SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ror955555555555555 (१४) जीवाजीवाभिगम (५) पडिवत्ति (छब्विह) [८] 乐听听听听听听55555555 C明明明明明明明明明明明听听听听听听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听听FF दुविहा पं० तं०-पज्जत्तगा य अपज्जत्तगा य, एवं बायरपुढवीकाइयावि, एवं चउक्कएणं भेएणं आउतेउवाउव गस्सतिकाइया णेयव्वा, से किं तं तसकाइया?, २ दुविहा 卐 पं० तं०-पज्जत्तगा य अपज्जत्तगा य ।२२७/ पुढवीकाइयस्स णं भंते! केवतियं कालं ठिती पं०?, गो०! जह० अंतो० उक्को० बावीसं वाससहस्साइं, एवं सव्वेसिं ठिती णेयव्वा, तसकाइयस्स जह० अंतो० उक्को० तेत्तीसं सागरोवमाइं, अपज्जत्तगाणं सव्वेसिं जह० उक्को० अंतो०, पज्जत्तगाणं सव्वेसिं उक्कोसिया ठिती अंतोमुहुत्तऊणा कायव्वा ।२२८। पुढवीकाइए णं भंते ! पुढवीकाइयत्तिकालतो केवचिरं होइ ?, गो० ! जह० अंतो० उक्को० असंखेज्जं कालं जाव असंखेज्जा लोया, एवं जाव आउ० तेउ० वाउक्काइयाणं, वणस्सइकाइयाणं अणंतं कालं जाव आवलियाए असंखेज्जतिभागो, तसकाइए णं भंते !० जह० अंतोमु० उक्को० दो सागरोवमसहस्साई संखेज्जवासमब्भहियाई, अपज्जत्तगाणं छण्हवि जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तगाणं- 'वाससहस्सा संखा पुढविदगाणिलतरूण पज्जत्ता । तेऊ राइंदि संखा तस सागरसतपुडुत्ताई ।।८९|| पज्जत्तगाणवि सव्वेसिं एवं, पुढवीकाइयस्स णं भंते ! केवतियं कालं अंतरं होति ?, गो० ! जह० अंतो० उक्को० वणप्फतिकालो, एवं आउतेउवाउकाइयाणं वणस्सइकालो, तसकाइयाणवि, वणस्सइकाइयस्स पुढवीकाइयकालो, एवं अपज्जत्तगाणवि वणस्सइकालो, वणस्सईणं पुढवीकालो, पज्जत्तगाणवि एवं चेव वणस्सइकालो, पज्जत्तवणस्सईणं पुढवीकालो।२२९। अप्पाबहुयं-सव्वत्थोवा तसकाइया तेउक्काइया असंखेजगुणा पुढवीकाइया विसेसाहिया आउकाइया विसे० वाउक्काइया विसे० वणस्सतिकाइया अणंतगुणा, एवं अपज्जत्तगावि पज्जत्तगावि, एतेसिं णं भंते ! पुढवीकाइयाणं पज्जत्तगाण य अपज्जत्तगाण य कयरे०?, गो०! सव्वत्थोवा पुढवीकाइया अपज्जत्तगा पुढवीकाइया पज्जत्तगा संखेज्जगुणा, एतेसिंणं०, सव्वत्थोवा आउक्काइया अपज्जत्तगा पज्जत्तगा संखेज्जगुणा जाव वणस्सतिकाइयावि, सव्वत्थोवा तसकाइया पज्जत्तगा तसकाइया अपज्जत्तगा असंखेज्जगुणा, एएसिंणं भंते ! पुढवीकाइयाणं जाव तसकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य कयरे०?, सव्वत्थोवा तसकाइया पज्जत्तगा तसकाइया अपज्जत्तगा असंखेज्जगुणा तेउक्काइया अपज्जत्ता असंखेज्जगुणा पुढविक्काइया आउक्काइया वाउक्काइया अपज्जत्तगा विसेसाहिया तेउ-(१६६) क्काइया पज्जत्तगा संखेजगुणा पुढविआउवाउपज्जत्तगा विसे० वणस्सतिकाइया अपज्जत्तगा अणंतगुणा तसकाइया अपज्जत्तगा विसे० वणस्सतिकाइया पज्जत्तगा संखेज्जगुणा सकाइया पज्जत्तगा विसे०।