SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ -60555555555555 उवासगदसाओ २ . कामदेवज्झयण - ३ चुलणीपिया [१] 555555555555555FOXORY OPC蛋蛋乐乐听听听听听乐乐乐乐乐乐乐乐中乐乐乐 乐乐乐乐乐乐乐乐乐乐中乐乐乐 देवस्स चत्तारिपलिओवमाइं ठिई पं०, से णं भन्ते ! कामदेवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणन्तरं चयं चइत्ता कहिं गमिहिइ कहिं उववज्जिहिइ ?, गोयमा ! महाविदेहे वासे सिज्झिहिइ०, निक्खेवो।२६|| [कामदेवज्झयणं] २॥ उक्खेवो तइयस्स अज्झयणस्स, एवं खलु जम्बु ! तेणं कालेणं० वाणारसी नामं नवरी,. कोट्टए (महाकामवणे पा०) चेइए जियसत्तू राया, तत्थ णं वाणारसीए, नयरीए चुल्लणीपिया नाम गाहावई परिवसइ अड्ढे जाव अपरिभूए सामा भारिया अट्ठ हिरण्णकोडीओ निहाणपउत्ताओ अट्ठ वुड्डिपउत्ताओ अट्ठ पवित्थरपउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, जहा आणन्दो राइसर जाव सव्वकज्जवट्ठावए यावि होत्था, सामी समोसढे परिसा निग्गया, चुल्लणीपियावि जहा आणन्दो जहा निग्गओ, तहेव गिहिधम्म पडिवज्जइ गोयमपुच्छा तहेव सेसं जहा कामदेवस्स जाव पोसहसालाए पोसहिए बम्भचारी समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ ।२७। तए णं तस्स चुल्लणीपियस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउब्भूए, तए णं से देवे एगं नीलुप्पल जाव असिंगहाय चुल्लणीपियं समणोवासयं एवं व०-हंभो चुल्लणीपिया समणोवासया ! जहा कामदेवो जाव न भञ्जसि तो ते अहं अज्ज जेटुं पुत्तं साओ गिहाओ नीणेमि त्ता तव अग्गओ घाएमि त्ता तओ मंससोल्लए करेमि त्ता आदाणभरियंसि कडाहयंसि अद्दहेमित्ता तव गायं मंसेण य सोणिएण य आइञ्चामि जहा णं तुम अदृदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्नसि. तए णं से चुल्लणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुल्लणीपियं समणोवासयं अभीयं जाव पासइ त्ता दोच्वंपि तच्चपि चुल्लणीपियं समणोवासयं एवं व० -हंभो चुल्लणीपिया ! समणोवासया तं चेव भणइ सो जाव विहरइ, तए णं से देवे चुल्लणीपियं समणोवासयं अभीयं जाव पासित्ता आसुरूत्ते० चुल्लणीपियस्स समणोवासयस्स जेट्ठ पुत्तं गिहाओ नीणेइ त्ता अग्गओ घाएइ त्ता तओ मंससोल्लए करेइ त्ता आदाणभरियंसि कडाहयंसि अहहेइत्ता चुल्लणीपियस्स समणोवासयस्स गायं मंसेण य सोणिएणय आइञ्चइ, तएणं से चुल्लणीपिया समणोवासए तं उज्जलं जाव अहियासेइ. तए णं से देवे चुल्लणीपियं समणोवासयं अभीयं जाव पासइ त्ता दोच्चंपि तच्चपि चुल्लणीपियं समणोवासयं एवं व०हंभो चुल्लणीपिया समणोवासया ! अपत्थियपत्थया जाव न भञ्जेसि तो ते अहं अज्ज मज्झिमं पुत्तं साओ गिहाओ नीणेमि त्ता तव अग्गओ घाएमि ज़हा जेटुं पुत्तं तहेव भणइ तहेव करेइ एवं तच्चपि कणीयसं जाव अहियासेइ, तए णं से देवे चुल्लणीपियं समणोवासयं अभीयं जाव पासइ त्ता चउत्थंपि चुल्लणीपियं समणोवासयं एवं व-हंभो चुल्लणीपिया समणोवासया ! अपत्थियपत्थया जइणं तुमं जावन भञ्जेसि तओ अहं अज्ज जाइमा तव माया भद्दा सत्थवाही देवयगुरूजणणी दुक्करदुक्करकारिया तंते साओ गिहाओ नीणेमित्ता तव अग्गओ घाएमित्ता तओ मंससोल्लए करेमि त्ता अद्दहणभरियसि कडाहयंसि अद्दहेमि त्ता तव गायं मंसेण य सोणिएण य आइञ्चामि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तएणं से चुल्लणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुल्लणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ त्ता चुल्लणीपियं समणोवासयं दोच्चंपि तच्वंपि एवं व०.हंभो चुल्लणीपिया समणोवासया ! तहेव जाव ववरोविज्जसि. तए णं तस्स चुल्लणीपियस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्चपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए० अहो णं इमे पुरिसे अणायरिए अणायरियबुद्धी अणायरियाई पावाइं कम्माइं समायरइ जेणं मम जेट्ठ पुत्तं साओ गिहाओ नीणेइ त्ता मम अग्गओ घाएइ त्ता जहा कयं तहा चिन्तेइ जाव गायं आइञ्चइ जेणं मम मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आइञ्चइ जेणं मम कणीयसं पुत्तं साओ गिहाओ तहेव जाव आइश्चइ, जाविय णं इमा मम माया भद्दा सत्यवाही देवयगुरूजणणी दुक्करदुक्करकारिया तंपिय णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए तं सेयं खलु मम एयं पुरिसं गिण्हित्तएत्तिकटु उद्धाइए सेऽविय आगासे उप्पइए तेणं च खम्भे आसाइए महया महया सद्देणं कोलाहले कए. तए णं सा भद्दासत्थवाही तं कोलाहलसद्दे सोच्चा निसम्म जेणेव चुल्लणीपिया समणोवासए तेणेव उवागच्छइत्ता चुल्लणीपियं समणोवासयं एवं व०-किण्णं पुत्ता ! तुमं महया महया सद्देणं कोलाहले कए ?, तए णं से चुल्लणीपिया समणोवास, अम्मयं भई सत्थवाहिं एवं व०-एवं खलु अम्मो! न जाणामि केवि पुरिसे आसुरूत्ते० एग महं नीलुप्पल० असिंगहाय ममं एवं व०-हंभो चुल्लणीपिया Roo55555555555555 5 55 श्री आगमगुणमंजषा ७०४55555555555555555555555EGOR
SR No.003257
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages29
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy