SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ FORD%%%%%% %%% %%%] (१५) पनवणा ठिपर्व- पश 535555555555seDNORY IO$$$$$$$$乐乐听听听听听听听听听听听听听听听听听听国乐乐乐乐乐所 明明明明明明明明明明明 णक्खत्तविमाणे पज्जत्तदेवाणं पुच्छा। गोयमा ! जहण्णेणं चउभागपलिओवमं अंतोमुत्तूणं, उक्कोसेणं अद्धपलिओवमं अंतोमुहुत्तूणं । ४०४. १ नक्खत्तविमाणे देवीणं पुच्छा । गोयमा ! जहण्णेणं चउभागपलिओवमं, उक्कोसेणं सातिरेगं चउभागपलिओवमं । २ णक्खत्तविमाणे अपज्जत्तियाणं देवीणं पुच्छा। गोयमा ! चहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं । ३ नक्खत्तविमाणे पज्जत्तियाणं देवीणं पुच्छा । गोयमा ! जहण्णेणं चउभागपलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं सातिरेगं ॥ चउभागपलिओवमं अंतोमुहुत्तूणं । ४०५. १ ताराविमाणे देवाणं पुच्छा । गोयमा ! जहण्णेणं अट्ठभागपलिओवमं, उक्कोसेणं चउभागपलिओवमं । २ ताराविमाणे अपज्जत्तदेवाणं पुच्छा । गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहत्तं । ३ ताराविमाणे पज्जत्तदेवाणं पुच्छा । गोयमा ! जहण्णेणं अट्ठभागपलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं चउभागपलिओवमं अंतोमुहुत्तूणं । ४०६. १ ताराविमाणे देवीणं पुच्छा। गोयमा ! जहण्णेणं अट्ठभागपलिओवमं, उक्कोसेणं सातिरेगं अट्ठभागपलिओवमं । २ ताराविमाणे अपज्जत्तियाणं देवीणं पुच्छा । गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहत्तं । ३ ताराविमाणे पज्जत्तियाणं देवीणं पुच्छा । गोयमा ! जहण्णेणं 5 अट्ठभागपलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं सातिरेगं अट्ठभागपलिओवमं अंतोमुहत्तूणं। [सुत्ताई ४०७-४३७. वेमाणियदेवठिइपण्णवणा] ४०७. १ वेमाणियाणं भंते ! देवाणं केवतियं कालं ठिती पण्णत्ता? गोयमा ! जहण्णेणं पलिओवमं, उक्कोसेणं तेत्तीसं सागरोवमाइं। २ अपज्जत्तयवेमाणियाणं पुच्छा। गोयमा! जहण्णेण वि उक्कोसेण वि अंतोमुहत्तं। ३ पज्जत्तयाणं वेमाणियाणं पुच्छा। गोयमा ! जहण्णेणं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई। ४०८. १ वेमाणिणीणं भंते ! देवीणं केवतियं कालं ठिती पण्णत्ता ? गोयमा! जहण्णेणं पलिओवमं, उक्कोसेणं पणपण्णं पलिओवमाइं। २ अपज्जत्तियाणं वेमाणिणीणं देवीणं पुच्छा। गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं । ३ पज्जत्तियाणं वेमाणिणीणं देवीणं पुच्छा। गोयमा ! जहण्णेणं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं पणपण्णं पलिओवमाइं अंतोमुहुत्तूणाई। ४०९. १ सोहम्मे णं भंते! कप्पे देवाणं केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं पलिओवमं, उक्कोसेणं दो सागरोवमाई। २ सोहम्मे कप्पे अपज्जत्तदेवाणं पुच्छा । गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहत्तं । ३ सोहम्मे कप्पे पज्जत्तयाणं देवाणं पुच्छा । गोयमा ! जहण्णेणं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं दो सागरोवमाई अंतोमुहुत्तूणाई। ४१०. १ सोहम्मे कप्पे देवीणं पुच्छा। गोयमा ! जहण्णेणं पलिओवम, उक्कोसेणं पण्णासं पलिओवमाई। २ सोहम्मे कप्पे अपज्जत्तियाणं देवीणं पुच्छा । गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं [ग्रन्थाग्रम् २५००]।३ सोहम्मे कप्पे पज्जत्तियाणं देवीणं पुच्छा। गोयमा ! जहण्णेणं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं पण्णासं पलिओवमाइं अंतोमुहुत्तूणाई । ४११. १ सोहम्मे कप्पे परिग्गहियाणं देवीणं पुच्छा । गोयमा ! जहण्णेणं पलिओवम, उक्कोसेणं सत्त पलिओवमाइं। २ सोहम्मे कप्पे परिग्गहियाणं अपज्जत्तियाणं देवीणं पुच्छा। गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं । ३ सोहम्मे कप्पे परिग्गहियाणं पज्जत्तियाणं देवीणं पुच्छा। गोयमा ! जहण्णेणं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं सत्त पलिओवमाइं अंतोमुहुत्तूणाई। ४१२. १ सोहम्मे कप्पे अपरिग्गहियाणं देवीणं पुच्छा। गोयमा ! जहण्णेणं पलिओवमं, उक्कोसेणं पण्णासं पलिओवमाइं। २ सोहम्मे कप्पे अपरिग्गहियाणं अपज्जत्तियाणं देवीणं पुच्छा। गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं । ३ सोहम्मे कप्पे अपरिग्गहियाणं पज्जत्तियाणं देवीणं पुच्छा । गोयमा ! जहण्णेणं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं पण्णासं पलिओवमाइं अंतोमुहुत्तूणाई । ४१३. १ ईसाणे कप्पे देवाणं पुच्छा । गोयमा ! जहण्णेणं सातिरेगं पलिओवमं, उक्कोसेणं म सातिरेगाई दो सागरोवमाई। २ ईसाणे कप्पे अपज्जत्ताणं देवाणं पुच्छा । गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं। ३ ईसाणे कप्पे पज्जत्ताणं देवाणं पुच्छा । गोयमा! जहण्णेणं सातिरेगं पलिओवमं अंतोमुहत्तूणं, उक्कोसेणं सातिरेगाइं दो सागरोवमाइं अंतोमुहत्तूणाई। ४१४. १ ईसाणे कप्पे देवाणं पुच्छा । गोयमा ! जहण्णणं सातिरेगं पलिओवमं, उक्कोसेणं पणपण्णं पलिओवमाइं। २ ईसाणे कप्पे देवीणं अपज्जत्तियाणं पुच्छा । गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहत्तं। ३ ईसाणे कप्पे पज्जत्तियाणं देवीणं पुच्छा। गोयमा ! जहण्णेणं सातिरेगं पलिओवमं अंतोमुहुत्तूणं, उक्कोसेणं पणपण्णं पलिओवमाई अंतोमुहुत्तूणाई। ४१५. १ ईसाणे कप्पे 9年明明听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听乐明明明明明明明明明GO MO45544545555555555555555 श्री आगमगुणमंजूषा-९८७ F REEEE www.jainelibrary.oro E EEEOYOR
SR No.003265
Book TitleAgam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages181
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy