SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 66666666666 (५) भगवई ३ सत्तं उ २.३ [४६ ] फफफफफफफ दिसिं पादुब्भूए तामेव दिसिं पडिगते । [सु. ४४. चमरस्स ठिति भवंतरसिद्धिपरूवण] ४४. एवं खलु गोयमा ! चमरेणं असुरिदेण असुररण्णा सा दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्नागया। ठिती सागरोवमं । महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । [सु. ४५. असुराणं सोहम्मदेवलोयगमणविसए कारणंतरपरूवणं ] ४५. किं पत्तियं णं भंते! असुरकुमारा देवा उद्धं उप्पयंति जाव सोहम्मो कप्पो ? गोयमा ! तेसिं णं देवाणं अहुणोववन्नगाण वा चरिमभवत्थाण वा इमेयारूवे अज्झत्थिए जाव समुप्पज्जति अहो ! णं अम्हेहिं दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्नागया। जारिसिया णं अम्हेहिं दिव्वा देविड्डी जाव अभिसमन्नागया तारिसिया णं सक्केणं देविदेणं देवरण्णा देव्वा देविड्डी जाव अभिसमन्नागया, जारिसिया ण सक्केणं देविदेणं देवरण्णा जाव अभिसमन्नागया तारिसिया णं अम्हेहिं वि जाव अभिसमन्नागया । तं गच्छामो णं सक्कस्स देविंदस्स देवरण्णो अंतियं पातुब्भवामो, पासामो ता सक्कस्स देविंदस्स देवरण्णो दिव्वं देविड्ढि जाव अभिसमन्नागयं, पासतु ताव अम्ह वि सक्के देविदे देवराया दिव्वं देविहिं जाव अभिसमण्णागयं, तं जाणामो ताव सक्कस्स देविंदस्स देवरण्णो दिव्वं देविद्धिं जाव अभिसमन्नागयं, जाउ ताव अम्ह विसक्के देविदे देवराया दिव्वं देविद्धिं जाव अभिसमण्णागयं । एवं खलु गोयमा ! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते ! सेवं भंते! ति० ॥ ★★★ चमरो समत्तो ॥ ३.२॥ ★★★ तइओ उद्देसओ 'किरिया' ★★★ [सु. १ ७. मंडियपुत्तपण्डुत्तरे काइयाइपंचविहकिरियाभेयपभेयपरूवणं] १. तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं जाव अंतेवासी मंडियपुत्ते णामं अणगारे पगतिभद्दए जाव पज्जुवासमाणे एवं वदासी २. कति णं भंते! किरियाओ पण्णत्ताओ ? मंडियपुत्ता ! पंच किरियाओ पण्णत्ताओ, तं जहा काइया अहिगरणिया पाओसिया पारियावणिया पाणातिवातकिरिया । ३. काइया णं भंते! किरिया कतिविहा पण्णत्ता ? मंडियपुत्ता ! दुविहा पण्णत्ता, तं जहा अणुवरयकायकिरिया य दुप्पउत्तकायकिरिया य । ४. अधिगरणिया णं भंते ! किरिया कतिविहा पण्णत्ता ? मंडियपुत्ता ! दुविहा पण्णत्ता, तं जहा संजोयणाहिगरणकिरिया य निव्वत्तणाहिगरणकिरिया य । ५. पादोसिया णं भंते! किरिया कतिविहा पण्णत्ता ? मंडियपुत्ता ! दुविहा पण्णत्ता, तं जहा जीवपादोसिया य अजीवापदोसिया य । ६. पारित्तावणिया णं भंते ! किरिया कइविहा पण्णत्ता ? मंडियपुत्ता ! दुविहा पण्णत्ता, तं जहा सहत्थपारितावणिगा य परहत्थपारितावणिगा य । ७. पाणातिवातकिरिया णं भंते !० पुच्छा । मंडियपुत्ता ! दुविहा पण्णत्ता, तं जहा सहत्थपाणातिवातकिरिया य परहत्थपाणातिवातकिरिया य । [सु. ८. कम्मवेयणाणं पुव्व-पच्छाभावित्तपरूवणा] ८. पुव्विं भंते! किरिया पच्छा वेदणा ? पुव्विं वेदणा पच्छा किरिया ? मंडियपुत्ता ! पुव्विं किरिया, पच्छा वेदणा; णो पुव्विं वेदणा, पच्छा किरिया। [सु. ९-१०. समणं पडुच्च किरियासामित्तपरूवणं] ९. अत्थि णं भंते! समणाणं निग्गंथाणं किरिया कज्जइ ? हंता, अत्थि । १०. कहं णं भंते ! समणाणं निग्गंथाणं किरिया कज्जइ ? मंडियपुत्ता ! पमायपच्चया जोगनिमित्तं च, एवं खलु समणाणं निग्गंथाणं किरिया कज्जति । [सु. ११-१४. सकिरियअकिरियजीवाणं अंतकिरियानत्थित्त - अत्थित्तपरूवणं अकिरियजीवंत किरियासमत्थगा तणहत्थय उद्गबिंदु - नावादिता य ११. जीवे णं भंते ! सया समियं एयति वेयति चलति फंदइ घट्टइ खुब्भइ उदीरति तं तं भावं परिणमति ? हंता, मंडियपुत्ता ! जीवे णं सया समितं एयति जाव तं तं भाव परिणमति । १२. (१) जाव च णं भंते ! से जीवे सया समितं जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ? णो इणट्टे समट्ठे । (२) से केणट्टेणं भंते! एवं वुच्चइ जावं च णं जीवे सदा समितं जाव अंते अंतकिरिया न भवति ? मंडियपुत्ता ! जावं च णं से जीवे सया समितं जाव परिणमति तावं च णं से जीवे आरभति सारभति समारभति, आरंभे वट्टति, सारंभे वट्टति, समारंभे वट्टति, आरभमाणे सारभमाणे समारभमाणे आरंभे वट्टमाणे, सारंभे वट्टमाणे, समारंभे वट्टमाणे बहूणं पाणाणं भूताणं जीवाणं सत्ताणं दुखावणता सोयावताए जूरावणताए तिप्पावणताए पिट्टावणताएं परिताणवताए वट्टति, से तेणट्टेणं मंडियपुत्ता ! एवं वृच्चति- जावं च णं से जीवे सया समितं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवति । १३. जीवे णं भंते ! सया समियं नो एयति जाव नो तं तं भावं परिणमति ? हंता, मंडियपुत्ता ! जीवेणं सया समियं जाव नो परिणमति । १४. (१) जावं च णं भंते! से जीवे नो एयति जाव नो तं तं भावं परिणमति तावं च णं तस्स जीवस्स अं ५ श्री आगमगुणमंजूषा - २६१
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy