SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ र मूल्फाति पादुड- ११, १२ २८] %%% % %%%%%%% AC ECF玩乐乐乐乐乐乐乐乐乐乐乐听乐乐乐乐乐乐乐乐乐乐玩乐乐乐乐乐玩乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐玩FGO चउप्पण्णं चुण्णिया भागा सेसा, तंसमयं सूरे केणं णक्खत्तेणं जोएति ?, ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता अट्ठ य बावट्ठिभागा मुहुत्तस्स बावट्ठीभागं च । सत्तट्ठिहा छेत्ता वीसं चुण्णिया भागा सेसा, ता एएसिंणं पंचण्ह संवच्छराणं दोच्चस्स चंदसंवच्छरस्स के आदी आहि० ?, ता जे णं पढमस्स चंदसंवच्छरस्स पज्जवसाणे से णं दोच्चस्स णं चंदसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता सेणं किंपज्जवसिते आहि०?, ताजे णं तच्चस्स अभिवडियसंवच्छरस्स आदी से णं दोच्चस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता पुव्वाहिं आसाढाहिं, पुव्वाणं आसाढाणं सत्त मुहुत्ता तेवण्णं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता इगतालीसंचुण्णिया भागासेसा, तंसमयं च णं सूरे केणं णक्खत्तेणंजोएति?, ता पुणव्वसुणा, पुणव्वसुस्स णं बायालीसं मुहुत्ता पणतीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता सत्त चुण्णिया भागा सेसा, ता एतसिं णं पंचण्हं संवच्छराणं तच्चस्स अभिवहितसंवच्छरस्स के आदी आहि० ?, ता जेणं दोच्चस्स चंदसंवच्छरस्स पज्जवसाणे से णं तच्चस्स अभिवढितसंवच्छरस्स आदी अणंतरपुरक्खडे समए, ता से णं किंपज्जवसिते आहिं० ?, ता जे णं चउत्थरस चंदसंवच्छरस्स आदी से णं तच्चस्स अभिवड्डितसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तंसमयं चणं चंदे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं तेरस मुहुत्ता तेरस य बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता सत्तावीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता पुणव्वसुणा, पुणव्वसुस्स दो मुहुत्ता छप्पण्णं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता सट्ठी चुण्णिया भागा सेसा, ता एएसिंणं पंचण्हं संवच्छराणं चउत्थमस्स चंदसंवच्छरस्स के आदी आहि०?, ताजेणं तच्चस्स अभिवहितसंवच्छरस्स पज्जवसाणे सेणं चउत्थस्स चंदसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहि.?, ता जेणं चरिमस्स अभिवड्डियसंवच्छरस्स आदी से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चत्तालीसं मुहुत्ता चत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता चउदस चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता पुणव्वसुणा, पुणव्वसुस्स अउणतीसं मुहुत्ता एक्कवीसं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता सीतालीसं चुण्णिया भागा सेसा, ता एतेसिंणं पंचण्हं संवच्छराणं पंचमस्स अभिवड्डितसंवच्छरस्स के आदी आहिताति वदेज्जा?, ताजेणं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे सेणं पंचमस्स अभिवहितसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहिंताति वदेज्जा ?, ता जे णं पढमस्स चंदसंवच्छरस्स आदी से णं पंचमस्स अभिवहितसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरमसमये, तंसमयं च णं सूरे केण ॥ णक्खत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स णं एक्कवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठीभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा ★★★७१। एक्कारसमं पाहुडं ११॥ ★★★ता कति णं संवच्छरा आहि० ?, तत्थ खलु इमे पंच संवच्छरा पं० २०-णक्खत्ते चंदे उडू आदिच्चे अभिवहिते, ता एतेसिंणं पंचण्हं संवच्छराणं पढमस्स नक्खत्तसंवच्छरस्स णक्खत्तमासे तीसतिमुहुत्तेणं २ अहोरत्तेणं मिज्जमाणे केवतिए राइंदियग्गेणं आहि०?, ता सत्तावीसं राइंदियाइं एक्कवीसं च सत्तटिठभागा राइंदियस्स राइंदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा ?, ता अट्ठसए एकूणवीसे मुहुत्ताणं सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेति वदेज्जा, ता एएसिंणं अद्धा दुवालसक्खत्तकडा णक्खत्ते संवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहि०?, ता तिण्णि सत्तावीसेराइंदियसते एक्कावन्नं च सत्तट्ठिभागा राइंदियग्गेणं आहितेति वदेज्जा, तासेणं केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा ?,ता णव मुहुत्तसहस्सा अट्ठ य बत्तीसे मुहुत्तसए छप्पन्नं च सत्तट्ठिभागे मुहुत्तस्स मुद्दत्तग्गेण आहि०, ता एएसि णं पंचण्डं संवच्छराणं दोच्चस्स चंदसंवच्छरस्स चंदे मासे फ तीसतिमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहितेति वदेज्जा?, ता एगूणतीसं राइंदियाई बत्तीसं बावट्ठिभागा राइंदियस्स राइंदियग्गेणं आहि०, 明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 Mero55555555555555554:55 श्री आगमगुणमंजूषा- ११३३॥5555555555555555555555555OOR
SR No.003266
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages51
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy