________________
HOROS555%85%2FFFFFF
(१५) पण्णवणा विसेसपयं - ५ [६०] पदेसट्ठयाए तूल्ले, ओगाहणट्टयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, वण्ण- गंध -रस -फासपज्जवेहिं छट्ठाणवडिते, आभिणिबोहियणाणपज्जवेहिं तुल्ले, सुयणाणपज्जवेहिं छट्ठाणवडिते, चक्खुदंसणपज्जवेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते। २ एवं उक्कोसाभिणिबोहियणाणी वि । णवरं ठितीए तिट्ठाणवडिते, तिण्णि णाणा, तिण्णि दसणा, सट्ठाणे तुल्ले, सेसेसुछट्ठाणवडिते। ३ अजहण्णुक्कोसाभिणिबोहियणाणी जहा उक्कोसाभिणिबोहियणाणी । णवरं ठितीए चउट्ठाणवडिते,
सट्ठाणे छट्ठाणवडिते। ४८६. एवं सुतणाणी वि | ४८७. १ जहण्णोहिणाणीणं भंते ! पंचेदियतिरिक्खजोणियाणं पुच्छा। गोयमा ! अणंता पज्जवा पण्णत्ता । से 4. केणद्वेणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णोहिणाणी पंचेदियतिरिक्खजोणिएजहण्णोहिणाणिस्स पंचेदियतिरिक्खजोणियस्स दव्वट्ठयाते तुल्ले, पदेसट्ठयाते
तुल्ले, ओगाहणट्ठयाते चउट्ठाणवडिते, ठितीए तिट्ठाणवडिते, वण्ण -गंध -रस -फासपज्जवेहिं आभिणिबोहियणाण -सुतणाणपज्जवेहि य छट्ठाणवडिते, ओहिणाणपज्जवेहिं तुल्ले, अण्णाणा णत्थि, चक्खुदंसणपज्जवेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते। २ एवं उक्कोसोहिणाणी वि। ३ अजहण्णुक्कोसोहिणाणी वि एवं चेव । नवरं सट्ठाणे छट्ठाणवडिते। ४८८. जहा आभिणिबोहियणाणी तहा मइअण्णाणी य । जहा ओहिणाणी तहा विभंगणाणी वि। चक्खुदंसणी अचक्खुदंसणी य जहा आभिणिबोहियणाणी। ओहिदंसणी जहा ओहिणाणी । जत्थ णाणा तत्थ अण्णाणा णत्थि, जत्थ अण्णाणा तत्थ णाणा णत्थि, जत्थ दंसणा तत्थ णाणा वि अण्णाणा वि अस्थि त्ति भाणितव्वं । [सुत्ताई ४८९-४९८. ओगाहणाइसु मणुस्साणं पज्जवा] ४८९. १ जहण्णोगाहणगाणं भंते ! मणुस्साणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । सेकेणटेणं भंते ! एवं वुच्चइ जहण्णोगाहणगाणं मणुस्साणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए मणूसे जहण्णोगाहणगस्स मणूसस्स दव्वट्ठयाते तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए तुल्ले, ठितीए तिट्ठाणवडिते, वण्ण-गंध-रस-फासपज्जवेहिं तिहिंणाणेहिं दोहिं अण्णाणेहिं तिहिं दंसणेहिं छट्ठाणवडिते। २ उक्कोसोगाहणए वि एवं चेव । नवरं ठितीए सिय हीणे सिय तुल्ले सिय अब्भहिते-जति हीणे असंखेज्जतिभागहीणे, अह अब्भहिए असंखेजतिभागब्भहिते; दो णाणा दो अण्णाणा दोदंसणा। ३ अजहण्णमणुक्कोसोगाहणए वि एवं चेव । णवरं ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, आइल्लेहिं चउहिं नाणेहिं छट्ठाणवडिते, केवलणाणपज्जवेहिं तुल्ले, तिहिं अण्णाणेहिं तिहिं दंसणेहिं छट्ठाणवडिते, केवलदंसणपज्जवेहिं तुल्ले । ४९०. १ जहण्णठितीयाणं भंते ! मणुस्साणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता। से केणटेणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णठितीए मणुस्से जहण्णठितीयस्स मणूसस्स दव्वट्ठयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिते ठितीए तुल्ले, वण्ण-गंध-रस-फास पदेसठ्ठयाए तुल्ले, पज्जवेहिंदोहिं अण्णाणेहिं ई दोहिं दंसणेहिं छट्ठाणवडिते। २ एवं उक्कोसठितीए वि । नवरं दो णाणा, दोअण्णाणा, दो दंसणा। ३ अजहण्णमणुक्कोसठितीए वि एवं चेव । नवरं ठितीए चउट्ठाणवडिते ओगाहणट्ठयाए चउट्ठाणवडिए आदिल्लेहिं चउनाणेहिं छट्ठाणवडिते, केवलनाणपज्जवेहिं तुल्ले, तिहिं अण्णाणेहिं तिहिं दसणेहिं छट्ठाणवडिते, केवलदसणपज्जवेहिं तुल्ले। ४९१. १ जहण्णगुणकालयाणं भंते ! मणुस्साणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणता पज्जवा पण्णत्ता। से केणद्वेणं भंते ! एवं वुच्चति ? गोयमा! जहण्णगुणकालए मणूसे जहण्णगुणकालगस्स मणूसस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्ण-गंध-रस-फासपज्जवेहिं छठ्ठाणवडिते, चउहिं णाणेहिं छट्ठाणवडिते, केवलणाणपज्जवेहिं तुल्ले, तिहिं अण्णाणेहिं तिहिं म दसणेहिं छट्ठाणवडिते, केवलदसणपज्जवेहिं तुल्ले। २ एवं उक्कोसगुणकालए वि। ३ अजहण्णमणुक्कोसगुणकालए वि एवं चेव । नवरं सट्ठाणे छट्ठाणवडिते । ४९२. एवं पंच वण्णा दो गंधा पंच रसा अट्ठ फासा भाणितव्वा । ४९३. १ जहण्णभिणिबोहियणाणीणं भंते ! मणुस्साणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणटेणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णाभिणिबोहियणाणी मणूसे जहण्णाभिणिबोहियणाणिस्स मणूसस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, वण्ण-गंध-रस-फासपज्जवेहिं छट्ठाणवडिते,आभिणिबोहियणाणपज्जवेहिं तुल्ले, सुतणाणपज्जवेहिं
C虽明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明纸兵纸C)
GQ頻听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FO
SansEvereirnenetrate Exश्री आगाणाज्या-९९५45
9
935555OOR