SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीवसमुद्द [ ५६ ] बत्तीसं पउमसयसाहस्सीओ पं० मज्झिमए णं पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ पं० बाहिरए णं पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पं०, एवामेव सपुव्वावरेणं एगा पउमकोडी वीसं च परमसतसहस्सा भवंतीतिमक्खाया, से केणद्वेणं भंते! एवं वुच्चति - णीलवंतदहे दहे ?, गो० ! णीलवंतदहे णं तत्थ २ जाई उप्पलाई जाव सतसहस्सपत्ताइं नीलवंतप्पभातिं० नीलवंतद्दहकुमारे य सो चेव गमो जाव नीलवंतदहे २ । १५० । नीलवंतद्दहस्स णं पुरत्थिमपच्चत्थिमेणं दस जोयणाइं अबाधाए एत्थ णं दस दस कंचणगपव्वता एगमेगं जोयणसतं उहुंउच्चत्तेणं पणवीसं २ जोयणाई उव्वेहेणं मूले एगमेगं जोयणसते विक्खंभेणं मज्झे पण्णत्तरिं जोयणाइं विक्खंभेणं उवरिं पण्णासं जोयणाई विक्खंभेणं मूले तिण्णि सोले जोयणसते किंचिविसेसाहिए परिक्खेवेणं मज्झे दोन्नि सत्ततीसे जोयणसते किंचिविसेसाहिए परिक्खेवेणं उवरिं एगं अट्ठावण्णं जोयणसतं किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वकंचणमया० अच्छा० पत्तेयं २ पउमवरवेतिया० पत्तेयं २ वणसंडपरिक्खित्ता, तेसिं णं कंचणगपव्वताणं उप्पिं बहुसमरमणिज्जे भूमिभागे जाव आसयंति०, सिं० ० पत्तेयं २ पासायवडेंसगा सङ्घबावट्ठि जोयणाई उहुं उच्चत्तेणं एक्कतीसं० कोसं च विक्खंभेणं मणिपेढिया दोजोयणिया सीहासणा सपरिवारा, से णणं भंते! एवं वच्चति- कंचणगपव्वता २ ?, गो० ! कंचणगेसु णं पव्वतेसु तत्थ २ वावीसु० उप्पलाई जाव कंचणगवण्णाभातिं कंचणगा जाव देवा महिड्ढीया जाव विहरंति, उत्तरेणं कंचणगाणं कंचणियाओ रायहाणीओ अण्णंमि जंबू० तहेव सव्वं भाणितव्वं, कहिं णं भंते! उत्तराए कुराए उत्तरकुरूद्दहे पं० १. गो० ! नीलवंतद्दहस्स दाहिणेणं अद्धचोत्तीसे जोयणसते एवं सो चेव गमो णेतव्वो जो णीलवंतद्दहस्स सव्वेसिं सरिसको दहसरिनामा य देवा. सव्वेसिं पुरत्थिमपच्चत्थिमेणं कंचणगपव्वता दस २ एकप्पमाणा उत्तरेणं रायहाणीओ अण्णंमि जंबुद्दीवे, कहिं णं भंते ! चंदद्दहे एरावणद्दहे मालवंतद्दहे एवं एक्केक्को णेयव्वो । १५१ । कहिं णं भंते ! उत्तरकुराए कुराए जंबूसुदंसणाए जंबूपेढे नामं पेढे पं० ?, गो० ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं नीलवंतस्स वासधरपव्वतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं गंधमादणस्स वक्खारपव्वंयस्स पुरत्थिमेणं सीताए महाणदीए पुरत्थिमिल्ले कूले एत्थ णं उत्तरकुरूकुराए जंबूपेढे नाम पेढे पंचजोयणसताइं आयामविक्खंभेणं पण्णरस एक्कासीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं बहुमज्झदेसभाए बारस जोयणाई बाहल्लेणं तदाणंतरं च णं माताए २ पदेसपरिहाणीए सव्वेसु चरमंतेसु दो कोसे बाहल्लेणं पं० सव्वजंबूणतामए अच्छे जाव पडिरूवे, से णं एगाइ पउमवरवेयाए एगेण य वणसंडेणं सव्वतो समंता संपरिक्खित्ते वण्णओ दोण्हवि, तस्स णं जंबूपेढस्स चउद्दिसि चत्तारि तिसोवाणपडिरूवगा पं० तं० चेव जाव तोरणा जाव चत्तारि छत्ता, तस्स णं जंबूपेढस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पं० से जहाणामए आलिंगपुक्खरेति वा जाव मणीणं०. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्सबहुमज्झदेसभा एत्थ णं गा महं मणिपेढिया पं० अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं मणिमती अच्छा सण्हा जाव पडिरूवा. तीसे णं मणिपेढियाए उवरि एत्थ णं महं जंबूसुदंसणा पं० अट्ठजोयणाई उड्ढउच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणातिं खंधे अट्ठ जोयणाई विक्खंभेणं छजोयणाई विडिमा बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं सातिरेगाइं अट्ठ जोयणाइं सव्वग्गेणं पं० वइरामयमूला रयतसुपतिट्ठियविडिमा एवं चेतियरूक्खवण्णओ जाव सव्वो रिट्ठामयविउलकंदा वेरूलियरूइरक्खंधा सुजायवरजायरूवपढमगविसालसाला नाणामणिरयणविविहसाहप्पसाहवेरूलियपत्ततवणिज्जपत्तबिंटा जंबूणयरत्तमउयसुकुमालपवाल (कोमल पा०) पल्लवंकुरधरा (ग्गसिहरा पा०) विचित्तमणिरयणसुरहिकुसुमा फलभारनमियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं णयणमणोनिव्वुइकरा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा । १५२ । जंबूए णं सुदंसणाए चउद्दिसिं चत्तारि साला पं० तं० पुरत्थिमेणं दक्खिणेणं पच्चत्थिमेणं उत्तरेणं, तत्थ णं जे से पुरत्थिमिल्ले साले एत्थ णं एगे महं भवणे पं० एवं कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उड्ढउच्चत्तेणं अणेगखंभ० वण्णओ जाव भवणस्स दारं तं चेव पमाणं पंचधणुसतातिं उड्ढउच्चत्तेणं अड्ढांइज्जाइं विक्खंभेणं जाव वणमालाओ भूमिभागा उल्लोया मणिपेढिया पंचधणुसतिया देवसयणिज्जं भाणियव्वं, तत्थ णं जे से दाहिणिल्ले साले एत्थ णं एगे महं पासायवडेंसए पं० कोसं च उड्ढउच्चत्तेणं अद्धकोसं आयामविक्खंभेणं अब्भुग्गयमूसिय० अंतो बहुसम० उल्लोता, तस्स XORTON श्री आगमगुणमंजूषा - ८९८ TOK
SR No.003264
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages102
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy