SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ (१६) सूरपन्नति पाहुडे ८, ९ [१५] फ्रफ़ फ्र वासाणं पढमे समए पडिवज्जइ तता णं पच्चत्थिमेणवि वासाणं पढमे समए पडिवज्जइ, जया णं पच्चत्थिमेणं वासाणं पढमे समए पडिवज्जइ तता णं जंबुद्दी मंदरदाहिणेणं अणंतरपच्छाकयकालसमयंसि वासाणं पढमे समए पडिवण्णे भवति, जहा समओ एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरते पक्खे मासे उऊ, एवं दस आलावगा जहा वासाणं एवं हेमंताणं गिम्हाणं च भाणितव्वा, ता जता णं जंबुद्दीवे दाहिणन्द्रे पढमे अयणे पडिवज्जति तदा णं उत्तरदेवि पढमे अ पडिवज्जइ जता णं उत्तरद्धे पढमे अयणे पडिवज्जति तदा णं दाहिणद्धेवि पढमे अयणे पडिवज्जइ, जता णं उत्तर पढमे अयणे पडिवज्जति तताणं जंबुद्दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयंसि पढमे अयणे पडिवज्जति, ता जया णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं पढमे अयणे पडिवज्जति तताणं पच्चत्थिमेणवि पढमे अयणे पडिवज्जइ, जया णं पच्चत्थिमेणं पढमे अयणे पडिवज्जइ तदा णं जंबुद्दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयंसि पढमे अयणे पडिवण्णे भवति, जहा अयणे तहा संवच्छरे जुगे वाससते, एवं वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे एवं जाव सीसपहेलिया पलितोवमे सागरोवमे, ता जया णं जंबुद्दीवे दाहिणड्ढे ओसप्पिणी पडिवज्जति तता णं उत्तरदेवि ओसप्पिणी पडिवज्जति, जता णं उत्तरद्धे ओसप्पिणी पडिवज्जति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं णेवत्थि ओसप्पिणी णेव अत्थि उस्सप्पिणी अवट्ठिते णं तत्थ काले पं० समणाउसो !, एवं उस्सप्पिणीवि, ता जया णं लवणे समुद्दे दाहिणद्धे दिवसे भवति तता णं लवणसमुद्दे उत्तरद्धे दिवसे भवति जता णं उत्तरद्धे दिवसे भवति तता णं लवणसमुद्दे पुरच्छिमपच्चत्थिमेणं राई भवति, जहा जंबुद्दीवे तहेव जाव उस्सप्पिणी तहा धायइसंडे णं दीवे सूरिया ओदीण० तहेव, ता जता णं धायइसंडे दीवे दाहिणद्धे दिवसे भवति तता णं उत्तरद्धेवि दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता णं धायइसंडे दीवे मंदराणं पव्वताणं पुरत्थिमपच्चत्थिमेणं राई भवति, एवं जंबुद्दीवे जहा तव जाव उस्सप्पिणी, कालोए णं जहा लवणे समुद्दे तहेव, ता अब्भंतरपुक्खरद्धे णं सूरिया उदीणपाईणमुग्गच्छ तहेव ता जया णं अब्भंतरपुक्खरद्धेणं दाहिणद्धे दिवसे भवति तदा णं उत्तरद्धेवि दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता णं अब्भिंतरपुक्खरदे मंदराणं पव्वताणं पुरत्थिमपच्चत्थिमे णं राई भवति, सेसं जहा जंबुद्दीवे तहेव जाव ओस्सप्पिणीउसप्पिणीओ ★ ★ ★ |२९|| अट्टमं पाहुडं ८ ॥ ★★★ ता कतिकट्ठे ते सूरिए पोरिसीच्छायं णिव्वत्तेति आहिते० ?, तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पं०, तत्थेगे एवमाहंसु जेणं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तदांतराई बाहिराई पोग्गलाई संतावेंतीति एस णं से समिते तावक्खेत्ते एगे०, एगे पुण० ता जेणं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला नो संतप्यंति, ते णं पोग्गला असंतप्पमाणा तदणंतराइं बाहिराई पोग्गलाई णो संतावेंतीति एस णं से समिते तावक्खेत्ते एगे एव०, एगे पुण०-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला अत्थेतिया संतप्पंति अत्येगतिया णो संतप्पंति, तत्थ अत्थेगइआ संतप्पमाणा तदणतराई बाहिराई पोग्गलाई अत्थेगतियाइं संतावेति अत्थेगतियाइं णो संतावेंति, एस से समिते तावखेत्ते एगे एव०, वयं पुण एवं वदामो-ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहित्ता उच्छूढा अभिणिसट्ठाओ एतावंति, एतासि णं लेसाणं अंतरेसु अण्णतरीओ छिण्णलेसाओ संमुच्छंति, तते णं ताओ छिण्णलेस्साओ समुच्छियाओ समाणीओ तदणंतराई बाहिराई पोग्गलाई संततीति एस से समिते तावक्खत्ते |३०| ता कतिकट्ठे ते सूरिए पोरिसीच्छायं णिव्वत्तेति आहितेति वदेज्जा ?, तत्थ खलु इमाओ पणवीसं पडिवत्ताओ पं०, तत्गे एवं ता अणुसमयमेव सूरिए पोरिसिच्छायं णिव्वत्तेइं आहिते० एगे एव०, एगे पुण० ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं णिव्वत्तेत आहिते०, एतेणं अभिलावेणं णेतव्वं, ता जाओ चेव ओयसंठितीए पणुवीसं पडिवत्तीओ ताओ चेव णेतव्वाओ जाव अणुउस्सप्पिणीमेव सूरिए पोरिसीए च्छायं णिव्वत्तेति आहिता० एगे एवं०, वयं पुण एवं वदामो-ता सूरियस्स णं उच्चत्तं च लेसं च पडुच्च छाउद्देसे उच्चत्तं च छायं च पडुच्च लेसुद्देसे लेसं च छायं च पडुच्च उच्चत्तोद्देसे, तत्थ खलु इमाओ दुवे पडिवत्तीओ पं०, तत्थेगे एवं०-ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसीदछायं निव्वत्ते, अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए फ्र HOTO श्री आगमगुणमजूषा - ११२० SOYOR
SR No.003266
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages51
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy