________________
For55555555555
(१५) पण्णवणा विसेसपयं-५
[६२]
555555550
MOSCF听听听听听听乐乐乐明明明明明明明明明明明明明明明明明明明明明明玩玩乐乐乐乐乐玩玩乐乐乐乐乐乐乐6C
ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्भहिते-जति हीणे पदेसहीणे, अह अब्भहिते पदेसमन्महिते; ठितीए चउट्ठाणवडिते, वण्णादीहिं उवरिल्लेहिं चउहिं फासेहिं य छट्ठाणवडिते । ५०६. एवं तिपएसिए वि । नवरं ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्भहिते-जति हीणे पएसहीणे वा दुपएसहीणे वा, अह अब्भहिते पएसमब्भहिते वा दुपएसमब्भहिते वा । ५०७. एवं जाव दसपएसिए। नवरं ओगाहणाए पएसपरिवुड्डी कायव्वा जाव दसपएसिए णवपएसहीणे त्ति। ५०८. संखेज्जपदेसियाणं पुच्छा । गोयमा ! अणंता । से केणतुणं भंते ! एवं वुच्चति ? गोयमा ! संखेज्जपएसिए खंधे संखेज्जपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले; पदेसट्ठयाए सिय हीणे सिय तुल्ले सिय मन्भहिते-जति हीणे संखेज्जभागहीणे वा संखेजगुणहीणे वा, अह अब्भइए एवं चेव, ओगाहणट्ठयाए वि दुट्ठाणवडिते, ठितीए चउट्ठाणवडिते, वण्णादि - उवरिल्लचउफासपज्जवेहि य छट्ठाणवडिते । ५०९. असंखेज्जपएसियाणं पुच्छा। गोयमा ! अणंता । से केणद्वेणं भंते ! एवं वुच्चति ? गोयमा ! असंखेज्जपएसिए खंधे असंखेजपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले, पएसट्ठियाए चउट्ठावडिते, ओगाहणट्ठयाए चउठाणवडिते, ठितीए चउट्ठाणवडिते, वण्णादि - उवरिल्लचउफासहि य छट्ठाणवडिते। ५१०. अणंतपएसियाणं पुच्छा। गोयमा ! अणंता पज्जता पज्जवा पण्णत्ता। से केणद्वेणं भंते ! एवं वुच्चति ? गोयमा ! अणंतपएसिए खंधे अणंतपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले, पएसट्ठयाए छट्ठाणवडिते, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, वण्ण -गंध -रस - फासपज्जवेहिं छट्ठाणवडिते। ५११. एगपएसोगाढाणं पोग्गलोणं पुच्छा। गोयमा ! अणंता पज्जवा पण्णत्ता। से केणद्वेणं भंते! एवं वुच्चति ? गोयमा ! एगपएसोगाढ पोग्गले एगपएसोगाढस्स पोग्गलस्स दव्वट्ठयाए तुल्ले, पएसट्ठयाए छट्ठाणवडिते, ओगाहणट्ठयाते तुल्ले, ठितीए चउट्ठाणवडिते, वण्णादि-उवरिल्लचउफासेहि य छट्ठाणवडिते। ५१२. एवं दुपएसोगाढे वि जाव दसपएसोगाढे । ५१३. संखेज्जपएसोगाढाणं पुच्छा । गोयमा ! अणंता। से केणटेणं भंते ! एवं वुच्चति ? गोयमा ! संखेज्जपएसोगाढे पोग्गले संखेजपएसोगाढस्स पोग्गलस्स दव्वयाए तुल्ले, पएसट्ठयाए छट्ठाणवडिते, ओगाहणट्ठयाए दुट्ठाणवडिते, ठितीए चउट्ठाणवडिते, वण्णाइउवरिल्लचउफासेहि य छट्ठाणवडिते। ५१४. असंखेज्नपएसोगाढाणं पुच्छा । गोयमा ! अणंता । से केणतुणं भंते ! एवं वुच्चति ? गोयमा ! असंखेज्जपएसोगाढे पोग्गले असंखेज्जपएसोगाढस्स पोग्गलस्स दव्वयाए तुल्ले, पदेसट्ठयाए छट्ठाणवडिते, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए चउठाणवडिते, वण्णादि-अट्ठफासेहिं छट्ठाणवडिते। ५१५. एगसमयठितीयाणं पुच्छा। गोयमा ! अणंता पज्जवा पण्णत्ता । सेकेणद्वेणं भंते ! एवं वुच्चति ? गोयमा ! एगसमयठितीएपोग्गले एगसमयठितीयस्स पोग्गलस्स दव्वयाए तुल्ले, पएसट्ठयाए छट्ठाणवडिते, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए तुल्ले, वण्णादि छट्ठाणवडिते । ५१६. एवं जाव दससमयठिईए। ५१७. संखेज्जसमयठितीयाणं एवं चेव । नवरं ठितीए दुट्ठाणवडिते। ५१८. असंखेजसमयठितीयाणं एवं चेव । नवरं ठिईए चउट्ठाणवडिते। ५१९. एगगुणकालगाणं पुच्छा। गोयमा ! अणंता पज्जवा । से केणतुणं भंते ! एवं वुच्चति ? गोयमा ! एगगुणकालए पोग्गले [ग्रन्थाग्रम् ३०००] एगगुणकालगस्स पोग्गलस्स दव्वट्ठयाए तुल्ले, पएसट्ठयाए छट्ठाणवडिते, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्ण-गंध रस-फासपज्जवेहिं छट्ठाणवडिते, अट्ठहिं फासेहिं छट्ठाणवडिते। ५२०. एवं जाव दसगुणकालए । ५२१. संखेनगुणकालए वि एवं चेव । नवरं सट्ठाणे दुट्ठाणवडिते । ५२२. एवं असंखेनगुणकालए वि । णवरं सट्ठाणे चउट्ठाणवड़िते । ५२३. एवं अणंतगुणकालए वि। नवरं सट्ठाणे छट्ठाणवडिते । ५२४. एवं जहा कालवण्णस्स वत्तव्वया भणिया तहा सेसाण वि वण्ण-गंध रस-फासाणं वत्तव्वया भाणितव्वा जाव अणंतगुणलुक्खे । ५२५. १ जहण्णोगाहणगाणं भंते ! दुपएसियाणं पुच्छा । गोयमा ! अणंता। से केणटेणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णोगाहणए दुपएसिए खंधे जहण्णोगाहणगस्स दुपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले, पएसट्ठयाए तुल्ले, ओगाहणट्ठयाए तुल्ले, ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिंछट्ठाणवडिते, सेसवण्ण-गंध-रसपज्जवेहिं छट्ठाणवडिते, सीय-उसिण-णिद्ध-लुक्खफासपज्जवेहि
छट्ठाणवडिते, से तेणट्टेणं गोतमा ! एवं वुच्चति जहण्णोगाहणगाणं दुपएसियाणं पोग्गलाणं अणंता पज्जवा पण्णत्ता। २ उक्कोसोगाहणए वि एवं चेव। ३ र अजहण्णमणुक्कोसोगाहणओ नत्थि। ५२६. १ जहण्णोगाहणयाणं भंते ! तिपएसियाणं पुच्छा । गोयमा ! अणंता पज्जवा । से केणतुणं भंते ! एवं वुच्चति ? गोयमा ! KOKCHEFFFFFFFFFFFFFFFFFFFFFFF श्री आगमगुणमंजूषा ९९७FFFFFFF55555555555FFFFFFFSTOR
明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听