________________
(१०) पण्हावागरणं पढमो सुयक्खंधो पढमं अज्झयणं पढमं आसवदारं (अधम्मदारं)
यविगसियालकोलमज्जारकोल (क पा० ) - सुणकसिरियंदलगावत्त-कोकं तियगोकण्णमियमहिसविग्घछगलदीवियासा-णतरच्छ अच्छभल्लसद्दूलसीहचिल्ललचउप्पयविहाणाकए य एवमादी अयगरगोणसवराहिम- उलिकाओ दरदब्भपुप्फ यासालियमहोरगोरगविहाणकए य एवमादी छीरलसरंबसेहसेल्लगगोधुंदरणउलसरडजाहगमुगुं सखाडहिलवाउपइयघीरोलियसिरीसिवगणे य एवमादी कादंबकबकबलाकासारसआडासेतीकुललवंजुलपारिप्पवकीवसउणदीविय (पीलिय) हंसधत्तरिट्ठगभासकुलीको सकुं चदगतुंड ढे णियालगसूयीमुहक विलपिंग- लक्खगकारंड गचक्क वाग(प्र० वडग)
[२]
उक्कोसगरुलपिंगुलसुयबरहिण-मयणसालनंदीमुहनंदमाणगकोरंगभिंगारगकोणाल-गजीवजीवकतित्तिरवट्टकलावककपिंजलककवोतकपारेवयगचिडिग ढिंककुक्कुडवेसरमयूरगचउरगहयपोंडरीयसालाग (करक पा०) वीरल्लसेणवायसयविहंगभि (प्र० से ) णासिचासवग्गुलिचम्मट्ठिलविततपक्खिखहयरविहाणाक य एवमायी जलथलखगचारिणो उ पंचिदिए पसुगणे बियतियचउरिदिए य विविहे जीवे पियजीविए मरणदुक्खपडिकूले वराए हणंति बहुसंकिलिट्ठकम्मा, इमेहिं विविहे हिं कारणेहिं, किं ते ?, चम्मवसामं समेयसोणियजगफि प्फि समत्थुलुं गहितयं तपित्तफोफ सदंतट्ठा मंजन हनणकणण्हारुणिनक्कधमणिसिंगदाढिपिच्छविसविसाणवालहेउं, हिंसंति य भमरमधुकरिगणे रसेसु गिद्धा तहेव तेंदिए सरीरोवकरणट्टयाए किवणे बेदिए बहवे वत्थोहारपरिमंडणट्ठा, अण्णेहिं एवमाइएहिं बहुहिं कारणसतेहिं अबुहा इह हिंसंति तसे पाणे इमे य एगिदिए बहवे वराए तसे य अण्णे तदस्सिए चेव तणुसरीरे समारंभंति अत्ताणे असरणे अणाहे अबंधवे कम्मनिगलबद्धे अकुसलपरिणाममंदबुद्धिजणदुव्विजाणए पुढवीमये पुढवीसंसिए जलमए जल गए अणलाणिलतणवणस्सतिगणनिस्सिए य तम्मयतज्जिते (जिते पा० ) चेव तदाहारे तप्परिणतवण्णगंधरसफास (प्र० फरिस) बोंदिरूवे अचक्खुसे चक्खुसे य 'तसकाइए असंखे थावरकाए य सुहुमबायरपत्तेयसरीरनामसाधारणे अणंते हणंति अविजाणओ य परिजाणओ य जीवे इमेहिं विविहेहिं कारणेहिं, किं ते ? करिसणपोक्खरणीवाविवप्पिणिकूवसरतलागचितिवेति यखातियआरामविहारथूभपागारदारगोउरअट्टालगचरियासेतुसंकमपासायविकप्पभवणघ (प्र० पु) रसरणलेणआवणचेतियदेवकुलचित्तसभापवाआयतणा-वसहभूमिघरमंडवाण य कए भायणभंडोवगरणस्स विविहस्स य अट्ठाए पुढविं हिंसंति मंदबुद्धिया जलं च मज्जणयपाणभोयणवत्थधोवणसोयमादिएहिं पयणपयावणजलावणविदंसणेहिं अगणिं सुप्पवियणतालयंटपेहुणमुहकरयलसागपत्तवत्थमादिएहिं अणिलं अगारपरिवा (डिया) रभक्खभोयणसयणासणफलकमुसलउखलततविततातोज्जवहणवाहणमंडवविविहभवणतोरणविडंगदएवमादिएहिं बहूहिं कारणसतेहिं हिंसन्ति ते तरुगणे, भणिता एवमादी सत्तपरिवज्जिया उवहणन्ति दढमूढा दारुणमती कोहा माणा माया लोभा हस्सरती अरतीसोयवेदत्थीजीयकामत्थधम्महेउं सवसा अवसा अट्ठा अणट्ठाए य तसपाणे थावरे य हिंसंति, हिंसंति मंदबुद्धी सवसा हणंति अवसा हणंति सवसा अवसा दुहओ हणंति. अट्ठा हणंति अणट्ठा हणंति अट्ठा अणट्ठा दुहओ हणंति, हस्सा हणंति वेरा हणंति रतीय हणंति हस्सवेरारतीय हणंति कुद्धा हणंति लुद्धा हणंति मुद्धा हणंति कुद्धा लुद्धा मुद्धा हणंति अत्था हणंति धम्मा हणंति कामा Life धमाकामा हणंति । ३। कयरे ते ?, जे ते सोयरिया मच्छबंधा साउणिया वाहा कूरकम्मा वाउरिया दीवितबंधणप्पओगतप्पगलजालवीरल्लगायसीदब्भवग्गु राकू डछे लिहत्था (दीविया पा०) हरिएसा साउणिया य वीदंसगपासहत्था वणचरगा लुद्धयमहुघातपोतघाया एणीयारा पएणियारा सरदहदीहिअतलागपल्ललपरिगालणमलणसोत्तबंधणसलिलासपसोसगा विसगरस्स य दायगा उत्तणवल्लरदवग्गिणिद्दयपलीवका कूरकम्मकारी इमे यह मिलक्खुजाती, के ते ?, सकजवणसबरबब्बरगायमुरुंडोदभडगतित्तियपक्कणियकुलक्खगोडसीहलपारसकों चंधदविलबिल्ललपुलिंद अरोसडोंबपोक्कणगंधहारगबहलीयजल्लरोममासबउसमलया चुंचुया य चूलिया कोंकणगा मेतपण्हवमालवमहुर ( प्र० मग्घर ) आभासिया अणक्कचीणल्हासियखसखासिया नेहुरमरहट्ठ मुट्ठि अआरबडो बिलगकु हणके क यहूणरो मगरु ( प्र ० भ) रुमरुगा चिलायविसयवासी य पावमतिणो जलयरथलयरसणप्फ तोरगखहचरसंडासतोंडजीवोवघायजीवी सण्णी य असण्णिणो य पज्जत्ता असुभलेस्सपरिणामा एते अण्णे य एवमादी करेति पाणातिवायकरणं पावा पावाभिगमा पावरुई
श्री आगमगुणमंजूषा ७३४OX