________________
(१५) पण्णवणा पओगपयं १६ / लेस्सापयं १७ उद्देसक १
[१०६] वारं वा गणावच्छेइयं वा उद्दिसिय २ गच्छति । से त्तं उद्दिस्सपविभत्तगती १३ । १११९. से किं तं चउपुरिसपविभत्तगती ? २ से जहाणामए चत्तारि पुरिसा समगं पट्ठिता समगं पज्जवट्ठिया १ समगं पट्ठिया विसमं पज्जवट्ठिया २ विसमं पट्ठिया समगं पज्जवट्ठिया ३ विसम पट्ठिया विसमं पज्जवट्ठिया ४ । से तं चउपुरिसपविभत्तगती १४ । ११२०. से किं तं वंकगती ? २ चउव्विहा पण्णत्ता । तं जहा घट्टणया १ थंभणया २ लेसणया ३ पवडणया ४ । से त्तं वंकगती १५ । ११२१. से किं तं पंकगती ? २ से जहाणामए केइ पुरिसे सेयंसि वा पंकंसि वा उदयंसि वा कार्य उव्वहिया गच्छति । से त्तं पंकगती १६ । ११२२. से किं तं मोणती ? [ ग्रन्थाग्रम ५००० ] २ जण्णं अंबाण वा अंबाडगाण वा माउलुंगाण वा बिल्लाण वा कविद्वाण वा भल्लाण वा फणसाण वा दाडिमाण वा पारेवाण वा अक्खोडाण वा चोराण वा बोराण वा तिंडुयाण वा पक्काणं परियागयाणं बंधणाओ विप्पमुक्काणं णिव्वाघाएणं अहे वीससाए गती पवत्तइ । से तं बंधविमोयगती १७ । से त्तं विहायगती । से त्तं गइप्पवाए। ★★★ ॥ पण्णवणाए भगवतीए सोलसमं पओगपयं समत्तं ॥ ★★★ १७. सत्तरसमं लेस्सापयं पढमो उद्देसओ ★★★ [सुत्तं ११२३. पढमुद्देसस्स अत्याहिगारा] ११२३. आहार सम सरीरा उसासे १ कम्म २ वण्ण ३ लेस्सासु ४ । समवेदण ५ समकिरिया ६ समाउया ७ चेव बोधव्वा || २०९ || [सुत्ताई ११२४-३०. नेरइएस समाहाराइसत्तदारपरूवणं] ११२४. णेरड्या णं भंते ! सव्वे समाहारा सव्वे समसरीरा सव्वे समुस्सावणिस्सासा ? गोयमा ! णो इणट्टे समट्ठे । से केणट्टेणं भंते ! एवं वुच्चति णेरइया णो सव्वे समाहारा जाव णो सव्वे समुस्सासणिस्सासा ? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा महासरीरा य अप्पसरीरा य । तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारेति बहुतराए पोग्गले परिणामेति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले णीससंति, अभिक्खणं आहारेति अभिक्खणं परिणामेति अभिक्खणं ऊससंति अभिक्खणं णीससंति । तत्थ णं जे ते अप्पसरीरा ते णं अप्पसरूए पोग्गले आहारेति अप्पतराए पोग्गले परिणामेति अप्पतराए पोग्गले ऊससंति अप्पतराए पोग्गले णीससंति, आहच्च आहारेति आहच्च परिणामेति आहच्च उससंति आहच्चणीससंति, से एतेणट्टेणं गोयमा ! एवं वुच्चइ णेरइया णो सव्वे समाहारा णो सव्वे समसरीरा णो सव्वे समुस्सासणीसासा १ । ११२५. णेरइया णं भंते! सव्वे समकम्मा ? गोयमा ! णो इणट्ठे समट्ठे । से केणट्टेणं भंते ! एवं वच्चति ? णेरइया णो सव्वे समकम्मा ? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा पुव्वोववण्णगा य पच्छोववण्णगा य । तत्थ णं जे ते पुव्वोववण्णगा ते णं अप्पकम्मतरागा । तत्थ णं जे ते पच्छोववण्णगा ते
कम्मरागा, सेणं गोयमा ! एवं वुच्चति णेरइया णो सव्वे समकम्मा २ । ११२६. णेरइया णं मंते ! सव्वे समवण्णा १ गोयमा ! णो इणट्ठे समट्ठे । से केणट्टेणं भंते! एवं वुच्चति णेरइया णो सव्वे समवण्णा ? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा- पुव्वोववण्णगा य पच्छोववण्णगा य । तत्थ णं जे ते पुव्वोववण्णगा ते णं विसुद्धवण्णतरागा । तत्थ णं जे ते पच्छोववण्णगा ते णं अविसुद्धवण्णतरागा, सेएणद्वेणं गोयमा ! एवं वुच्चति णेरइया णो सव्वे समवण्णा ३ । ११२७. एवं ज वण्णेण भणिया तहेव लेस्सासु वि विसुद्धलेस्सतरागा अविसुद्धलेस्सतरागा य भाणियव्वा ४ । ११२८. णेरइया णं भंते ! सव्वे समवेदणा ? गोयमा ! णो इणट्ठे समट्ठे । से केणद्वेणं भंते ! एवं वुच्चति णेरइया णो सव्वे समवेयणा ? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा - सण्णिभूया य असण्णिभूया य । तत्थ णं जे ते सण्णिभूया ते णं महावेदणतरागा । तत्थ णं जे ते असण्णिभूया ते णं अप्पवेदणतरागा, सेतेणट्ठेणं गोयमा ! एवं वुच्चति नेरइया नो सव्वे समवेयणा ५ । ११२९. णेरइया णं भंते ! सव्वे समकिरिया ? गोयमा ! णो इणट्ठे समट्ठे । से केणट्टेणं भंते! एवं वुच्चति णेरइया णो सव्वे समकिरिया ? गोयमा ! णेरइया तिविहा पण्णत्ता, तं जहा सम्मद्दिट्ठी मिच्छद्दिट्ठी सम्मामिच्छद्दिट्ठी । तत्थ णं जे ते सम्मद्दिट्ठी तेसि णं चत्तारि किरियाओ कज्जति, तं जहा आरंभिया १ परिग्गहिया २ मायावत्तिया ३ अपच्चक्खाणकिरिया ४ । तत्थ णं जे ते मिच्छद्दिट्ठी जे य सम्मामिच्छद्दिट्ठी तेसिं णेयतियाओ पंच किरियाओ कज्जति, तं जहा आरंभिया १ परिग्गहिया २ मायावत्तिया ३ अपच्चक्खाणकिरिया ४ मिच्छादंसणवत्तिया ५, सेतेणद्वेणं गोयमा ! एवं वुच्चति णेरइया णो संव्वे समकिरिया ६ । ११३०. णेरड्या णं भंते ! सव्वे समाउया ? गोयमा ! णो इणट्ठे समट्ठे । से केणट्टेणं भंते ! एवं वुच्चइ ? गोयमा ! णेरइया चउव्विहा पण्णत्ता, तं जहा अत्थेगइया समाज्या समोववण्णागा १
TUTE LELE श्री आगमगणमंजषा १०४१