SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ EC%乐乐听听听听听听听听听乐出%乐听听听听乐乐乐乐乐乐乐乐乐玩玩乐乐乐乐乐乐乐国乐乐乐乐乐乐乐乐乐乐 SRCS555555555555555 (५) भगवई ३सतं उ.२ [४४] 5555555555555yepan उवागच्छइ, २ एगं पायं पउमवरवेझ्याए करेइ, एगं पायं सभाए सुहम्माए करेइ, फलिहरयणेणं महया २ सद्देणं तिक्खुत्तो (१) इंदकील आउडेति, २ एवं वयासी'कहिणं भो ! सक्के देविदे देवराया ? असुरिंदस्स असुररण्णो वहाए वज्जे निसटे। तएणं मे इमेयारूवे अज्झथिए कहिणं ताओ चउरासीई सामाणियसाहस्सीओ? जाव कहिं णं ताओ चत्तारि चउरासीईओ आयरक्खदेवसाहस्सीओ ? कहिं णं ताओ अणेगाओ अच्छराकोडीओ ? अज्ज हणामि, अज महेमि, अज्ज वहेमि, अज्ज ममं अवसाओ अच्छराओ वसमुवणमंतु त्ति कटु तं अणिटुं अकंतं अप्पियं असुभं अमणुण्णं अमणामं फरुसं गिरं निसिरइ। [२९-३०. सोहग्गिदनिसट्ठवज्जभीयस्स चमरस्स भगवओ पायावलंबणं] २९. तएणं से सक्के देविदे देवराया तं अणिढे जाव अमणामं अस्सुयपुव्वं फरुसं गिरं सोच्चा निसम्म आसुरुते जाव मिसिमिसेमाणे ॐ तिवलियं भिउडिं निडाले साहट्ट चमरं असुरिंदं असुररायं एवं वदासी 'हं भो ! चमरा ! असुरिंदा ! असुरराया ! अपत्थियपत्थया ! जाव हीणषुण्णचाउद्दसा! अज्जं न भवसि, नाहि ते सुहमत्थि त्ति कट्ट तत्थेव सीहासणवरगते वजं परामुसइ, २ तं जलंतं फुडंतं तडतडतं उक्कासहस्साई विणिम्मुयमाणं २, जालासहस्साई पमुंचमाणं २, इंगालसहस्साई पविक्खिरमाणं २, फुलिंगजालामालासहस्सेहिं चक्खुविक्खेव- दिट्ठिपडिघातं पि पकरेमाणं हुतवहअतिरेगतेयदिप्पंतं जइणवेगं म फुल्लकिंसुयसमाणं महब्भयं भयकरं चमरस्स असुरिंदस्स असुररण्णो वहाए वज्ज निसिरइ । ३०. तते णं से चमरे असुरिदे असुरराया त जलतं जाव भयकरं वज्जमभिमुहं आवयमाणं पासइ, पासित्ता झियाति पिहाइ, पिहाइ झियाइ, झियायित्ता पिहायित्ता तहेव संभग्गमउडविडवे सालंबहत्थाभरणे उहृपाए अहोसिरे म कक्खागयसेयं पिवं विणिम्मुयमाणे २ ताए उक्किट्ठाए जाव तिरियमसंखजाणं दीव-समुद्दाणं मज्झमज्झेणं वीतीवयमाणे २ जेणेव जंबुद्दीवे दीवे जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ, २ त्ता भीए भयगग्गरसरे 'भगवं सरणं' इति बुयमाणे ममं दोण्ह वि पायाणं अंतरंसि झति वेगेणं समोवतिते। स. ३१-३२. भगवओ पसायाओ सक्ककोवोवसमो चमरनिब्भयत्तं च] ३१. तए णं तस्स सक्कस्स देविंदस्स देवरण्णो इमेयारूवे अज्झथिए जाव समुप्पज्जित्था 'नो खलु पभू चमरे असुरिद असुरराया, नो खलु समत्थे चमरे असुरिद असुरराया, नो खलु विसए चमरस्स असुरिंदस्स असुररण्णो अप्पणो निस्साए उर्छ उम्पतित्ता जाव सोहम्मो