________________
STOR
65岁男宝马
2555555555555555555555555555555555555555555555555
a555555岁万岁万万岁男明 (१७) चंदपन्नति (१ पादुडं, पाहुड-पाहुई - २, ३] 55555555555555FOTorg उत्तराए अंतराए भागाते तस्सादिपदेसाए अभितरं तच्चं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदाणं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहिएगट्ठिभागमुहुत्तेहिं अधिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तदणंतरातोऽणंतरं तंसिर देसंसितं तं अद्धमंडलसंठिति संकममाणे २ दाहिणाए अंतराए भागाते तस्सादिपदेसाते सव्वबाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एसणं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि उत्तराते जाव पदेसाते बाहिराणंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जयाणं सूरिए बाहिराणंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा राइदिवसपमाणं तं चेव भाणियव्वं, एवं खलु एतेणं उवाएणं पविसमाणे सूरिए तदाणंतराओ तदाणंतरं तंसि २ देसंसि तं तं अद्धमंडलसंठितिं संकममाणे उत्तराए जाव पदेसाए सव्वब्भंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वब्भंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए जाव दिवसे भवति है जहण्णिया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे।१२।ता कहं ते उत्तरा अद्धमंडलसंठिती आहि० ?, ता जताणं सूरिए सव्वब्भतरे उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि उत्तराए जाव पएसाए अब्भंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति, ततो जया णं सूरिए अभिंतराणंतरं दाहिणं जाव चारं चरति तया णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि दाहिणाए जाव पदेसाए अभिंतरं तच्चं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ततो जया णं अभिंतरं तच्चं उत्तरं जाव चारं चरति तता णं दिवसराइपमाणं तं चेव भाणियव्वं, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तताणंतराओ तदाणंतरं मंडलाओ मंडलं संकममाणे तंसि २ देसंसि तं तं अद्धमंडलसंठिति जाव चारं चरति, ता जया णं सूरिए सव्वबाहिरं दाहिणं अद्धमंडल जाव चारं चरति तदा णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालस जाव दिवसे भवइ, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि दाहिणाए जाव पदेसाए बाहिराणंतरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ततो जदाणं सूरिए बाहिराणंतरं अद्धमंडल जाव चारं चरति तताणं अट्ठारसमुहुत्ता राती भवति दोहिं। एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिये, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि उत्तराए जाव पदेसाए बाहिरं तच्चं दाहिणं अद्धमंडलसंठिति उव जाव चारं चरति, ता जया णं सूरिए बाहिरं तच्चं दाहिणं जाव चारं चरति तता णं अट्ठारसमुहुत्ता राती भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुंहुत्तेहिं अहिए, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ तताणंतरं० तंसि २ देसंसि तं तं अद्धमंडलसंठितिं संकममाणे दाहिणाए जावपएसाए सव्वन्भंतरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, जेताणं सूरिए सव्वन्भंतरं उत्तरं अद्धमंडलसंठिति
जाव चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राती भवति, (राई, सूर्य० जहा दाहिणा तहा चेव णवरं क उत्तरट्ठिओ अभितराणंतरं दाहिणं उवसंकमइ, दाहिणातो अभिंतरं तच्चं उत्तरं उवसंकमति, एवं खलु एएणं उवाएणं जाव सव्वबाहिरं दाहिणं उवसंकमति, म (सव्वबाहिरातो) बाहिराणंतरं उत्तरं उवसंकमति उत्तरातो बाहिरं तच्चं दाहिणं तच्चातो दाहिणातो संकममाणे २ जाव सव्वन्भंतरं उवसंकमति तहेव) एस णं दोच्चे छम्मासे एसणं दोच्चस्स छम्मासस्स पज्जवसाणे एसणं आदिच्चे संवच्छरे एसणं आदिच्चस्स संवच्छरस्स पज्जवसाणे, गाहाओ ।
११-२॥★★★
पक
$$$雷$5听听听听听
MOTO$$$$$
CHEducation International 2010-03 SHOROS555555555555555555
5
For Prvate & Personal Use Only
www.jainelibrary.ora) श्री आगमगणमंजूषा - ११५०$5455555555555555555555551203