________________
99%%%%%%%%%%95555M
११) पण्णवणा समुग्धायपयं. ३६
१६४]
75555555555555exx
CO$$$$$$听听听听听听听听听听听听听听听听听听听$$$$$$$$$$$$$$$$$$
३वेउब्वियसमुग्घाए ४ तेयासमुग्घाए ५ आहारगसमुग्घाए ६ केवलिसमुग्घाए७। सुत्ताई २०८७-८८. समुग्घायकालपरूवणं २०८७.१ वेदणासमुग्घाए णठ भंते ! कतिसमइए पण्णत्ते ? गोयमा ! असंखेज्जमसइए पण्णत्ते। २ एवं जाव आहारसमुग्घाए। २०८८. केवलिसमुग्घाए णं भंते ! कतिसमइए पण्णत्ते ? गोयमा ! अट्ठसमइए पण्णत्ते। [सुत्ताई २०८९-९२. चउवीसदंडएसु समुग्घायपरूवणं]२०८९. णेरड्याणं भंते ! कति समुग्घाया पण्णत्ता ? गोयमा ! चत्तारि समुग्धाया पण्णत्ता । तं जहा वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउब्वियसमुग्घाए ४।२०९०. १ असुरकुमाराणं भंते ! कति समुग्घाया पण्णत्ता ? गोयमा ! पंच समुग्घाया पण्णत्ता । तं जहा वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउब्वियसमुग्घाए ४ तेयासमुग्घाए ५। २ एवं जाव थणियकुमाराणं । २०९१. १ पुढविक्काइयाणं भंते ! कति समुग्धाया पण्णत्ता? गोयमा ! तिण्णि समुग्घाया पण्णत्ता । तं जहा वेदणासमुग्घाए १ कसायसमुग्घाए
२ मारणंतियसमुग्घाए ३ । २ एवं जाव चउरिदियाणं । णवरं वाउक्काइयाणं चत्तारि समुग्घाया पण्णत्ता, तं जहा वेदणासमुग्घाए १ कसायसमुग्घाए २ म मारणंतियसमुग्घाए ३ वेउब्वियसमुग्घाए ४ । २०९२. पंचेदियतिरिक्खजोणियाणं जाव वेमाणियाणं भंते ! कति समुग्घाया पण्णता ? गोयमा ! पंच समुग्धाया
पण्णत्ता। तं जहा वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउब्वियसमुग्धाए ४ तेयासमुग्घाए ५। णवरं मणूसाणं सत्तविहे समुग्घाए पण्णत्ते, तं जहा वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउब्वियसमुग्घाए ४ तेयासमुग्घाए ५ आहारगसमुग्धाए ६ केवलिसमुग्घाए ७। [सुत्ताई २०९३-९६. चउवीसदंडएसु एगत्तेणं अतीताइसमुग्घायपरूवणं] २०९३. १ एगमेगस्स णं भंते ! णेरइयस्स केवतिया वेदणी समुग्घाया अतीता ? गोयमा ! अणंता । केवतिया पुरेक्खडा? गोयमा ! अत्थि कस्सइ कस्सइणत्थि, जस्सऽत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा। २ एवं असुरकुमारस्स वि, णिरंतरं जाव वेमाणियस्स। २०९४. १ एवं जाव तेयगसमुग्घाए। २ एवं एते पंच चउवीसा दंडगा। २०९५. १ एगमेगस्सणं ॥ भंते ! णेरइयस्स केवतिया आहारगसमुग्घाया अतीता? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि | जस्सऽत्थि जहण्णेणं एक्को वा दो वा, उक्कोसेणं तिण्णि । केवतिया पुरेक्खडा? कस्सइ अत्थि कस्सइणत्थि । जस्सऽत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि। २ एवं णिरंतरं जाव वेमाणियस्स | नवरं मणूसस्स अतीता वि पुरेक्खडा वि जहाणेरइयस्स पुरेक्खडा । २०९६. १ एगमेगस्स णं भंते ! णेरइयस्स केवतिया केवलिसमुग्घाया अतीया ? गोयमा ! णत्थि । केवतिया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि एक्को। २ एवं जाव वेमाणियस्स । णवरं मणूसस्स अतीता कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि एक्को । एवं पुरेक्खडा वि। [सुत्ताई २०९७-२१००. चउवीसदंडएसु पुहत्तेणं अतीताइसमुग्घायपरूवणं] २०९७. १ णेरइयाणं भंते ! केवतिया वेदणासमुग्घाया अतीता ? गोयमा ! अणंता । केवतिया पुरेक्खडा ? गोयमा ! अणंता। २ एवं जाव वेमाणियाणं । २०९८. १ एवं जाव तेयगसमुग्घाए। २ एवं एते विपंच चउवीसा दंडगा।२०९९. १ णेरइयाणं भंते ! केवतिया आहारगसमुग्धाया अतीया ? गोयमा ! असंखेज्जा । केवतिया पुरेक्खडा ? गोयमा! असंखेना। २ एवं जाव वेमाणियाणं । णवरं वणप्फइकाइयाणं मणूसाण य इमं णाणत्तं वणप्फइकाइयाणं भंते ! केवतिया आहारगसमुग्घाया अतीता ? गोयमा ! अणंता। मणूसार्ण भंते ! केवतिया आहारगसमुग्घाया अतीता ? गोयमा ! सिय संखेज्जा सिय असंखेज्जा । एवं पुरेक्खडा वि । २१००. १ णेरइयाणं भंते ! केवतिया केवलिसमुग्घाया अतीया ? गोयमा ! णस्थि । केवतिया पुरेक्खडा ? गोयमा ! असंखेजा। २ एवं जाव वेमाणियाणं । णवरं वणप्फइकाइय-मणूसेसु इमं णाणत्तंवणप्फइकाइयाणं भंते ! केवतिया केवलिसमुग्घाया अतीता? [ग्रन्थाग्रम् ७६००] गोयमा ! णत्थि। केवतिया पुरेक्खडा? गोयमा ! अणंता । मणूसाणं भंते !
केवतिया केवलिसमुग्घाया अतीया ? गोयमा ! सिय अस्थि सिय णत्थि । जदि अस्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं सतपुहत्तं । केवतिया पुरेक्खडा ? म गोयमा ! सिय संखेज्जा सिय असंखेज्जा। [सुत्ताई २१०१-२०. चउवीसदंडयाणं २४ दंडएसु एगत्तेणं अतीताइसमुग्घायपरूवणं] २१०१. १ एगमेगस्सणं भंते ! णेरइयस्स णेरइयत्ते केवतिया वेदणासमुग्घाया अतीया ? गोयमा ! अणंता । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि
$55555555555 श्री आगमगुणमंजूषा - १०९९555555555555555555555555FOR
Q$$$$$$$$$$$乐明听听听听听听听$$$$$$$$乐乐听听听听听听听听听听听听听听听听听听听CN
O