SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ HOR955555555 (१६) सूरपन्नति । पाहुडं - १५ [३३] म रगतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति?, तापंच भागे विसेसेति, ता जता णं चंदं गतिसमावण्णं अभीयीणक्खत्ते णं गतिसमावण्णे पुरच्छिमाते , भागाते समासादेति, पुरच्छिमाते भागाते समासादित्ता णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएतित्ता जोयं अणुपरियति त्ता विप्पजहाति त्ता विगतजोई यावि भवति, ता जता णं चंदं गतिसमावण्णं सवणे णक्खत्ते गतिसमावण्णे पुरच्छिमाए भागादे समासादेति त्ता तीसं मुहत्ते चंदेण सद्धिं जोअंजोएति त्ता जोयं अणुपरियट्टति त्ता विप्पजहाति त्ता विगतजोई यावि भवइ, एवं एएणं अभिलावेणं णेतव्वं, पण्णरसमुहुत्ताइं तीसतिमुहुत्ताई पणयालीसमुहुत्ताई भाणितव्वाइं जाव उत्तरासाढा, ता जता णं चंदं गतिसमावण्णं गहे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता चंदेणं सद्धिं जोगं गँजति त्ता जोगं अणुपरियट्टति त्ता विप्पजहति विगतजोई यावि भवति, ता जया णं सूरं गतिसमावण्णं अभीयीणक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेणं सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्टति त्ता विप्पजहति त्ता विगतजोगी यावि भवति, एवं छ अहोरत्ता एक्कवीसं मुहुत्ता य तेरस अहोरत्ता बारस मुहुत्ता य वीसं अहोरत्ता तिण्णि मुहुत्ता य सव्वे भणितव्वा जाव जता णं सूरं गतिसमावण्णं उत्तरासोढाणक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्टइ त्ता विप्पजहति त्ता विगतजोगी यावि भवति, ता जता णं सूरं गतिसमावण्णं गहे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता सूरेण सद्धिं यथाजोयं जुजति त्ता यथाजोयं अणुपरियट्टति त्ता जाव विप्पजहति त्ता विगतजोगी यावि भवति।८४॥ ताणक्खत्तेणं मासेणं चंदे कति मंडलाइं चरति ?, ता तेरस मंडलाइं चरति तेरस य सत्तट्ठिभागे मंडलस्स, ताणक्खत्तेणं मासेणं सूरे कति मंडलाइं चरति ?, तेरस # मंडलाइं चरति चोत्तालीसं च सत्तट्ठिभागे मंडलस्स, ता णक्खत्तेणं मासेणं णक्खत्ते कति मंडलाइं चरति ?, ता तेरस मंडलाइं चरति अद्धसीतालीसं च सत्तट्ठिभागे मंडलस्स, ता चंदेणं मासेणं चंदे कति मंडलाइं चरति ?, चोइस चउभागाइं मंडलाइं चरति एगं च चउव्वीससतं भागं मंडलस्स, ता चंदेणं मासेणं सूरे कति मंडलाइ चरति ?, ता पण्णरस चउभागूणाई मंडलाइं चरति एगं च चउवीससयभागं मंडलस्स, ता चंदेणं मासेणं णक्खत्ते कति मंडलाइं चरति ?, ता पण्णरस चउभागूणाई मंडलाइं चरति छच्च चउवीससतभागे मंडलस्स, ता उडुणा मासेणं चंदे कति मंडलाइं चरति ?, ता चोद्दस मंडलाइं चरति तीसं च एगट्ठिभागे मंडलस्स, ता उडुणा मासेणं सूरे कति मंडलाइं चरति ?, ता पण्णरस मंडलाइं चरति, ता उडुणा मासेणं णक्खत्ते कति मंडलाई चरति ?, ता पण्णरस मंडलाइं चरति पंच य बावीससतभागेई मंडलस्स, ता आदिच्चेणं मासेणं चंदे कति मंडलाई चरति ?, ता चोइस मंडलाई चरति एक्कारसय भागे मंडलस्स, ता आदिच्चेणं मासेणं सूरे कति मंडलाइं चरति?, ता पण्णरस चउभागाहिगाइं मंडलाई चरति, ता आदिच्चेणं मासेणं णक्खत्ते कति मंडलाइं चरति ?, ता पण्णरस चउभागाहिगाई मंडलाई चरति पंचतीसं च वीससतभागमंडलाइं चरति, ता अभिवड्डिएणं मासेणं चंदे कति मंडलाइं चरति ?, ता पणरस मंडलाइं तेसीतिं छलसीयसतभागे मंडलस्स, ता अभिववितेणं मासेणं सूरे कति मंडलाइं चरति?, ता सोलस मंडलाइं चरति तीहिं भागेहिं ऊणगाई दोहिं अडयालेहिं सएहिं मंडलं छित्ता, अभिवडिढतेणं मासेणं नक्खत्ते कति मंडलाई चरति ?, ता सोलस मंडलाई चरति सीतालीसाए सएहिं भागेहिं अहियाइं चोद्दसहिं अट्ठासीएहिं सएहिं मंडलं छेत्ता।८५। ता एगमेगेणं अहोरत्तेणं चंदे कति मंडलाइं चरति ?, ता एगं अद्धमंडलं चरति एक्कतीसाए भागेहिं ऊणं णवहिं पण्णरसेहिं सएहिं अद्धमंडलं छेत्ता, ता एगमेगेणं अहोरत्तेणं सूरिए कति मंडलाइं चरति?, ता एणं ॐ अद्धमंडलं चरति, ता एगमेगेणं अहोरत्तेणं णक्खत्ते कति मंडलाइं चरति ?, ता एगं अद्धमंडलं चरति दोहिं भागेहिं अधियं बत्तीसेहिं सएहिं अद्धमंडलं छेत्ता, ता* एगमेगं मंडलं चंदे कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोरत्तेहिं चरति एक्कतीसाए भागेहिं अधितेहिं चउहिं चोतालेहिं सतेहिं राइंदिएहिं छेत्ता, ता एगमेगं मंडलं सूरे कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोरत्तेहिं चरति, ता एगमेगं मंडलं णक्खत्ते कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोरत्तेहिं चरति दोहिं भागेहिं ऊणेहि म तिहिं सत्तसढेहिं सतेहिं राइंदिएहिं छेत्ता, ता जुगेणं चंदे कति मंडलाइं चरति ?, ता अट्ठचुलसीते मंडलसते चरति, ता जुगेणं सूरे कति मंडलाइं चरति ?, ता शणवपण्णरसे मंडलसते चरति, ता जुगेणं णक्खत्ते कति मंडलाइं चरति ?, ता अट्ठारसपणतीसे दुभागमंडलसते चरति, इच्चेसा मुहुत्तगती Horos59555555555555555555555 श्री आगमगुणमंजूषा - ११३८5555555555555555555555555556OK 乐乐乐乐听听听听听听乐乐玩玩乐乐乐乐乐乐乐听听听听听听听听听听听听$$$$$$$$$ NO.9%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听FM inelibrery.sal
SR No.003266
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages51
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy