SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ (१६) सूरपन्नति पाहुडं - १८ [३५] । 5555555555520 MOR 乐乐乐乐乐听听听听听听听听听听听听听听听听听乐乐乐的乐乐乐乐乐明明明明明明明明明明明明明明明明明5C以, 'छावद्विसहस्साई णव चेव सताई पंचसयराइं। एगससीपरिवारो तारागणकोडिकोडिणं ॥३१।। परिवारो पं०।९१। ता मंदरस्स णं पव्वतस्स केवतियं अबाधाए म जोइसे चारं चरति ?, ता एक्कारस एक्कवीसे जोयणसते अबाधाए जोइसे चारं चरति, ता लोअंतातो णं केवतियं अबाधाए जोतिसे पं० ?, ता एक्कारस एक्कारे ओ जोयणसते अबाधाए जोइसे पं० १९२४ ता जंबुद्दीवे णं दीवे कतरे णक्खत्ते सव्वब्भंतरिल्लं चारं चरति कतरे णक्खत्ते सव्वबाहिरिल्लं चारं चरति कयरे णक्खत्ते सव्वुवरिल्लं चारं चरति कयरे णक्खत्ते सव्वहिट्ठिल्लं चारं चरइ ?, अभीयी णक्खत्ते सव्वब्भिंतरिल्लं चारं चरति, मूले णक्खत्ते सव्वाबाहिरिल्लं चार चरति, साती णक्खत्ते सव्वुवरिल्लं चार चरति, भरणी णक्खत्ते सव्वहेट्ठिल्लं चारं चरति ।९३। ता चंदविमाणे णं किंसंठिते पं० १, ता अद्धकविट्ठगसंठाणसंठिते सव्वफालियामए अब्भुग्गयमूसितपहसिते विविधमणिरयणभत्तिचित्ते तधेव जाव पडिरूवे, एवं सूरविमाणे गहविमाणे णक्खत्तविमाणे ताराविमाणेवि, ता चंदविमाणे णं केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं केवतियं बाहल्लेणं पं०?, ता छप्पण्णं एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरयेणं अट्ठावीसं एगट्ठिभागे जोयणस्स बाहल्लेणं पं०, तां सूरविमाणे णं केवतियं आयामविक्खंभेणं पुच्छा, ता अडयालीसं एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं चउव्वीसं एगट्ठिभागे जोयणस्स बाहल्लेणं पं०, ता गहविमाणे णं पुच्छा, ता अद्धजोयणं आयामविक्खंभेणं तं तिगुणियं सविसेसं परिरएणं कोसं बाहल्लेणं पं०, ता णक्खत्तविमाणे णं केवतियं पुच्छा, ता कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरतेणं अद्धकोसं बाहल्लेणं पं०, ता ताराविमाणे णं केवतियं० पुच्छा, ता अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाइं बाहल्लेणं पं०, ता चंदविमाणं कति देवसाहस्सीओ परिवहति?, सोलस देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीओ परिवहति दाहिणेणं गयरूवधारीणं चत्तारि० पच्चत्थिमेणं वसभरूवधारीणं चत्तारि देव० उत्तरेणं तुरगरूवधारीणं चत्तारि देव०, एवं सूरविमाणंपि, ता गहविमाणे णं कति देवसाहस्सीओ परिवहंति?, ता अट्ठ देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सिंहरूवधारीणं दो देवसाहस्सीओ परिवहंति एवं जाव उत्तरेणं तुरगरूवधारीणं, ता नक्खत्तविमाणे णं कति देवसाहस्सीओ परिवहंति?, ता चत्तारि देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सीहरूवधारीणं एक्का देवसाहस्सी परिवहति एवं जाव उत्तरेणं तुरगरूवधारीणं देवाणं, ता ताराविमाणे णं कति ?, ता दो देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सीहरूवधारीणं पंच देवसता परिवहति एवं जावुत्तरेणं तुरगरूवधारीणं ।९४। एते सिणं चंदिमसूरियगहणक्खत्ततारारूवाणं कयरे २ हितो सिग्घगती वा मंदगती वा?, ता चंदेहितो सूरा सिग्घगती सूरेहितो गहा सिग्घगती गहेहितोणक्खत्ता सिग्धगती णक्खत्तेहितो तारा सिग्घगती, सव्वप्पगती चंदा सव्वसिग्घगती तारा, ता एएसिंणं चंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे २ हिंतो अप्पिड्डिया वा महिड्डिया वा?, ताराहिंतो महड्डिया णक्खत्ता णक्खत्तेहिंतो गहा महिड्डिया गहेहिंतो सूरा महिड्डिया सूरेहिंतो चंदा महिड्डिया, सव्वप्पड्डिया तारा सव्वमहिड्डिया चंदा।९५। ता जंबुद्दीवे णं दीवे तारारूवस्स २ य एस णं केवतियं अबाधाए अंतरे पं०?, दुविहे अंतरे पं० तं०-वाघातिमे य णिव्वाघातिमे य, तत्थ णं जे से वाघातिमे से जह० दोण्णि छावढे जोयणसते उक्को० बारस जोयणसहस्साइं दोण्णि बाताले जोयणसते तारारूवस्स २ य अबाधाए अंतरे पं०, तत्थ जे से निव्वाघातिमे से जह० पंच धणुसताई उक्को० अद्धजोयणं तारारूवस्स २ य अबाधाए अंतरे पं०।९६। ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पं० ?, ता चत्तारि अग्गमहिसीओ पं० तं०-चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, तत्थ णं एगमेगाए देवीए चत्तारि देवीसाहस्सी परियारो पं०, पभू णं तातो एगमेगा देवी अण्णाई चत्तारि २ देवीसहस्साई परिवारं विउव्वित्तए, एवामेव सपुव्वावरेणं सोलस देवीसहस्सा, सेत्तं तुडिए, ता पभू णं चंदे जोतिसिदै जोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणे विहरित्तए ?, णो इणढे समढे, ता कहं ते णो पभू जोतिसिदै जोतिसराया चंदवडिसए विमाणे सभाए सुधम्माए तुडिएणं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए ?, ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो चंदवडिंसए विमाणे सभाए सुधम्माए माणवए २ चेतियखंभे वइरामएसुगोलवट्टसमुग्गएसुबहवे जिणसकधाओसंणिक्खित्ताओ चिट्ठति, ताओणं चंदस्स जोतिसिंदस्स जोइसरण्णो अण्णेसिंच बहूणं जोतिसिंयाणं Exoxo945441955555555555555555 श्री आगमगुणमंजूषा - ११४०4555555555555555555555FOR GO乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CC
SR No.003266
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages51
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy