SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ SOIC明明明明明明明明明明明明明明明听听听听听听听听听听听听听听乐乐明明明明明明明明明明明明明明明明明明O現 (१६) सूरपन्नति (१०) पाहुई , पाहुड-पाहुई - २. (२१] 15555555555555EOXY उत्तराफग्गुणी, महा चोद्दस अहो० पुव्वाफग्गुणी पन्नरस अहो० उत्तराफग्गुणी एग अहो०, तंसिचणं मासंसि सोलसअंगुलाइपोरिसीए छायाए सूरिए अणुपरियदृति, तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाइं चत्तारि अंगुलाई पोरिसी भवति, ता गिम्हाणं पढमं मासं कति णक्खत्ता णेति ?, ता तिन्नि णक्खत्ता णेति, तं०उत्तराफग्गुणी हत्थो चित्ता, उत्तराफग्गुणी चोद्दस अहोरत्ते णेति हत्थो पण्णरस अहो० चित्ता एगं अहोरत्तं णेइ, तंसि च णं मासंसि दुवालसअंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाइय तिण्णि पदाइं पोरिसी भवति, ता गिम्हाणं बितियं मासं कति णक्खत्ता णेति?, ता तिण्णि णक्खत्ता णेति, तं०-चित्ता साई विसाहा, चित्ता चोद्दस अहोरत्ते णेति साती पण्णरस अहो० विसाहा एग अहोरत्तं णेति, तंसि च णं मासंसि अट्ठगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पदाइं अट्ठ अंगुलाई पोरिसी भवति, गिम्हाणं ततियं मासं कति णक्खत्ता णेति ?, ता चत्तारि णक्खत्ता णेति, तं०-विसाहा अणुराधा जेट्ठा मूलो, विसाहा चोद्दस अहो० अणुराधा अट्ठ० जेट्ठा सत्त० मूलं एगं अहोरत्तं णेति, तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पादाणि य चत्तारि अंगुलाणि पोरिसी भवति, ता गिम्हाणं चउत्थं मासं कति णक्खत्ता णेति ?, ता तिण्णि णक्खत्ता णेति, तं०-मूलो पुव्वासाढा उत्तरासाढा, मूलो चोद्दस अहोरत्तेणेति पुव्वासाढा पण्णरस अहोरत्तेणेति उत्तरासाढा एगं अहोरत्तं णेइ, तंसि च णं मासंसि वट्टाए समचउंरंससंठिताए णग्गोधपरिमंडलाए सक्कायमणुरंगिणीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाई दो पदाइं पोरिसी भवति 1४३।१०-१०॥ ता कहं ते चंदमग्गा अहि० ?, ता एएसिंणं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ता जेणं सता चंदस्स दाहिणेणं जोअं जोएंति, अत्थि णक्खत्ता जे णं सता चंदस्स उत्तरेणं जोयं जोयंति, अत्थि णक्खत्ता जे णं सदा चंदस्स दाहिणेणवि उत्तरेणवि पमपि जोयं जोएंति, अत्थि णक्खत्ता जेणं चंदस्स दाहिणेणवि पमइंपिजोंयं जोएंति, अत्थि णक्खत्ता जेणं चंदस्स सदा पमई जोअंजोएंति, ता एएसिणं अट्ठावीसाए नक्खत्ताणं कतरे नक्खत्ता जेणं सता चंदस्स दाहिणेणं जोयं जोएंति?, तहेव जाव कतरे नक्खत्ता जेणं सदा चंदस्स पमई जोयं जोएंति?, ता एतेसिंणं अट्ठावीसाए नक्खत्ताणं तत्थ जेणं नक्खत्ता सया चंदस्सदाहिणेण जोंयं जोएंति ते णंछ, तं०-संठाणा अद्दा पुस्सो अस्सेसा हत्थो मूलो, तत्थ जे ते णक्खत्ता जेणं सदाचंदस्स उत्तरेणं जोयं जोएंति तेणं बारस, तं०-अभिई सवणो धणिट्ठा सतभिसया पुव्वाभद्दवया उत्तरापोट्ठवता रेवती अस्सिणी भरणी पुव्वाफग्गुणी उत्तराफग्गुणी साती, तत्थ जे ते णक्खत्ता जे णं चंदस्स दाहिणेणवि उत्तरेणवि पमपि जोयं जोएंति ते णं सत्त, तं०-कत्तिया रोहिणी पुणव्वसू महा चित्ता विसाहा अणुराहा, तत्थ जे ते नक्खत्ता जे णं चंदस्स दाहिणेणवि पमपि जोयं जोएंति ताओ णं दो आसाढाओ सव्वबाहिरे मंडले जोयं जोएंसु वा जोएंति वा जोएस्संति वा, तत्थ जे से णक्खत्ते जे णं सदा चंदस्स पमई जोयं जोएंति साणं एगा जेट्ठा ।४४ता कति ते चंदमंडला पं०?, ता पण्णरस चंदमंडला पं०, ता एएसिंणं पण्णरसण्हं चंदमंडलाणं अत्थि चंदमंडला जे णं सया णक्खत्तेहिं अविरहिया, अत्थि चंदमंडला जे णं सया णक्खत्तेहिं विरहिया, अत्थि चंदमंडला जे णं रविससिणक्खत्ताणं सामण्णा भवंति, अत्थि चंदमंडला जे णं सया आदिच्चेहिं विरहिया, ता एतेसिणं पण्णरसण्हं चंदमंडलाणं कयरे चंदमंडलाजेणं सताणक्खत्तेहिं अविरहिया जाव कयरे चंदमंडला जेणं सदा आदिच्चविरहिता?, ता एतेसिंणं पण्णरसह चंदमंडलाणं जे ते चंदमंडला ते णं सदा णक्खत्तेहिं अविरहिता ते णं अट्ठ, तं०-पढमे चंदमंडले ततिए० छठे० सत्तमे० अट्ठमे० दसमे० एकादसे० पण्णरसमे चंदमंडले, तत्थ जे णं सदा णक्खत्तेहिं विरहिया ते णं सत्त, तं०-बितिए चउत्थे पंचमे नवमे बारसमे तेरसमे चउद्दसमे चंदमंडले, तत्थ जे ते चंदमंडला जे णं ससिरविनक्खत्ताणं सामण्णा भवंति ते णं चत्तारि, तं०-पढमे बीए इक्कारसमे पन्नरसमे चंदमंडले, तत्थ जेते चंदमंडला जेणं सदा आदिच्चविरहिता ते णं पंच, तं०छडे सत्तमे अट्ठमे नवमे दसमे चंदमंडले।४५||१०-११|| ता कहं ते देवताणं अज्झयणा आहि० ?, ता एएणं अट्ठावीसाए नक्खत्ताणं अभिई णक्खत्ते किंदेवताए पं०१, बंभदेवयाए पं०, सवणे विण्हुदेवयाए पं०, धणिठ्ठा वसुदेवयाए पं०, सयभिसया वरूणदेवयाए पं०, पुव्वापोट्ठ० अजदे० उत्तरापोठुवया अहिवड्डिदेवताए पं०, एवं ५ सव्वेपि पुच्छिज्जंति, रेवती पुस्सदेवता अस्सिणी अस्स० भरणी जम० कत्तिया अग्गि० रोहिणी पयावइ० संठाणा सोम० अद्दा रूद्द० पुणव्वसू अदिति० पुस्सो worrowLEASKA4%9501555555555 श्री आगमगुणमंजूषा ११२६959555555555555555555555$OOR C明明明明明明明明明明乐乐乐明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听C3
SR No.003266
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages51
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy