SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ (१६) राति (२) पाहुडे, /(३) पाहुडे - ३ साहिं जोयणस्स सट्ठिभागं च एगसट्ठिहा छेत्ता अउणावीसाए चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, तता णं दिवसराई तहेव, (१८२/६१, १२२/६१), से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साइं दोण्णि य बावण्णे जोयणसते पंच य सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस सीतालीसाए जोयणसहस्सेहिं छण्णउत्तीए य जोयणेहिं तेत्तीसाए य सद्विभागेहिं जोयणस्स सट्टिभागं च एगट्ठिधा छेत्ता दोहिं चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, तताणं दिवसराई तहेव, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तताणंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे २ अट्ठारस २ सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगतिं अभिवुढेमाणे २ चुलसीतिं २ जोयणाई पुरिसच्छायं णिवुड्डेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साइं तिन्नि य पंचुत्तरे जोयणसते पण्णरस य सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं अट्ठहिं एक्कतीसेहिं जोयणसतेहिं तीसाए य सद्विभागेहिं जोयणस्स सूरिए चक्खुप्फा सं हव्वमागच्छति, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जता णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साइं तिण्णि य चउरुत्तरे जोयणसते सत्तावण्णं च सट्ठिभाए जोयणस्स मुहुत्तेणं गच्छति, तता णं इधगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं नवहि य सोलेहिं जोयणसएहिं एगूणतालीसाए सद्विभागेहिं जोयणस्स सद्विभागं च एगट्ठिहा छेत्ता सट्ठीए चुण्णियाभागेहिं सूरिए चक्खुफासं हव्वमागच्छति, तता णं राइंदियं तहेव, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जता णं सूरिए बाहिरं तच्वं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साइं तिन्नि य चउरुत्तरे जोयणसते ऊतालीसं च सट्टिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एगाधिगेहिं बत्तीसाए जोयणसहस्सेहिं एकावण्णाए य सद्विभागेहिं जोयणस्स सद्विभागं च एगट्ठिधा छेत्ता तेवीसाए चुणियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, राइंदियं तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तताणंतरं मंडलतो मंडलं संकममाणे २ अट्ठारस २ सट्टिभागे जोयणस्स एगमेगे मंडले मुहुत्तगइं णिवुड्डेमाणे २ सातिरेगाई पंचासीतिं २ जोयणाई पुरिसच्छायं अभिवुढेमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति, ता जताणं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पञ्च २ जोयणसहस्साइं दोण्णि य एक्कावण्णे जोयणसए अगुणतीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवट्ठेहिं जोयणसतेहिं एक्कवीसाए य सठ्ठिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छति, तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मास्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चसंवच्छरस्स पज्जवसाणे ★★★ | २३ || बितियं पाहुडं २-३ ॥ ★★★ता केवतियं खेत्तं चंदिमसूरिया ओभासंति उज्जोवेति तवेति पगासंति आहि० १, तत्थ खलु इमाओ बारस पडिवत्तीओ पं०, तत्थेगे एवमा० - ता एगं दीवं एवं समुदं चंदिमसूरिया ओभासेति० एगे एव०, एगे० ता तिण्णि दीवे तिण्णि समुद्दे चंदिमसूरिया ओभासंति० एगे एव०, एगे पुण० - ता अद्धचउत्थे (प्र० आउट्ठे) दीवसमुद्दे चंदिमसूरिया ओभासंति० एगे एव०, एगे पुण०- ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया ओभासंति० एगे एव०, एगे पुण०- ता दस दीवे दस समुद्दे चंदिमसूरिया ओभासंति०, एगे पुण०- ता बारस दीवे बारस समुद्दे चंदिमसूरिया ओभासंति०, एगे पुण०- बायालीसं दीवे बायालीसं समुद्दे चंदिमसूरिया ओभासंति०, एगे पुण०- बावत्तरं दीवे बावत्तरिं समुद्दे चंदिमसूरिया ओभासंति०, एगे पुण०- ता बायालं दीवसतं बायालं समुद्दसतं चंदिमसूरिया ओभासंति०, एग पुण०- ता बावत्तरं दीवसतं बावत्तरिं समुद्दसतं चंदिमसूरिया ओभासंति०, एगे पुण०- ता बायालीसं दीवसहस्सं बायालं समुद्दसहस्सं चंदिमसूरिया ओभासंति०, एगे पुण० श्री - १११५ 出 [१०] ॐ ॐ ॐ ॐ
SR No.003266
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages51
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy