SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 1505555555555555555() णायाधम्मकहाओ प. म. १५ अ. पंडरी बी आ गयरबंधी घनमी बग्गा 655555555555555550 HORO5555555555555555555555555555555555555555555550 पडिवज्जति, २ त्ता कंडरीयस्स संतियं आयारभंडयं गेण्हति. २ त्ता इमं एयारूवं अभिग्गहं अभिगिण्हइ कप्पति में थरे वंदित्ता णमंसित्ता थेरेणं अंतिए चाउज्जामं है धम्म उवसंपज्जित्ताणं ततो पच्छा आहारं आहारित्तए त्ति कट्ट । इमं एतारूवं अभिग्गहं अभिगिण्हित्ताणं पोंडरिगिणीतो पडिनिक्खमति, २ त्ता पुव्वाणुपुव्विं चरमाणे म गामाणुगाम दइजमाणे जेणेव थेग भगवंतो तेणेव पहारेन्थ गमणाए । १४५. नते णं नस्य कंदरीयस्स रण्णा तं पीयं पाणभोयणं याहारियस्स समाणस्स अतिजागराएण य अइभोयणप्पसंगेण य से आहारे णो सम्म परिणते । तते णं तस्स कंडरीयस्स रण्णो तंसि आहारंसि अपरिणममाणंसि पुचरनावरत्तकालसमयसि सरीरगंसि वेदणा पाउब्भूया उज्जला विउला पगाढा जाव दुरहियासा, पित्तज्जरपरिगयसरीर दाहवनंतीए यावि विहरति । तते णं से कंडरीए राया रज्जे य रढे य अंतेउरे य जाव अज्झोववन्ने अदृदुहट्टवसट्टे अकामए अवसवसे कानमासे कालं किच्चा अहे सत्तमाए पुढवीए उक्कोसकालट्ठितियंसि नरयंसि नेरइयत्ताए उववण्णे । एवामेव समणाउसो ! जाव पव्वतिए समाणे पुणरवि माणुस्सए कामभोगे आसादेति जाव अणुपरियट्टिस्सति, जहा व से कंडरीए राया । १४६. तते णं से पुंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति. २ थेरे भगवंते वंदति नमंसति, २ थेराणं अंतिए दोच्चं पि चाउज्जामं धम्म पडिवज्जति,छट्ठखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेति, २ जाव अडमाणे सीयलुक्खं पाण-भोयणं पडिगाहेति, २ अहापजत्तमिति कट्ठ पडिणियत्तति, जेणेव थेरा भगवंतो तेणेव उवागच्छति, २ भत्तपाणं पडिदंसेति, २ थेरेहिं भगवंतेहिं अब्भणुन्नाए समाणे अमुच्छिते अगिद्धे अगढिए अणज्झोववन्ने बिलमिव पण्णगभूएणं अप्पाणेणं तं फासुएसणिज्जं असणपाण-खाइम-साइमं सरीरकोट्ठगंसि पक्खिवति । तते णं तस्स पुंडरीयस्स अणगारस्सतं कालाइक्वंतं अरसविरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे णो सम्मं परिणमति । तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेदणा पाउब्भूया उज्जला जाव दुरहियासा, पित्तज्जरपरिगयसरीरे दाहवक्कंतीए विहरति । तते णं से पुंडरीए अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे करयल जाव एवं वदासि णमोऽत्थु णं अरहताणं जाव संपत्ताणं, णमोऽत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवदेसयाणं, पुब्बिं पि य णं मए थेराणं अंतिए सव्वे पाणातिवाते पच्चक्खाए जाव मिच्छादसणसल्ले पच्चक्खाए जाव आलोइयपडिक्कंते कालमासे कालं किच्चा सव्वट्ठसिद्धे उववन्ने, ततो अणंतरं उव्वट्टित्ता महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंत काहिति । एवामेव समणाउसो ! जाव पव्वतिए समाणे माणुस्सएहिं कामभोगेहिं णो सज्जति रज्जति जाव नो विप्पडिघायमावज्जति से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं अच्चणिज्जे वंदणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्ने त्ति कट्ट परलोए वि य णं णो आगच्छति बहूणि दंडराणि य मुंडणाणि य तज्जणाणि य तालणाणि य जाव चाउरंतं संसारकंतारं वीतीवइस्सति, जहा व से पुंडरीए अणगारे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव सिद्धिगइणामधेनं ठाणंसंपत्तेणं एगूणवीसंइमस्स नायज्झयणस्स अयमढे पण्णत्ते । एवं खलु जंबू ! समणेणं भगवया [महावीरेणं] जाव सिद्धिगइणामधेनं ठाणं संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स अयमढे पण्णत्ते त्ति बेमि । पढमो सुत्तक्खंधो सम्मत्तो ॥ तस्स णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एक्कसरगाणि एगूणवीसाए दिवसेसु समप्पंतिकबीओ सुयक्खंधो पढमो वग्गो १४७. ते णं काले ते णं समए णं रायगिहे नामं नगरे होत्था, वण्णओ। तस्सुणं रायगिहस्स णयरस्स बहिया उत्तरपुरस्थिमे दिसीभागे तत्थणं गुणसिलए णाम चेइए होत्था, वण्णओ। ते णं काले णं ते णं समए णं समणस्स भगवतो महावीरस्म अंतेवासी अज्जसुहम्मा णाम थेरा भगवंतो जातिसंपन्ना कुन्नसंपन्ना जाव चउद्दसपुव्वी च उणाणोवगया पंचहि अणगारसाएहिं सद्धिं संपवुिडा पुव्वाणुपुव्विं चरमाणा गामाणुगामं दूइज्जमाणा सुहंसुहेणं [विहरमाणा] जेणेव रायगिहे णगरे जेणेव गुरसिलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति । परिसाई निग्गया, धम्मो कहितो, परिसा जामेव दिसं पाउब्भूता तामेव दिसं पडिगया । ते णं काले घण ते णं समएणं अज्जसुहम्मस्स अणगारस्स अंतेवासी अज्जजंबू णाम 10555555555555555555555555555555555555555555555555 M श्री आगमगणमषा - ११.5555555555555556.
SR No.003256
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages116
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy