________________
(१५) पण्णवणा सण्णापयं ८/ जोणीपयं ९
[ ७६ ]
ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ
मेहुणसण्णोवउत्ता परिग्गहसण्णोवउत्ता ? गोयमा ! ओसण्णकारणं पडुच्च भयसण्णोवउत्ता, संतइभावं पडुच्च आहारसण्णोवउत्ता वि जाव परिग्गहसण्णोवउत्ता वि । ७३१. एतेसि णं भंते ! नेरइयाणं आहारसण्णोवउत्ताणं भयसण्णोवउत्ताणं मेहुणसण्णोवउत्ताणं परिग्गहसण्णोवउत्ताण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा नेरइया मेहुणसण्णोवउत्ता, आहारसण्णोवउत्ता संखेज्जगुणा, परिग्गहसण्णोवउत्ता संखेज्जगुणा, भयसण्णोवउत्ता संखेज्जगुणा । [सुत्ताई ७३२-७३३. तिरिक्खजोणियाणं सण्णावियारो] ७३२. तिरिक्खजोणियाणं भंते! किं आहारसण्णोवउत्ता जाव परिग्गहसण्णोवउत्ता ? गोयमा ! ओसण्णकारणं पडुच्च आहारसण्णो वउत्ता, संतइभावं पडुच्च आहारसण्णोवउत्ता वि जाव परिग्गहसण्णोवउत्ता वि । ७३३. एतेसि णं भंते! तिरिक्खजोणियाणं आहारसण्णोवउत्ताणं जाव परिग्गहसण्णोवउत्ताण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा तिरिक्खजोणिया परिग्गहसण्णोवउत्ता, मेहुणसण्णोवउत्ता संखेज्जगुणा, भयसण्णोवउत्ता संखेज्जगुणा, आहारसण्णोवउत्ता संखेज्जगुणा । [सुत्ताई ७३४-७३५. मणुस्साणं साहियारो ] ७३४. मणुस्सा णं भंते! किं आहारसण्णोवउत्ता जाव परिग्गहसण्णोवउत्ता ? गोयमा ! ओसण्णकारणं पडुच्च मेहुणसण्णोवउत्ता, संततिभावं पडुच्च आहारसण्णोवउत्ता वि जाव परिग्गहसण्णोवउत्ता वि । ७३५. एतेसि णं भंते ! मणुस्सार्ण आहारसण्णोवउत्ताणं जाव परिग्गहसण्णोवउत्ताण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा मणूसा भयसण्णोवउत्ता, आहारसण्णोवउत्ता संखेज्जगुणा, परिग्गहसण्णोवउत्ता संखेज्जगुणा, मेहुणसण्णोवउत्ता संखेज्जगुणा । [सुत्ताइं ७३६ - ७३७. देवाणं सण्णावियारो] ७३६. देवा णं भंते! किं आहारसण्णोवउत्ता जाव परिग्गहसण्णोवउत्ता ? गोयमा ! उस्सण्णकारणं पडुच्च परिग्गहसण्णोवउत्ता, संततिभावं पडुच्च आहारसण्णोवउत्ता वि जाव परिग्गहसण्णोवउत्ता वि । ७३७. एतेसि णं भंते ! देवाणं आहारसण्णोवउत्ताणं जाव परिग्गहसण्णोवउत्ताण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा देवा आहारसण्णोवउत्ता, भयसण्णोवउत्ता संखेज्जगुणा, मेहुणसण्णोवउत्ता संखेज्जगुणा, परिग्गहसण्णोवउत्ता संखेज्जगुणा। ★★★ ॥ पण्णवणाए भगवइए अट्ठमं सण्णापयं समत्तं ।। ★★★९. णवमं जोणीपयं सुत्ताइं ★★★ [ ७३८-७५३. नेरइयाइसु सीयाइजोणीओ ] ७३८. कतिविहा णं भंते! जोणी पण्णत्ता ? गोयमा ! तिविहा जोणी पण्णत्ता ? तं जहा- सीता जोणी १ उसिणा जोणी २ सीतोसिणा जोणी ३ । ७३९. नेरइयाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ? गोयमा ! सीता वि जोणी, उसिणा वि जोणी, नो सीतोसिणा जोणी । ७४०. असुरकुमाराणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ? गोयमा ! नो सीता, नो उसिणा, सीतोसिणा जोणी । ७४१. एवं जाव थणियकुमाराणं । ७४२. पुढविकाइयाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ? गोयमा ! सीता वि जणी, उसा वि जोणी, सीतोसिणा वि जोणी । ७४३. एवं आउ वाउ वणस्सति - बेइंदिय-तेइंदिय- चउरिदियाण वि पत्तेयं भाणियव्वं । ७४४. तेउक्काइयाणं नो सीता, उसिणा, नो सीतोसिणा । ७४५. पंचेंदियतिक्खिजोणियाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ? गोयमा ! सीता वि जोणी, उसिणा वि जोणी, सीतोसिणा वि जोणी । ७४६. सम्मुच्छिमपंचेंदियतिरिक्खजोणियाणं एवं चेव । ७४७. गब्भवक्यंतियपंचेंदियतिरिक्खजोणियाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणाजोणी ? गोयमा ! नो सीता जोशी, नो उसिणा जोणी, सीतोसिणा जोणी । ७४८. मणुस्साणं भंते । किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ? गोयमा ! सीता वि जोणी, उसिणा वि जोणी, सीतोसिणा वि जोणी । ७४९. सम्मुच्छिममणुस्साणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ? गोयमा ! तिविहा वि जोणी । ७५०. गब्भवक्कंतियमणुस्साणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ? गोयमा ! नो सीता जोणी, नो उसिणा जोणी, सीतोसिणा जोणी । ७५१. वाणमंतरदेवाणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ? गोयमा ! नो सीता, नो उसिणा जोणी, सीतोसिणा जोणी । ७५२. जोइसिय-वेमाणियाण वि एवं चेव । ७५३. एतेसि णं भंते! जीवाणं सीतजोणिया णं उसिणजोणियाणं सीतोसिणजोणियाणं XOXO श्री आगमगुणमंजूषा - १०११