवं तेत्तीस च जयसतं आयामविक्खंभेणं तिण्णि जोयणसहस्साइं तिण्णि य नवणउए जोयणसते परिक्खेवेणं पं० एगे एव०, एगे पुण० ता सव्वावि णं मंडलवता जोयणं बाहल्लेणं एवं जोयणसहस्सं एगं च चउत्तीसं जोयणसयं आयामविक्खंभेणं तिण्णि जोयणसहस्साइं चत्तारि बिउत्तरे जोयणसते परिक्खेवेणं पं० एगे एव०, एगे
- जो बाहल्लेणं एवं जोयणसहस्सं एगं च पणतीसं जोयणसतं आयामविक्खंभेणं तिन्नि जोयणसहस्साई चत्तारि पंचुत्तरे जोयणसते परिक्खेवेणं पं० एगे एव०, वयं पुण तो सव्वावि मंडलवता अड़तालीसं एगट्टिभागे जोयणस्स बाहल्लेणं अणियता आयामविक्खंभेणं परिक्खेवेणं च आहि०, तत्थ णं को हैंऊत्ति वदेज्जा ?, ता अयणं जंबुद्दीवे जाव परिक्खेवेणं, ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं सा मंडलवता अडतालीस एगट्टिभागे जोयणस्स बाहल्लेणं णवणउई जोयणसहस्साइं छच्च चत्ताले जोयणसते आयामविक्खंभेणं तिण्णि जोयणसतसहस्साइं पण्णरस जोयणसहस्साई एगुणण जोयणाई किंचिविसेसाहिए परिक्खेवेणं तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भिंतराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अब्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं सा मंडलवता अडयालीसं एगद्विभागे जोयणस्स बाहल्लेणं णवणवई जोयणसहस्साइं छच्च पणताले जोयणसते पणतीसं च एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसतसहस्साइं पन्नरसं च सहस्साई एगं सत्तउत्तरं जोयणसतं किंचिविसेसूणं परिक्खेवेणं तदा णं दिवसरातिप्पमाणं तहेव, से णिक्खममाणे सूरिए दोच्चसि अहोरत्तंसि अब्भिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अब्भिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरति तया णं सा मंडलवता अडतालीस एगट्ठभागे जोयणस्स बाहल्लेणं णवणवती जोयणसहस्साइं छच्च एक्कावण्णे जोयणसते णव य एगट्टिभागा जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसय सहस्साई पन्नरस य सहस्साइं एगं च पणवीसं जोयणसयं परिक्खेवेणं पं० तता णं दिवसराई तहेव, एवं खलु एतेण उवाएणं निक्खममाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं उवसंकममाणे २ पंच २ जोयणाई पणतीसं च एगट्टिभागे जोयणस्स एगमेगे मंडले विक्खंभं अभिवइढेमाणे २ अट्ठारस २ जो परिरवुद्धिं अभिवड्ढेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्व जाव चारं चरति तता णं सा मंडलवता अडताली सं एगट्टिभागा जोयणस्स बाहल्लेणं एगं च जोयणसयसहस्सं छच्च सद्धे जोयणसते आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं अट्ठारस सहस्साइं तिण्णि य पण्णरसुत्तरे जोयणसते परिक्खेवेणं तदा णं उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलवता अडतालीसं एगट्टिभागे जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं छच्च चउप्पण्णे जोयणसते छव्वीसं च एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तिन्नि जोयणसतसहस्साइं अट्ठारससहस्साइं दोण्णि य सत्ताणउते जोयणसते परिक्खेवेणं पं०, तता णं राइंदियं तहेव, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलवता अडयालीसं एगट्टिभागे जोयणस्स बाहल्लेणं एवं जोयणसतसहस्सं छच्च अडयाले जोयणसए बावण्णं च एगट्ठिभागे जोयणस्स आयामविक्खंभेणं MOTOR श्री आगमगुणमंजूषा - ११५४