२३०। सुहुमस्सणं भंते ! केवतियं कालं ठिती पं०?, गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, एवं जाव सुहुमणिओयस्स, एवं अपेज्जत्तगाणवि पज्जत्तगाणवि जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं १२३१। सुहुमे णं भंते ! सुहुमेत्ति० ?, गो० ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं असंखेजकालं जाव असंखेज्जा लोया, सव्वेसिं पुढविकालो जाव सुहुमणिओयस्स पुढवीकालो, अपज्जत्तगाणं सव्वेसिं जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं, एवं पज्जत्तगाणवि सव्वेसिं जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं ।२३२। सुहुमस्स णं भंते ! केवतियं कालं अंतरं होति?,गो० ! जहण्णेणं अंतोमु० उक्को० असंखेज्नं कालं कालओ असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ खेत्तओ अंगुलस्स असंखेज्जतिभागो, सुहुमवणस्सतिकाइयस्स सुहमणिओयस्सवि जाव असंखेज्जइभागो, पुढवीकाझ्याणं वणस्सतिकालो, एवं अपज्जत्तगाणं पज्जत्तगाणवि ।२३३। एवं अप्पाबहुगं, सव्वत्थोवा सुहुमतेउकाइया सुहुमपुढवीकाइया विसेसाहिया सुहुमआउवाऊ विसेसाहिया सुहमणिओया असंखेज्जगुणा सुहुमवणस्सतिकाइया अणंतगुणा सुहुमा विसेसाहिया, एवं अपज्जत्तगाणं, पज्जत्तगाणवि एवं चेव, एतेसिंणं भंते ! सुहुमाणं पज्जत्तापज्जत्ताणं कयरे०?, सव्वत्थोवा सुहुमा अपज्जत्तगा संखेज्जगुणा पज्जत्तगा एवं जाव सुहमणिगोया, एएसिंणं भंते ! सुडमाणं सुहुमपुढवीकाइयाणं जाव सुहुमणिओयाण य पज्जत्तापज्जत्ताणं कयरे०?, सव्वत्थोवा सुहुमतेउकाइया अपज्जत्तगा सुहुमपुढवीकाइया अपज्जत्तगा विसेसाहिया सुहुमआउअपज्जत्ता विसे० सुहुमवाउअपज्जत्ता विसे० सुहुमते उकाइया पज्जत्तगा संखेज्जगुणा # सुहमपुढवीआउवाउपज्जत्तगा विसे० सुहुमणिओया अपज्जत्तगा असंखेनगुणा सुहुमणिओया पज्जत्तगा संखेज्जगुणा सुहुमवणस्सतिकाइया अपज्जत्तगा अणंतगुणा म सुहुमअपज्जत्ता विसे० सुहुमवणस्सइपज्जत्तगा संखेज्जगुणा सुहुमा पज्जत्ता विसेसाहिया ।२३४। बायरस्स णं भंते ! केवतियं कालं ठिती पं० ?, गो० ! जह० १ अंतोमु० उक्को० तेत्तीसं सागरोवमाई, एवं बायरतसकाइयस्सवि, बायरपुढवीकाइयस्स बावीसवाससहस्साई बायरआउस्स सत्तवाससहस्सं बायरतेउस्स तिण्णिा LicrosFFFFFFFFFFFFFFFFFFFFFF%श्री आगमगुणमंजूषा - ९२४ 55555555555FFFFFFFFFFFFFFFFOOK 明明听听听听听听听听听听听听乐明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听
SR No.003264
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages102
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy