________________
RS55555$
(१५) पण्णवणा कम्मगडिपयं- २३ उद्देसक - २
[१४८]
$$$$$$$$$$$$$$$e
o
HOTO55555
折折5%$$乐乐乐明乐乐国乐乐乐乐明明明明明明明明明明明明明明明明明明明听听听听听听听听
१७३७.१ सम्मत्तवेदणिज्जस्स सम्मामिच्छत्तवेदणिज्जस्स य जा ओहिया ठिती भणियातं बंधंति। २ मिच्छत्तवेदणिज्जस्स जहण्णेणं अंतोसागरोवमकोडाकोडीओ,
उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ; सत्तय वाससहस्साई अबाहा०। ३ कसायबारसगस्स जहण्णेणं एवं चेव, उक्कोसेणं चत्तालीसं सागरोवमकोडाकोडीओ; 5 चत्तालीस वाससयाई अबाहा०। ४ कोह-माण-माया-लोभसंजलणाए य दो मासा मासो अद्धमासो अंतोमुहुत्तो एयं जहण्णगं, उक्कोसेणं पुण जहा कसायबारसगस्स।
१७३८. चउण्ह वि आउआणं जा ओहिया ठिती भणिया तं बंधंति । १७३९. १ आहारगसरीरस्स तित्थगरणामाए य जहण्णेणं अंतोसागरोवमकोडाकोडीओ, उक्कोसेणं वि अंतोसागरोवमकोडाकोडीओ बंधंति। २ पुरिसवेदस्स जहण्णेणं अट्ठ संवच्छराई, उक्कोसेणं दस सागरोवमकोडाकोडीओ; दस य वाससयाइं अबाहा०।३ जसोकित्तिणामाए उच्चागोयस्स य एवं चेव । णवरं जहण्णेणं अट्ठ मुहुत्ता । १७४०. अंतराइयस्स जहा णाणावरणिज्जस्स । १७४१. सेसएसु सव्वेसु ठाणेसु संघयणेसु संठाणेसु वण्णेसु गंधेसु य जहण्णेणं अंतोसागरोवमकोडाकोडीओ, उक्कोसेणं जा जस्स ओहिया ठिती भणिया तं बंधंति, णवरं इमं णाणत्तं-अबाहा अबाहूणिया ण वुच्चति । एवं आणुपुव्वीए सव्वेसिंजाव अंतराइयस्स ताव भाणियव्वं। [सुत्ताइं १७४२-४४, जहण्णठिइबंधगपरूवणं] १७४२. णाणावरणिज्जस्स णं भंते ! कम्मस्स जहण्णठितिबंधए के ? गोयमा ! अण्णयरे सुहुमसंपराए उवसामए वा खवए वा, एस णं गोयमा ! णाणावरणिज्जस्स कम्मस्स जहण्णठितिबंधए, तव्वइरित्ते अजण्णे । एवं एतेणं अभिलावेणं मोहाऽऽउअवज्जाणं सेसकम्माणं भाणियव्वं । १७४३. मोहणिज्जस्स णं भंते ! कम्मस्स जहण्णठितिबंधए के ? गोयमा ! अण्णयरे बायरसंपराए उवसामए वा खवए वा, एस णं गोयमा ! मोहणिज्जस्स कम्मस्स जहण्णठितिबंधए, तव्वतिरित्ते अजहण्णे । १७४४. आउयस्स णं भंते !
कम्मस्स जहण्णठितिबंधए के ? गोयमा ! जे णं जीवे असंखेप्पद्धप्पविढे सव्वणिरुद्धे से आउए, सेसे सव्वमहतीए आउअबंधद्धाए, तीसे णं आउअबंधद्धाए म चरिमकालसमयंसि सव्वजहणियं ठिइं पज्जत्तापज्जत्तियं णिव्वत्तेति । एसणं गोयमा ! आउयकम्मस्स जहण्णठितिबंधए, तव्वइरित्ते अजहण्णे। सुत्ताई १७४५.
५३. उक्कोसठिइबंधगपरूवणं] १७४५. उक्कोसकालठितीयं णं भंते ! णाणावरणिज्ज कम्मं किं ओरइओ बंधति तिरिक्खजोणिओ बंधति तिरिक्खजोणिणी बंधति मणुस्सो बंधति मणुस्सी बंधति देवो बंधति देवी बंधति ? गोयमा ! णेरइओ वि बंधति जाव देवी वि बंधति । १७४६. केरिसए णं भंते ! गैरइए उक्कोसकालठितीयं णाणावरणिज्ज कम्मं बंधति ? गोयमा ! सण्णी पंचिदिए सव्वाहिं पज्जत्तीहिं पज्जत्ते सागारे जागरे सुतोवउते मिच्छादिट्ठी कण्हलेसे उक्कोससंकिलिट्ठपरिणामे ईसिमज्झिमपरिणामेवा, एरिसएणं गोयमा ! णेरइए उक्कोसकालठितीयं णाणावरणिज्ज कम्मं बंधति। १७४७. १ केरिसएणं भंते! तिरिक्खजोणिए उक्कोसकालठितीयं णाणावरणिज्जं कम्मं बंधति ? गोयमा ! कम्मभूमए वा कम्मभूमगपलिभागी वा सण्णी पंचेदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए, सेसं तं चेव जहा णेरझ्यस्स। २ एवं तिरिक्खजोणिणी वि, मणूसे मणूसी वि। देव-देवी जहा णेरइए (सु. १७४६)। १७४८. एवं आउअवज्जाण सत्तण्हं कम्माणं । १७४९. उक्कोसकालठितीयं णं भंते! आउअंकम्मं किं णेरइओ बंधइ जाव देवी बंधइ ? गोयमा ! णोणेरइओ बंधइ, तिरिक्खजोणिओ बंधति, णोतिरिक्खजोणिणी बंधति, मणुस्सो वि बंधति, मणुस्सी वि बंधति, णो देवो बंधति, णो देवी बंधइ । १७५०. केरिसए णं भंते ! तिरिक्खजोणिए उक्कोसकालठितीयं आउयं कम्मं बंधति ? गोयमा ! कम्मभूमए वा कम्मभूमगपलिभागी वा सण्णी पंचेंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए सागारे जागरे सुतोवउत्ते मिच्छद्दिट्ठी परमविहलेस्से उक्कोससंकिलिट्ठपरिणामे, एरिसए णं गोयमा ! तिरिक्खजोणिए उक्कोसकालठितीयं आउअं कम्मं बंधति । १७५१. केरिसए णं भंते ! मणूसे उक्कोसकालठितीयं आउयं कम्मं बंधति ? गोयमा ! कम्मभूमगे वा कम्मभूमपलिभागी वा जाव सुत्तोवउत्ते सम्मपिट्ठी वा मिच्छट्टिी वा कण्हलेसे वा सुक्कलेसे वा णाणी वा अण्णाणी वा उक्कोससकिलिट्ठपरिणामे वा 5 तप्पाउग्गविसुज्झमाणपरिणामे वा, एरिसए णं गोयमा ! मणूसे उक्कोसकालठिईयं आउयं कम्मं बंधति । १७५२. केरिसिया णं भंते ! मणूसी उक्कोसकालठितीयं आउयं कम्मं बंधइ ? गोयमा ! कम्मभूमिगा वा कम्मभूमगपलिभागी वा जाव सुतोवउत्ता सम्मद्दिट्टी सुक्कलेस्सा तप्पाउग्गविसुज्झमाणपरिणामा परिसिया णं
JamEOLESTORIE
O
---
www.jainelibrary.ora)
morruare
NOF