कप्पो, णऽन्नत्थ अरहंते वा, अरहंतचेइयाणि वा, अणगारे वा भावियप्पणो नीसाए उढे उप्पयति जाव सोहम्मो कप्पो। तं महादक्खं खलु तहारूवाणं अरहताणं भगवंताणं अणगाराण य अच्चासायणाए' त्ति कट्ट ओहिं पजुंजति, २ ममं ओहिणा आभोएति, २ 'हा! हा! अहो! हतो अहमंसित्ति कद्र ताए उक्किट्ठाए जाव दिव्वाए देवगतीए वज्जस्स वीहिं अणुगच्छमाणे २ तिरियमसंखेज्जाणं दीव-समुदाणं मज्झमज्झेणं जाव जेणेव असोगवरपादवे जेणेव ममं अंतिए तेणेव उवागच्छइ, २ ममं चउरंगुलसंपत्तं वजं पडिसाहरइ । अवियाऽऽई मे गोतमा ! मुट्ठिवातेणं केसग्गे वीइत्था । ३२. तए णं से सक्के देविद देवराया वज्ज पडिसाहरति, पडिसाहरित्ता ममं तिक्खुत्तो आदाहिणपदाहिणं करेइ, २ वंदइ नमसइ, २ एवं वयासी “एवं खलु भंते ! अहं तुभं नीसाए चमरेणं असुरिदेणं असुररण्णा सयमेव अच्चासाइए । तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररण्णो वहाए वज्जे निसटे । तए णं मे इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-नो खलु पभू चमरे असुरिदै असुरराया तहेव जाव ओहिं पउंजामि, देवाणुप्पिए ओहिणा आभोएमि, 'हा! हा! अहो ! हतो मी' ति कट्ट ताए उक्किट्ठाए जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि, देवाणुप्पियाणं चउरंगुलमसंपत्तं वजं पडिसाहरामि, वज्जपडिसाहरणट्ठताए णं इहमागए, इह समोसढे, इह संपत्ते, इहेव अन्न उवसंपज्जित्ताणं विहरामि । तं खामेमि णं देवाणुप्पिया !, खमंतु णं देवाणुप्पिया!, खमितुमरहंति णं देवाणुप्पिया! णाइ भुज्जो एवं पकरणताए" त्ति कट्ट ममं वंदइ नमंसइ, २ उत्तरपुरत्थिमं दिसीभागं अवक्कमइ, २ वामेणं पादेणं तिक्खुत्तो भूमिं दलेइ, २ चमरं असुरिंद असुरराय एवं वदासी मुक्को सिणं भो ! चमरा ! असुरिंदा! : असुरराया ! समणस्स भगवओ महावीरस्स पभावेणं, नहि ते दाणिं ममाओ भयमस्थि' त्ति कटु जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए। [सु. ३३. ' महिड्डियदेवखित्तपोग्गलगहणपरूवणा] ३३. (१) भंते ! त्ति भगवं गोयमे समणं भगवं महावीर वंदति०,२एवं वदासि देवेणं भंते ! महिड्डीए महज्जतीए जाव महाणभागे पुव्वामेव पोग्गलं खिवित्ता पभूतमेव अणुपरियट्टित्ताणं गिण्हित्तए? हंता, पभू। २ सेकेण?णं भंते! जाव गिण्हित्तए? गोयमा! पोग्गलेणं खित्तेसमाणे पुव्वामेव सिग्घगती Savarichc44444444444555555555 श्री आगमगुणमजूषा - २५९ 455555555555555555555555EOYOR 乐乐乐乐听听听听听听听听听听听听听听听听听乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听CE
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy