________________
F
SROSSSSSSSSSSSSxsx
(११) पनवना लेम्सापये १७ उद्देसक १,२
१०८)
84555555555055HETTER
जोइसिय-वेमाणियाण वि।णवरं ते वेदणाए दुविहा पण्णत्ता, तंजहा माइमिच्छद्दिट्ठीउववण्णगाय अमाइसम्मपिट्ठीउव्वण्णगाय। तत्थ णं जे ते माइमिच्छद्दिट्ठीउववण्णगा तेणं अप्पवेदणतरागा। तत्थ णं जे ते अमाइसम्मट्ठिोववण्णगा ते णं महावेदणतरागा, सेएणटेणं गोयमा ! एवं वुच्चइ० । सेसं तहेव। [सुत्तं ११४५. सलेस्सेसु २४ दंडएसु ओहेणं समाहारादूसत्तदासरूवणं]१९४५ भंते ! णेरइया सव्वे समाहारा समसरीरा समुस्सासणिस्सासा? सच्चेव पुच्छा, एवं जहा ओहिओ गमओ (सु. ११२४-४४) भणिओ तहा सलेस्सगमओ वि णिरवसेसो भाणियव्वो जाव वेमाणिया। [ सुत्ताइं ११४६-५५. सलेस्सेसु २४ दंडएसु विभागेणं समाहाराइसत्तदरापरूवणं] ११४६. कण्हलेस्साणं भंते ! णेरइया सव्वे समाहारा ३ पुच्छा । गोयमा ! जहा ओहिया (सु. ११२४-३०)। णवरं णेरइया वेदणाइ माइमिच्छट्टिोववण्णगा य अमाइसम्मपिट्ठोववण्णगा य भाणियव्वा । सेसं तहेव जहा ओहियाणं । ११४७. असुरकुमारा जाव वाणमंतरा एते जहा ओहिया (सु. ११३१-४३) । णवरं मणूसाणं किरियाहिं विसेसो, जाव तत्थ णं जे ते सम्मद्दिट्ठी ते तिविहा पण्णत्ता, तं जहा संजया असंजया संजयासंजया य, जहा ओहियाणं (सु. ११४२) । ११४८. जोइसिय-वेमाणिया आइल्लिगासु तिसु लेस्सासुण पुच्छज्जति । ११४९. एवं जहा किण्हलेस्सा चारिया तहा णीललेस्सा वि चारियव्वा । ११५०. काउलेस्सा णेरइएहितो आरब्भ जाव वाणमतरा । णवरं काउलेस्सा णेरइया जहा ओहिया (सु.११२८)। ११५१. तेउलेस्साणं भंते ! असुरकुमाराणं ताओ चेव पुच्छाओ । गोयमा ! जहेव ओहिया तहेव (सु. ११३१-३५) । णवरं वेदणाए जहा जोतिसिया (सु.११४४) । ११५२. पुढवि-आउ-वणस्सइम पंचेदियतिरिक्ख-मणूसा जहा ओहिया (सु. ११३७-३९, ११४१-४२) तहेव भाणियव्वा । णवरं मणूसा किरियाहिं जे संजया ते पमत्ता य अपमत्ता य भाणियव्वा, जसरागा वीयरागा णत्थि। ११५३. वाणमंतरा तेउलेस्साए जहा असुरकुमारा (सु. ११५१) । ११५४. एवं जोतिसिय -वेमाणिया वि। सेसं तं चेव । ११५५. एवं
पम्हलेस्सा भाणियव्वा, णवरं जेसिं अत्थि । सुक्कलेस्सा वि तहेव जेसिं अत्थि । सव्वं तहेव जहा ओहियाणं गमओ । णवरं पम्हलेस्स-सुक्क -लेस्साओ पंचेदियतिरिक्खजोणिय -मणूस-वेमाणियाणं चेव, ण सेसाणं ति।★★★ापण्णवणाए लेस्सापए पढमो उद्देसओ समत्तो।।★★★ बीओ उद्देसओ *** सुत्तं ११५६. लेस्साभेयपरूवणं ] ११५६ कति णं भंते ! लेस्साओ पण्णतओ? गोयमा ! छल्लेस्साओ पण्णताओ । तं जहा - कण्हलेस्सा १ णीललेस्सा २ काउलेस्सा ३ तेउलेस्सा ४ पमहलेसा ५सुक्कलेसा ६ [सुत्ताइ ११५६-६९ चउवीस दंडएसु लेस्सा परूवणं ]११५७. णेरइयाणं भंते ! कति लेस्साओ पण्णत्ताओ ? गोयमा ! तिण्णि । तं जहा किण्हलेस्सा नीललेस्सा काउलेस्सा । ११५८. तिरिक्खजोणियाणं भंते ! कति लेस्साओ पण्णत्ताओ? गोयमा ! छल्लेस्साओ । तं जहा कण्हलेस्सा जाव सुक्कलेस्सा। ११५९. एगिदियाणं भंते ! कति लेस्साओ पण्णत्ताओ ? गोयमा ! चत्तारि लेस्साओ। तं जहा कण्हलेस्सा जाव तेउलेस्सा। ११६०. पुढविक्काइयाणं भंते ! कति लेस्साओ ? गोयमा ! एवं चेव ११६१. आउ-वणप्फतिकाइयाण वि एवं चेव । ११६२. तेउ-वाउबेइंदिय-तेइंदिय-चउरिदियाणं जहाणेरझ्याणं (सु. ११५७) । ११६३. १ पंचेदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! छल्लेस्साओ, कण्हलेस्सा जाव सुक्कलेस्सा। २ सम्मुच्छिमपंचेदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! जहाणेरइयाणं (सु. ११५७)। ३ गब्भवक्कंतियपंचेदियतिरिक्खजोणियाणं पुच्छा। गोयमा ! छल्लेसाओ, तं जहा कण्हलेस्सा जाव सुक्कलेस्सा । ४ तिरिक्खजोणिणीणं पुच्छा । गोयमा ! छल्लेसाओ एताओ चेव । ११६४. १ मणुस्साणं पुच्छा। गोयमा ! छल्लेसाओ एताओ चेव। २ सम्मुच्छिममणुस्साणं पुच्छा । गोयमा ! जहा णेरइयाणं (सु.११५७) । ३ गब्भवक्कंतियमणूसाणं पुच्छा | गोयमा ! छल्लेसाओ, तं जहा कण्हलेस्सा जाव सुक्कलेसा। ४ मणुस्सीणंपुच्छा। गोयमा! एवं चेव। ११६५. १ देवाणंपुच्छा। गोयमा! छएताओचेव। २ देवीणं पुच्छा। गोयमा ! चत्तारि। तं जहा कण्हलेस्सा जाव तेउलेस्सा। ११६६. १ भवणवासीणं भंते ! देवाणं पुच्छा । गोयमा ! एवं चेव। २ एवं भवणवासिणीण वि। ११६७. १ वाणमंतरदेवाणं पुच्छा। गोयमा ! एवं चेव। २ एवं वाणमंतरीण वि।११६८. १ जोइसियाणं पुच्छा। गोयमा ! एगा तेउलेस्सा। २ एवं जोइसिणीण वि। ११६९. १ वेमाणियाणं पुच्छा।
OSS5$$$$$$$$$$$FFFFF555555555F5FFFFFFFFFFFFF5F5F
teO$$$$乐听听听听听听听听听听$$$$$$$$$明明明明明明明明明明明明明明明明听听听听听听听听$23
KOPRO5555555555555555555555 श्री आगमगुणमजूषा - १०४३5555555555555555555555O OK