________________
फ्र
(१५) पण्णवणा आहारपयं २८ उद्देसक २ दार १३ [१५३)
(सु. १८०४) तहेव । १८१२. पुढविक्काइया णं भंते! जे पोग्गले आहारत्ताए गेण्हंति ते णं तेसिं पोग्गला कीसत्ताए भुज्जो भुज्जो परिणमंति ? गोयमा ! फासेदियवेमायत्ताए परिणति । १८१३. एवं जाव वणप्फइकाइयाणं । [सुत्ताई १८१४-२३. विगलिंदिएसु २-८ आहारद्विआइदारसत्तगं] १८१४. बेइंदिया णं भंते ! आहारट्ठी ? हंता गोयमा ! आहारट्ठी । १८१५. बेइंदियाणं भंते! केवतिकालस्स आहारट्ठे समुप्पज्जति ? जहा णेरइयाणं (सु. १७९६) । णवरं तत्थ णं जे से भोगव्वित्ति सेणं असंखेज्जइयाणं अंतोमुहुत्तिए वेमायाए आहारट्ठे समुप्पज्जति । सेसं जहा पुढविक्काइयाणं (सु. १८०९) जाव आहच्च णीससंति, णवरं णियमा छद्दिसिं । १८१६. बेइंदिया णं भंते! जे पोग्गले आहारत्ताए गेण्हंति ते णं तेसिं पोग्गलाणं सेयालंसि कतिभागं आहारेति कतिभागं अस्साएंति ? एवं जहा रइयाणं (सु. १८०३) । १८१७. बेइंदिया णं भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते किं सव्वे आहारेति णो सव्वे आहारेति ? गोयमा ! बेइंदियाणं दुविहे आहारे पण्णत्ते, तं जहा लोभाहारे य पक्खेवाहारे य । जे पोग्गले लोभाहारत्ताए गेण्हंति ते सव्वे अपरिसेसे आहारेति, जे पोग्गले पक्खेवाहारत्ताए गेण्हंति तेसिं असंखेज्जइभागमाहारेति णेगाइं च णं भागसहस्साइं अफासाइज्जमाणाणं अणासाइज्जमाणाणं विद्धंसमागच्छंति । १८१८. एतेसि णं भंते! पोग्गलाणं अणासाइजमाणा अफासाइज्जमाणाण य कतरे कतरेहिंतो ४ ? गोयमा ! सव्वत्थोवा पोग्गला अणासाइज्जमाणा, अफादाइज्नमाणा अणंतगुणा । १८१९. इंदिया भंते! जे पोगले आहारत्ताए० पुच्छा। गोयमा ! जिब्भिदिय-फासिदियवेमायत्ताए ते तेसिं भुज्जो २ परिणमंति । १८२०. एवं जाव चउरिदिया । णवरं गाई चणं भागसहस्साइं अणग्घाइज्जमाणाइं अफासाइज्जमाणाइं अणस्साइज्जमाणाइं विद्वंसमागच्छंति । १८२१. एतेसि णं भंते ! पोग्गलाणं अणाघाइज्जमाणाणं अणासाइज्जमााणं अफासाइज्जमाणाण य कतरे कतरेहिंतो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा पोग्गला अणग्घाइज्नमाणा, अणस्साइज्जमाणा अणंतगुणा, अफासाइज्जमाणा अणंतगुणा । १८२२. तेइंदिया णं भंते! जे पोग्गला० पुच्छा । गोयमा ! घाणिदियजिब्भिदिय- फासिदियवेमायत्ताए ते तेसिं भुज्जो २ परिणमति । १८२३. चउरिदियाणं चक्खिदिय-घाणिदिय- जिब्भिदिय - फासिदियवेमायत्ताए ते तेसिं भुज्जो भुज्जो परिणमंति, सेसं जहा तेइंदियाणं । [ सुत्ताई १८२४-२८. पंचिदियतिरिक्खाई २-८ आहारद्विआइदारसत्तगं] १८२४. पंचेदियतिरिक्खजोणिया जहा तेइंदिया । णवरं तत्थ णं जे से आभोगणिव्वत्तिए से जहणणं अंतोमुहुत्तस्स, उक्कोसेणं छट्टभत्तस्स आहारट्टे समुप्पज्जति । १८२५. पंचेदियतिरिक्खजोणिया णं भंते ! जे पोग्गले आहारत्ताए० पुच्छा। गोयमा ! सोइंदिय - चक्खिदिय - घाणिदिय - जिब्भिदिय - फासेदियवेमायत्ताए भुज्जो २ परिणमति । १८२६. मणूसा एवं चेव । णवरं आभोगणिव्वत्तिए जहणणेणं अंतोमुत्तस्स, उक्कोसेणं अट्टमभत्तस्स आहारट्ठे समुप्पज्जति । १८२७. वाणमंतरा जहा णागकुमारा (सु. १८०६२) । १८२८. एवं जोइसिया वि । णवरं आभोगणिव्वत्तिए जहणणेणं दिवसपुहत्तस्स, उक्कोसेणं वि दिवसपुहत्तस्स आहारट्ठे समुप्पज्जति । [ सुत्ताइं १८२९-५२. वेमाणिएसु २-८ आहारट्टिआइदारसत्तगं] १८२९. वेमाणिया वि । वरं आभोगणिव्वत्तिए जहणणेणं दिवसपुहत्तस्स, उक्कोसेणं तेत्तीसाए वाससहस्साणं आहारट्ठे समुप्पज्जति। सेसं जहा असुरकुमाराणं (सु.१८०६ १ ) जाव ते
२ परिणमति । १८३०. सोहम्मे आभोगणिव्वत्तिए जहण्णेणं दिवसपुहत्तस्स, उक्कोसेणं दोण्हं वाससहस्साणं आहारट्ठे समुप्पज्जइ । १८३१. ईसाणाणं पुच्छा । गोयमा ! जहणेणं दिवसपुहत्तस्स सातिरेगस्स, उक्कोसेणं सातिरेगाणं दोण्हं वाससहस्साणं । १८३२. सणकुमाराणं पुच्छा। गोयमा ! जहण्णेणं दोण्हं वाससहस्साणं २ उक्कोसेणं सत्तण्हं वाससहस्साणं । १८३३. माहिदे पुच्छा। गोयमा ! जहण्णेणं दोन्हं वाससहस्साणं सातिरेगाणं, उक्कोसेणं सतण्हं वाससहस्सणं सातिरेगाणं । १८३४. बंभलेए णं पुच्छा। गोयमा ! जहण्णेणं सत्तण्हं वाससहस्सणं, उक्कोसेणं दसण्हं वाससहस्साणं । १८३५. लंतए णं पुच्छा। गोयमा ! जहणणेणं वाससहस्साणं, उक्कोसेणं चोद्दसण्हं वाससहस्साणं आहारट्ठे समुप्पज्जइ । १८३७. सहस्सारे णं पुच्छा। गोयमा ! जहण्णेणं सत्तरसण्हं वाससहस्साणं, उक्कोसे अट्ठारसण्हं वाससहस्साणं । १८३८. आणए णं पुच्छा। गोयमा ! जहण्णेणं अट्ठारसण्हं वाससहस्साणं, उक्कोसेणं एगूणवीसाए वाससहस्साणं । १८३९. पाणए णं
●
श्री आगमगुणमंजूषा - १०८८