________________
AGRO89%99%83%83%835
(मायायम्बकवायो प.स.
7अ.रोहिणी [३९]
$%%%%%%%%%%%
IOS
FOLOR
$$$$$$$$$坎$$乐明明明明明明明乐明乐 明明明明明明明明明明明明明明明明明明明明明明明乐
सालिअक्खए गेण्हह, सारक्खमाणा संगोवेमाणा अणुपुव्वेणं संवड्वेह। पढमपाउसंसि महावुट्टिकायंसि निवइयंसि खुड्डागं केयारं सुपरिकम्मियं करेह, सुपरिकम्मियं । करेत्ता इमे पंच सालिअक्खए वावेह, वावेत्ता दोच्चं पि तच्चं पि उक्खयनिहए करेह, २ वाडि परिक्खेवं करेह, २ सारक्खमाणा संगोवेमाणा अणुपुव्वेणं संवड्ढेह । तते णं ते कोडुंबिया रोहिणीए एतमढें पडिसुणेति, २ त्ता ते पंच सालिअक्खए गेण्हंति, २ अणुपुव्वेणं सारक्खंति संगोवंति विहरति । तए णं ते कोडुंबिया पढमपाउसंसि महावुट्ठिकार्यसि णिवइयंसि समाणंसि खुड्डागं केदारं सुपरिकम्मियं करेंति, २ ते पंच सालिअक्खए ववंति, [२] दोच्चं पि तच्चं पि उक्खयनिहए करेति, २' वाडिपरिक्खेवं करेंति, २ अणुपुव्वेणं सारक्खमाणा संगोवेमाणा विहरंति । तते णं ते साली अणुपुव्वेणं सारक्खिज्जमाणा संगोविज्जमाणा संवड्डिजमाणा साली जाया किण्हा किण्होभासा जाव निउरंबभूया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । तते णं ते साली पत्तिया वत्तिया गब्भिया पसूया आगयगंधा खीरइया बद्धफला पक्का परियागया सल्लइया पत्तइया हरियपेरुंडा जाया यावि होत्था । तते णं ते कोडुंबिया ते साली पत्तिए जाव सल्लइए पत्तइए जाणित्ता तिक्खेहिं । णवपज्जणएहिं असियएहिं लुणंति, २ करयलमलिते करेति, २ पुणंति । तत्थ णं चोक्खाणं सूइयाणं अखंडाणं अफुडियाणं छडछडापूयाणं सालीणं मागहए पत्थए जाए । तते णं ते कोडुंबिया ते साली णवएसु घडएसु पक्खिवंति, २ ओलिपति, लिपंति, २ लंछियमुहिते करेति, २ त्ता कोट्ठागारस्स एगदेसंसि ठाति, २ सारक्खमाणा संगोवेमाणा विहरति । तते णं ते कोडुंबिया दोच्वंसि वासारत्तंसि पढमपाउसंसि महावुट्टिकायंसि निवइयंसि खुड्डागं केयारं सुपरिकम्मियं करेति, २ ते
साली ववंति, २ दोच्चं पि० उक्खयणिहए जाव लुणंति जाव चलणतलमलिए करेति, २ पुणंति। तत्थ णं सालीणं बहवे मुरया जाव एगदेसंसि ठावेति, २ सारक्खमाणा + संगोवेमाणा विहरंति । तते णं ते कोडुबिया तच्चंसि वासारत्तंसि महावुट्टिकायंसि निवइयंसि बहवे केदारे सुपरि० जाव लुणंति, २त्ता संवहंति, २ त्ता खलयं करेंति,
२ मलेति जाव बहवे कुंभा जाया । तते णं ते कोडुबिया साली कोट्ठागारंसि पल्लंति जाव विहरंति । चउत्थे वासारत्ते बहवे कुंभसया जाता। तते णं तस्स धणस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु मए इओ अतीते पंचमे संवच्छरे चउण्हं सुण्हाणं परिक्खणट्ठाए ते पंच पंच सालिअक्खया हत्थे दिन्ना, तं सेयं खलु मम कल्लं जाव जलते पंच सालिअक्खए पडिजाइत्तए जाव जाणामि ताव काए किह सारक्खिया वा संगोविया वा संवड्डिया व त्ति कट्ट एवं संपेहेति, २त्ता कल्लं जाव जलंते विपुलं असण ४ मित्त-नाइ-णियग-सयण-संबंधि-परिजणं चउण्ह य सुण्हाणं कुलघर जाव सम्माणित्ता तस्सेव मित्त-णाति-णियग-सयण-संबंधि-परिजणस्स चउण्ह य सुण्हाणं० पुरओ जेट्टं उज्झियं सद्दावेइ, २ त्ता एवं वयासी एवं खलु अहं पुत्ता ! इतो अतीते पंचमंमि संवच्छरे इमस्स मित्त-णाति-णियग-सयण-संबंधि-परिजणस्स चउण्ह य सुण्हाणं कुलघरस्स य पुरतो तव हत्थंसि पंच सालिअक्खए दलयामि, जया णं हं तुमं पुत्ता ! एएपंच सालिअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए पडिनिज्जाएसि ति कट्ट तव हत्थंसि दलामि । से नूणं पुत्ता ! अत्थे समढे ?, हंता अत्थि। तण्णं तुभ पुत्ता ! मम ते सालिअक्खए पडिनिज्जाएहि। ततेणं सा उज्झिया एयमटुं धणस्स पडिसुणेति, २त्ता जेणेव कोट्ठागारे तेणेव उवागच्छति, २ ता पल्लातो पंच सालिअक्खए गेण्हति, २ त्ता जेणेव धणे सत्थवाहे तेणेव उवागच्छति, २ ता धणं सत्थवाहं एवं वदासी एए णं ताओ ! पंच सालिअक्खए(क्खय?) त्ति कट्ट धणस्स हत्थंसि ते पंच सालिअक्खए दलयति । तते णं धणे उज्झियं सवहसावियं करेति, २ त्ता एवं वयासी किण्णं पुत्ता ! ते चेव पंच सालिअक्खए(क्खया?) उदाहु अन्ने ? तते णं उज्झिया धणं सत्थवाहं एवं वयासी एवं खलुतुब्भे तातो! इओ अतीते पंचमे संवच्छरे इमस्स मित्त-नाति-णियगसयण-संबंधि-परिजणस्स चउण्ह य [ण्हुसाणं] कुल [घरवग्गस्स] जाव विहराहि । तते णं हं तुम्भं एतमढे पडिसुणेमि, ते पंच सालिअक्खए गेण्हामि, २त्ता एगंतमवक्कमामि । तते णं मम इमेयारूवे अज्झथिए जाव समुप्पज्जित्था एवं खलु तायाणं कोट्ठागारंसि जाव सकम्मसंजुत्ता । तं णो खलु ताओ! ते चेव पंच
सालिअक्खया, एए णं अन्ने । तते णं से धणे उज्झियाए अंतिए एयमढे सोच्चा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे उज्झियं तस्स मित्त-नाति [-नियग-सयण2 संबंधि-परिजणस्स चउण्ह य सुण्हाणं कुलघरस्स पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्झियं च कयवरुज्झियं च संपुच्छियं च सम्मज्जियं च पाओदयदाइयं AMRENIORite r armirmirria -NE
r irirurirrrrrrrrrrr-.-.-.-.-.-.-.-.-.-.-.-.-.----ear
NO虽听听听听听听听听听听明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
Gain Education
anelibrary.oa