________________
AGR9555555555555555
(१५) पण्णवणा कम्मगडिपयं - २३ उद्देसक
२
१
४६)
%%%%%%%%%Essssselog
CO听听听听听听听听听听听听听听听听听听乐乐乐听听听听听听听听听听听听听听乐乐明明明明明明明明明明明明5
उक्कोसेणं वि अंतोसागरोवमकोडाकोडीओ। ५८) एवं जत्थ गो सत्तभागो तत्थ उक्कोसेणं दस सागरोवमकोडाकोडीओ दस य वाससयाई अबाहा० । जत्थ दो सत्तभागा तत्थ उक्कोसेणं वीसं सागरोवमकोडाकोडीओ वीस य वाससयाइं अबाहा० । १७०३. १ उच्चागोयस्स पुच्छा । गोयमा ! जहण्णेणं अट्ठ मुहुत्ता, उक्कोसेणं दस सागरोवमकोडाकोडीओ; दस य वाससयाइं अबाहा० । २ णीयागोयस्स पुच्छा । गोयमा ! जहा अपसत्थविहायगतिणायमस्स १७०४. अंतराइयस्स णं पुच्छा। गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिण्णि य वाससहस्साई अबाहा, अबाहूणिया कम्मठिती कम्मणिसेगो। [सुत्ताई १७०५१४. एगिदिएसु कम्मपयडीणं ठिड्बंधपरूवणं] १७०५. एगिदिया णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमस्स तिण्णि सत्तभागे पलिओवमस्स असंखिज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । १७०६. एवं णिद्धापंचकस्स वि दंसणचउक्कस्स वि । १७०७. १ एगिदिया णं भंते ! जीवा सातावेयणिजस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमस्स दिवढं सत्तभागं पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । २ असायावेयणिज्जस्स जहा णाणावरणिज्जस्स सु. १७०५)। १७०८. १ एगिदिया णं भंते ! जीवा सम्मत्तवेयणिज्जस्स
कम्मस्स किं बंधंति ? गोयमा ! णत्थि किंचि बंधंति । २ एगिदिया णं भंते ! जीवा मिच्छत्तवेयणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमं ए पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति। ३ एगिदिया णं भंते ! जीवा सम्मामिच्छत्तवेयणिज्जस्स किं बंधंति ? गोयमा ! णत्थि
किंचिं बंधंति। ४ एगिदिया णं भंते ! कसायबारसगस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमस्स चत्तारि सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए,
उक्कोसेणं ते चेव पडिपचण्णे बंधंति। ५ एवं कोहसंजलणाए वि जाव लोभसंजलणाए वि.। ६ इत्थिवेयस्स जहा सायावेयणिज्जस्स (सु.१७०७१ । ७ एगिदिया F पुरिसवेदस्स कम्मस्स जहण्णेणं सागरोवमस्स एवं सत्तभागं पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । ९ हास-रतीए जहा
पुरिसवेयस्स (सु.१७०८७)। १० अरति-भया-सोग -दुगुंछाए जहाणपुंसगवेयस्स (सु.१७०८८)।१७०९. णेरइयाउअ देवाउअणिरयगतिणाम देवगतिणाम वेउब्वियसरीरणाम आहारगसरीरणाम णेरझ्याणुपुग्विणाम देवाणुपुविणाम तित्थगरणाम एयाणि पयाणि ण बंधंति । १७१०. तिरिक्खजोणियाउअस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी सत्तहिं वाससहस्सेहिं वाससहस्सतिभागेण य अहियं बंधंति । एवं मणुस्साउअस्स वि । १७११. १ तिरियगतिणामए जहा णपचंसगवेदस्स (सु.१७०८८)। मणुयगतिणामए जहा सातावेदणिज्जस्स(सु.१७०७१)। २ एगिदियजाइणामाए पंचेंदियजातिणामाए य जहा णपुंसगवेदस्स । बेइंदिय-तेइंदियजातिणामाए जहण्णेणं सागरोवमस्स णव पणतीसतिभागे पलिओवमस्स असंखिज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । चउरिदियनामाए विजहण्णेणं सागरोवमस्स णव पणतीसतिभागे पलिओवमस्स असंखिज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति। १७१२. एसंजत्थ जहण्णेणं दो सवभागा तिण्णि वा चत्तारि वा सत्तभागा अट्ठावीसतिभागा भवंति तत्थ णं जहण्णेणं ते चेव पलिओवमस्स असंखिज्जइभागेणं ऊणगा भाणियव्वा, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । जत्थ णं जहण्णेणं एगो वा दिवड्डो वा सत्तभागो तत्थ जहण्णेणं तं चेव भाणियव्वं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । १७१३. जसोकिति-उच्चागोयाणं सागरोवमस्स एगं सत्तभागं पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । १७१४. अंतराइयस्सणं भंते !० पुच्छा । गोयमा ! जहा णाणावरणिज्जस्स जाव उक्कोसेणं ते चेव पडिपुण्णे बंधंति। सुत्ताइं १७१५-२०. बेइंदिएसु कम्मपयडीणं ठिइबंधपरूवणं] १७१५. बेइंदिया णं भंते ! जीवा णाणावरणिज्जस्स कम्मरस किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमपणुवीसाए तिणि सत्तभागा पलिओवमस्स असंखिज्जइभागेण ऊणया, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । १७१६. एवं णिद्दापंचगस्स वि । १७१७. एवं जहा एगिदियाणं भणियं तहा बेइंदियाण वि भाणियव्वं । णवरं सागरोवमपणुवीसाए सह भाणियव्वा पलिओवमस्स असंखिज्जइभागेणं ऊणा, सेसं तं चेव, जत्थ एगिदिया ण बंधंति तत्थ एते विण बंधति । १७१८. बेइंदिया णं
OO乐乐听听听听听听听听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FECN
Oridugaton international-3910.98- - - - -.-.
-.-.-.--rrhehre
E E
E
EEEE4444446 OR